समाचारं

एकः वृद्धः गच्छन् अकस्मात् पतितः, मस्तिष्कस्य रक्तस्रावः च अभवत् बीजिंग-पुलिसः शीघ्रमेव तस्य चिकित्सालयं प्रति साहाय्यं कृतवान् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वु मेङ्गझेन्) "मम वृद्धस्य तस्मिन् दिने मस्तिष्कस्य रक्तस्रावः अभवत्। भवतः व्यापकस्य उद्धारस्य धन्यवादेन अन्यथा परिणामः विनाशकारीः स्यात् अद्यैव बीजिंगनगरस्य डाक्सिङ्ग् जनसुरक्षाब्यूरो इत्यस्य किङ्ग्युआन् रोड् पुलिस स्टेशन इत्यत्र। एकस्य वृद्धस्य परिवारेण पुलिसं प्रति धन्यवादपत्रं प्रेषितम्।
वृद्धाः परिवारजनाः पुलिसं प्रति धन्यवादस्य ध्वजं प्रेषितवन्तः। स्रोतः - डैक्सिंग जनसुरक्षा ब्यूरो
पुलिसस्य अनुसारं कतिपयदिनानि पूर्वं पुलिसैः साहाय्यार्थं आह्वानं प्राप्तम् एकः वृद्धः उद्याने गच्छन् अकस्मात् पतितः आसीत्, तस्मात् सः चलितुं न शक्तवान्। अलार्मं प्राप्य तत्क्षणमेव पुलिसाः वृद्धस्य स्थितिं आकलयितुं घटनास्थले आगत्य 120 इत्यस्मै आपत्कालीनः कालः कृत्वा समये एव वृद्धं चिकित्सालयं प्रेषितवन्तः। यतः सः शीघ्रमेव चिकित्सालयं प्रेषितः, तस्मात् सः वृद्धः सम्यक् चिकित्सां प्राप्तवान् ।
बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता ज्ञातवान् यत् बीजिंग-डैक्सिङ्ग्-जनसुरक्षा-ब्यूरो-इत्यस्य पुलिस-स्थानकैः अद्यतनकाले बहवः वृद्धानां साहाय्यं कृतम् अस्ति । पुलिस-अनुसारं किङ्ग्युण्डियन-पुलिस-स्थानकस्य पुलिस-अधिकारिणः अद्यैव कार्यकाले मार्गे भ्रमन्तं वृद्धं ज्ञातवन्तः, पुलिस-अधिकारिणः गस्ती-सदस्यानां नेतृत्वे जाँचं कृतवन्तः, ततः ज्ञातवन्तः यत् वृद्धः नष्टः अस्ति, तस्मात् सः स्वगृहं न प्राप्नोत् ते वृद्धं ग्रामं नीत्वा तस्य परिवारस्य विषये पृष्टवन्तः। मार्गे वृद्धः नष्टः भूत्वा अन्येभ्यः उपद्रवं जनयति इति किञ्चित् अपराधबोधं अनुभवति स्म वृद्धस्य भावानाम् अनुभूतिम् अकरोत् अन्ते ते वृद्धं तस्य परिवारं अन्वेष्टुं नीतवन्तः।
क्षिङ्गफेङ्गपुलिसस्थानकस्य अधिकारक्षेत्रे निवसन्ती वृद्धा महिला अत्यन्तं चिन्तिता अस्ति यतः तस्याः गृहे खिडकयः भृशं क्षतिग्रस्ताः सन्ति यतः दिवसान् यावत् वर्षा भवति, तस्याः बालकाः तया सह न सन्ति। एतस्याः स्थितिः ज्ञात्वा उत्साही सामुदायिकपुलिसः हौ गुओलियाङ्गः न केवलं भग्नकाचस्य स्वच्छतायां सहायतां कृतवान्, अपितु मरम्मतार्थं द्वारं प्रति आगन्तुं अनुरक्षणस्वामीं सम्पर्कं कृतवान् कालान्तरे नूतनकाचः, तस्याः तात्कालिक आवश्यकतायाः समाधानं कर्तुं साहाय्यं करोति।
सम्पादक गण हाओ
ली लिजुन् द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया