समाचारं

बिग मसल यूनिकॉर्न् तथा सुपर डियर स्पोर्ट्स् इत्येतयोः नवमवर्षस्य उत्सवः: फिटनेसस्य भोजनस्य च सम्यक् संयोजनम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा शरदः कृष्णः भवति तथा तथा बहवः जनाः शरदस्य मेदःवृद्धेः चिन्ताम् आरभन्ते । सर्वेषां स्वशरीरस्य आकारं सहजतया प्रबन्धयितुं स्वस्थजीवनस्य आनन्दं च प्राप्तुं सहायतार्थं बिग मसल यूनिकॉर्न्, एकस्य उदयमानस्य स्वास्थ्यप्रबन्धनस्य लघुभोजनस्य ब्राण्ड् इत्यस्य रूपेण, स्वतन्त्ररूपेण संचालितस्य स्मार्ट जिमस्य चाओलू फिटनेस इत्यनेन सह मिलित्वा "सुखद प्रशिक्षणम्" इति संयुक्तरूपेण प्रारम्भं कृतवान् अस्ति। नवमवार्षिकोत्सवस्य अवसरे , eat smartly” इति क्रियाकलापः। आशास्महे यत् स्वेदं कुर्वन्तः अस्माकं शरीरप्रबन्धनलक्ष्याणि अधिकतया प्राप्तुं योग्यव्यायामसहभागिभिः सह भवितुं शक्नुमः।

आदर्शक्रीडासाझेदारत्वेन वयं सावधानीपूर्वकं उत्पादसंयोजनं चयनं कृतवन्तः यत् स्वादिष्टं पौष्टिकं च भवति: [सोयादुग्धस्वादयुक्तं मट्ठावेफरप्रोटीनपट्टिका + समुद्रीलवणहिमनिम्बूस्वादयुक्तं इलेक्ट्रोलाइटपाउडर + एल-कार्निटिन्कॉफी + सुपरमॉडेल् सलादः एते उत्पादाः न केवलं मेदः शीघ्रं दहनं कर्तुं साहाय्यं कुर्वन्ति, अपितु फिटनेसस्य अनन्तरं आवश्यकानि प्रोटीन्, इलेक्ट्रोलाइट् इत्यादीनां प्रमुखपोषकाणां पुनः पूरणं कुर्वन्ति ।

"प्रैक्टिस हैप्पीली, ईट् स्मार्टली" इति कार्यक्रमः ज़ियामेन् ट्विन टॉवर्स इत्यस्मिन् चाओलु फिटनेस ऑफलाइन् भण्डारे आयोजितः आसीत् । प्रतिभागिनः न केवलं फिटनेसस्य आनन्दं लब्धुं शक्नुवन्ति, अपितु अन्तरक्रियाशीलक्रियासु भागं गृहीत्वा समृद्धपुरस्कारान् अपि प्राप्तुं शक्नुवन्ति। क्रियाकलापाः स्पर्श-उच्चता-चुनौत्यं, कैलोरी-जासूसी-क्रीडाः, समूह-वर्गस्य स्वादनं च अभवन्, येन बहवः उत्साही-प्रतिभागिनः आकर्षिताः अभवन् ।

अयं कार्यक्रमः महतीं सफलतां प्राप्तवान्, प्रतिभागिनः अतीव उत्साहिताः आसन्, यूनिकॉर्न्-उत्पादानाम् विषये च प्रबलरुचिं दर्शितवन्तः । वयं प्रत्येकस्य ग्राहकस्य आवश्यकतां पूर्तयितुं प्रयतमानानां भिन्न-भिन्न-आयुषः आवश्यकतानां च ग्राहकानाम् कृते विविधानि उत्पाद-स्वादनानि, अन्तरक्रियाशील-अनुभवाः च सज्जीकृतवन्तः। तत्सह, फिटनेस-शरीर-प्रबन्धन-प्रेम-मित्राणां कृते संचार-मञ्चः अपि निर्माति, सर्वेषां परस्परं समर्थनं कर्तुं, एकत्र प्रगतिः कर्तुं च प्रोत्साहयति

प्रतिवेदन/प्रतिक्रिया