समाचारं

हेनान्-नगरस्य एते त्रयः विशेषताः औद्योगिकसमूहाः नूतने "राष्ट्रीयदल"-सूचौ प्रविष्टाः सन्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

dahe.com news: हेनान्-नगरे लघुमध्यम-आकारस्य उद्यम-लक्षण-उद्योग-समूहानां अन्यः समूहः अस्मिन् वर्षे "राष्ट्रीय-दल"-सूचौ चयनितः अस्ति। dahe.com संवाददातारः ज्ञातवन्तः यत् अद्यैव उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन "2024 तमे वर्षे लघुमध्यम-आकारस्य उद्यमानाम् विशेषता-औद्योगिक-समूहानां सूचीयां सूचना" जारीकृता, गोङ्गी-नगरस्य उच्च-सटीक-एल्युमिनियम-निर्माण-उद्योग-समूहः, xinyang-नगरस्य pingqiao इति जिला हरितगृहउद्योगसमूहः, हेबीनगरस्य क्यू बिन् मण्डलस्य वाणिज्यिक उपग्रहसाधननिर्माणं अनुप्रयोगोद्योगसमूहः नूतनस्य "राष्ट्रीयदलस्य" सदस्यः अभवत् अधुना हेनान्-नगरे कुलम् ९ राष्ट्रियस्तरीयाः लघुमध्यम-आकारस्य उद्यम-लक्षण-उद्योग-समूहाः सन्ति ।
घोषणा丨हेनान्-नगरे त्रयः लघु-मध्यम-आकारस्य उद्यम-लक्षण-औद्योगिक-समूहाः सूचीबद्धाः सन्ति
"लघु किन्तु सुन्दरम्" तथा "अद्वितीयं नवीनं च", प्रत्येकस्य क्षेत्रस्य औद्योगिकमूलाधारं, संसाधनसंदानं, तुलनात्मकलाभानां च आधारेण, अस्मिन् समये घोषिताः राष्ट्रियस्तरीयाः लघुमध्यम-उद्यम-लक्षण-उद्योग-समूहाः स्वकीयं " हस्ताक्षराणि", "राष्ट्रीयदलस्य" बलस्य भूमिकां प्रकाशयन् ।
दहे डॉट कॉम-सञ्चारकर्तृभिः अवलोकितं यत् हेनान्-नगरे कुलम् त्रयः लघु-मध्यम-आकारस्य उद्यम-लक्षण-उद्योग-समूहाः अस्मिन् समये चयनिताः, यथा: हेनान्-प्रान्तस्य गोङ्गी-नगरे उच्च-सटीक-एल्युमिनियम-निर्माण-उद्योग-समूहः, पिंगकियाओ-नगरस्य हरित-गृह-उद्योग-समूहः जिला, xinyang शहर, हेनान प्रांत, और क्यूई, हेबी शहर, हेनान प्रांत बिन जिला वाणिज्यिक उपग्रह उपकरण निर्माण और अनुप्रयोग उद्योग समूह।
हेनान मिंगताई एल्युमिनियम कं, लि.
अस्माकं अवगमनानुसारं गोङ्गी-नगरस्य एल्युमिनियम-गहन-प्रसंस्करण-उद्योगः गोङ्गी-नगरस्य त्रयाणां स्तम्भ-उद्योगानाम् एकः अस्ति । 2023 तमे वर्षे क्लस्टरस्य उत्पादनमूल्यं 100 अरब युआनतः अधिकं भविष्यति विद्युत्विपाकीय-एल्युमिनियमस्य सम्पूर्णा औद्योगिकशृङ्खला - मिश्र धातुः - एल्युमिनियम-प्रसंस्करणम् - गहन-प्रसंस्करणम् - एल्युमिनियम-संसाधनानाम् व्यापक-उपयोगः निर्मितः अस्ति
pingqiao जिला (xinyang आर्थिक विकास क्षेत्र) ग्रीन होम फर्निशिंग उद्योग समूह हरित स्मार्ट गृह सजावट तथा विशेष उद्योग उत्पादक सेवाओं के विकास पर केन्द्रित है, तथा च "मध्य चीन आधुनिक घर साज-सज्जा उद्योग समूह" तथा "मध्य चीन गृह साज-सज्जा उद्योग" इत्येतयोः निर्माणार्थं प्रतिबद्धः अस्ति मुख्यालय आधार"। हरितगृहसाजसज्जासु केन्द्रीकृत्य स्थानीयक्षेत्रेण हरितगृहसाजसज्जाउद्योगपारिस्थितिकीनिर्माणार्थं अग्रणीरूपेण वानहुआ तथा हङ्गक्सियाओ इस्पातसंरचना सह औद्योगिकगठबन्धनं निर्मितम् अस्ति
किबिन्-मण्डलस्य उद्योग-सूचना-प्रौद्योगिकी-ब्यूरो-संस्थायाः सार्वजनिकसूचनानुसारं किबिन्-मण्डले वाणिज्यिक-उपग्रह-उपकरण-निर्माण-अनुप्रयोग-उद्योगः प्रफुल्लितः अस्ति, यः प्रमुख-उद्यमैः, बृहत्-मध्यम-आकारस्य उद्यमानाम् एकीकृत-विकासः, विशिष्टलक्षणैः सह सम्पूर्णशृङ्खला च। स्थानीयक्षेत्रं एयरोस्पेस् महत्त्वाकांक्षां अग्रणीरूपेण गृह्णाति, चत्वारि दूरसंवेदन-उपग्रहाः "झोङ्गयुआन् नम्बर १" तथा "हेबी नम्बर १, नम्बर २, तथा नम्बर ३" प्रक्षेपणं करोति घरेलुविपण्यभागः तथा वैश्विकविपण्यभागस्य ६०% भागः । अस्मिन् समूहे वाणिज्यिक उपग्रहसाधनं भागनिर्माणं च केन्द्रीकृत्य प्रमुखः उद्योगः निर्मितः, यस्य पूरकं प्रौद्योगिकीसंशोधनविकासः तथा च टर्मिनलोत्पादविक्रयणं अनुप्रयोगश्च भवति
आवश्यकताः丨कोरप्रतिस्पर्धां ब्राण्डप्रभावं च वर्धयन्तु
लघु-मध्यम-उद्यम-लक्षण-औद्योगिक-समूहाः काउण्टी-स्तरीय-विभागानाम् व्याप्तेः अन्तः स्थिताः सन्ति, ये नवीन-विकास-अवधारणाभिः मार्गदर्शिताः सन्ति, यत्र लघु-मध्यम-आकारस्य उद्यमाः मुख्य-निकायरूपेण, अग्रणी-उद्योगेषु, उत्कृष्ट-लाभेषु विशेषतासु च, समुच्चयेषु केन्द्रीकृताः सन्ति संसाधनतत्त्वानि, कुशलसहकार्यजालम्, तथा च सशक्तकोरप्रतिस्पर्धायुक्ताः लघुमध्यम-आकारस्य उद्यम-औद्योगिक-समूहाः।
उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन जारीकृते "लघु-मध्यम-उद्यमानां विशेषता-औद्योगिक-समूहानां विकासाय अन्तरिम-उपायाः" प्रस्ताविताः यत् "१४ तमे पञ्चवर्षीय-योजना"-कालस्य कालखण्डे राष्ट्रव्यापीरूपेण प्रायः २०० समूहानां पहिचानः भविष्यति तथा च स्थानीयसरकारानाम् मार्गदर्शनं समर्थनं च भविष्यति यत् ते प्रान्तीयस्तरीयसमूहानां संवर्धनं कुर्वन्ति।
उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य आवश्यकतानुसारं क्लस्टरप्रमाणपत्रं वर्षत्रयपर्यन्तं वैधं भवति। उद्योगसूचनाप्रौद्योगिकीमन्त्रालयः समूहविकासस्य पर्यवेक्षणस्य मूल्याङ्कनस्य च आयोजनं करिष्यति तथा च चिह्नितानां समूहानां गतिशीलप्रबन्धनं कार्यान्वयिष्यति।
क्षिन्याङ्ग वानहुआ इत्यस्य उत्पादनकार्यशालायां प्लेट्-स्थानानां परिवहनं संचरण-यन्त्राणां माध्यमेन भवति ।
समूहाः अग्रणी-उद्योगेषु अधिकं ध्यानं दद्युः, सहयोग-जालं अनब्लॉकं कुर्वन्तु, नवीनतायाः जीवनशक्तिं वर्धयितुं, मुक्त-सहकार्यं गभीरं कर्तुं, डिजिटल-परिवर्तनं हरित-विकासं च प्रवर्तयितुं, शासन-सेवा-स्तरयोः सुधारं कर्तुं, उच्चगुणवत्तायुक्तानां लघु-मध्यम-उद्यमानां संवर्धनार्थं प्रयत्नाः वर्धयितुं, समर्थन-उद्यमेषु सुधारं कर्तुं च अर्हन्ति | औद्योगिकशृङ्खलायां प्रमुखकडिनां क्षमताः, तथा च निरन्तरं मूलप्रतिस्पर्धां ब्राण्डप्रभावं च वर्धयन्ति।
सर्वेषु स्तरेषु लघु-मध्यम-उद्यमानां सक्षम-विभागाः स्वक्षेत्रेषु समूहानां कृते मध्यम-दीर्घकालीन-विकास-योजनानि विशेष-समर्थन-नीतयः च निर्मातव्याः, संसाधन-निवेशं नीति-आपूर्तिं च वर्धयन्तु, समूहानां समर्थनं कुर्वन्तु येन तेषां नवीनता-क्षमतायां व्यावसायिक-क्षमतायां च निरन्तरं सुधारः करणीयः | स्तरं, तथा च समूहान् निरन्तरं उत्तमं बलिष्ठं च भवितुं प्रवर्तयितुं।
विकास丨अग्रणी-उद्योगानाम् लाभं वर्धयितुं काउण्टी-आर्थिकविकासं च प्रवर्तयितुं
२०२२ तमे वर्षात् आरभ्य उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन लघु-मध्यम-उद्यमानां कृते क्रमशः त्रयः वर्षाणि यावत् विशेषता-औद्योगिक-समूहानां घोषणा कृता अस्ति, यत्र प्रत्येकस्मिन् सूचीयां १०० समूहाः समाविष्टाः सन्ति
"लघुमध्यम-उद्यमानां विशेषता-औद्योगिक-समूहानां विकासस्य उद्देश्यं उच्च-गुणवत्ता-विकासस्य प्रवर्धनं, विशेषज्ञतायाः, विशेषतानां, समूहीकरणस्य च स्तरं वर्धयितुं, विनिर्माण-उद्योगस्य मूल-प्रतिस्पर्धां सुदृढं कर्तुं, औद्योगिक-शृङ्खलायाः लचीलतां सुधारयितुम्, औद्योगिकशृङ्खलायाः लचीलापनं च सुधारयितुम् अस्ति supply chain, promote county economic development, and balance regional differences." चीन। रेनमिन् विश्वविद्यालयस्य लघुमध्यमउद्यमानां राष्ट्रियसंस्थायाः उपडीनः तथा च राष्ट्रियविकासरणनीतिअकादमीयाः शोधकर्तारः सन वेङ्काई इत्यनेन लिखितम् यत् अभ्यासेन तत् सिद्धम् अभवत् विशेषता औद्योगिकसमूहाः काउण्टी आर्थिकविकासस्य महत्त्वपूर्णः मार्गः सन्ति, तथा च लघुमध्यम-आकारस्य उद्यमानाम् विशेषता औद्योगिकसमूहाः काउण्टी-आर्थिकविकासस्य प्रवर्धने भूमिकां निर्वहन्ति इति।
"झोङ्गयुआन् नम्बर १" तथा "हेबी नम्बर १, २ तथा ३" इत्येतयोः आदर्शाः । ding xiaofang द्वारा चित्रितम्
अधुना हेनान्-नगरे लघुमध्यम-उद्यमानां कृते ९ लक्षणीय-औद्योगिक-समूहाः सन्ति । उपरि उल्लिखितानां त्रयाणां अतिरिक्तं २०२२ तमे वर्षे चयनिताः हेनान्-प्रान्तस्य क्षियाङ्गचेङ्ग-मण्डले कार्बन-सिलिकन-नवीन-सामग्री-उद्योग-समूहः, हेनान्-प्रान्तस्य चाङ्गयुआन्-नगरे पोर्टल्-क्रेन्-उद्योग-समूहः, हेनान्-प्रान्तस्य ये-मण्डले नायलॉन-सामग्री-उद्योग-समूहः च सन्ति प्रान्त, तथा xin'an, henan प्रान्त।
२०२३ तमे वर्षे हेनान्-प्रान्तस्य झोङ्गमु-मण्डले नवीन-ऊर्जा-विशेष-वाहन-निर्माण-उद्योग-समूहः, हेनान्-प्रान्तस्य फाङ्गचेङ्ग-मण्डले च सुपरहार्ड-सीमेण्ट्-कार्बाइड्-नवीन-सामग्री-उद्योग-समूहः च चयनितः
बीजिंग सामान्यविश्वविद्यालये सरकारीप्रबन्धनसंस्थायाः उपडीनः औद्योगिकअर्थशास्त्रसंशोधनकेन्द्रस्य निदेशकः च सोङ्ग क्षियाङ्गकिंगः विश्लेषणं कृतवान् यत् लघुमध्यमआकारस्य उद्यमानाम् विशेषता औद्योगिकसमूहानां संवर्धनेन समूहस्य प्रमुखोद्योगानाम् लाभाः वर्धयितुं शक्यन्ते, सुचारुतया कर्तुं साहाय्यं कर्तुं शक्यते क्षेत्रे लाभप्रद औद्योगिकसमूहानां सहकार्यजालं, तथा संसाधनानाम् विपणनं वर्धयति व्यावसायिकविन्यासक्षमता भविष्यस्य उच्चगुणवत्तायुक्तस्य, स्थायित्वस्य, परिपत्रविकासस्य च मूलभूतसमर्थनं प्रदाति। (लिउ रुइचाओ यांग लुलु) २.
प्रतिवेदन/प्रतिक्रिया