समाचारं

आधिकारिकसूचना : प्राचार्यः अभिभावकान् चेतयति यत् विद्यालयस्य दुर्भाषणेन समूहाक्रमणानि भविष्यन्ति: निलम्बनम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्रीफिंग

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २१ दिनाङ्के दक्षिण-चीन-सामान्य-विश्वविद्यालयेन सह सम्बद्धेन पुनिङ्ग-विद्यालयेन छात्र-अभिभावक-प्रतिनिधि-समागमः कृतः ।

अस्माकं ब्यूरो तस्य महत्त्वं ददाति, तत्क्षणमेव सत्यापनार्थं अन्वेषणदलं स्थापयति। अन्वेषणानन्तरं विद्यालयस्य प्राचार्यस्य अनुचितं वचनं सत्यम् इति ज्ञातम् । अस्माकं ब्यूरो इत्यस्य दलसमित्या तं निलम्बितं कृत्वा छात्राणां मातापितृभ्यः क्षमायाचनां कर्तुं पृष्टम्।

पुनिङ नगर शिक्षा ब्यूरो

२०२४ सितम्बर २३ तारिख

पूर्वं निवेदितम् : १.

प्रधानाध्यापकः अवदत् यत्, "ये मातापितरः कैमरे पुरतः बकवासं वक्तुं साहसं कुर्वन्ति ते स्वकीयं समाधिं खनन्ति: एजुकेशन ब्यूरो: समीक्षां क्षमायाचनां च आदेशं दत्तवान्

स्रोतः - गेल न्यूज

"यः विद्यालयस्य विषये दुर्भाषणं कर्तुं साहसं करोति सः समूहेषु आक्रमणं करिष्यति।" २१ सितम्बर् दिनाङ्के गुआङ्गडोङ्ग-प्रान्तस्य जियेयाङ्ग-नगरस्य पुनिङ्ग-नगरे दक्षिण-चीन-सामान्य-विश्वविद्यालयेन सह सम्बद्धस्य पुनिङ्ग-विद्यालयस्य प्राचार्यः अभिभावक-शिक्षक-समागमे अनेकेषां अभिभावकानां सम्मुखे स्वस्य उपदेशे प्रयुक्तानां शब्दानां विषये प्रश्नान् उत्थापितवान्

२३ सितम्बर् दिनाङ्के चीनीयव्यापारदैनिकस्य डाफेङ्ग् न्यूजस्य संवाददाता जियेयाङ्ग पुनिङ्गनगरशिक्षाब्यूरोतः पुष्टिं कृतवान् यत् प्रधानाध्यापकं शिक्षाब्यूरो प्रति गहनलिखितसमीक्षां कृत्वा अभिभावकानां क्षमायाचनां कर्तुं निर्देशः दत्तः।

>>>आक्रोशजनक भाषा

प्रधानाध्यापकः चेतवति स्म यत् - "ये मातापितरः कॅमेरा-पुरतः बकवासं वक्तुं साहसं कुर्वन्ति ते स्वस्य समाधिं खनन्ति।"

२३ सितम्बर् दिनाङ्के चाइना बिजनेस डेली डाफेङ्ग न्यूज् इत्यस्य एकः संवाददाता डौयिन् इत्यस्य विषये समाचारं दत्तवान् नेटिजन इत्यनेन सह सम्पर्कं कृतवान्, सः च संवाददातारं प्रति प्रतिक्रियां दत्तवान् ।

एकेन संदिग्धेन अभिभावकेन रिकार्ड् कृतः लाइव्-वीडियो दर्शयति यत् दक्षिण-चीन-सामान्य-विश्वविद्यालयेन सह सम्बद्धे पुनिङ्ग-विद्यालये आयोजिते अभिभावक-शिक्षक-समागमे "गृहं विद्यालयं च मिलित्वा कार्यं कुर्वन्ति, एकत्र निर्माणं कुर्वन्तु, एकत्र साझां च कुर्वन्ति" इति विषये प्रधानाध्यापकः याङ्गः वदति स्म विद्यालयस्य पक्षतः मातापितृभिः सह विद्यालयस्य विकासस्य विषये स्वसन्ततिनां संवर्धनस्य च विषये आक्षेपार्हाः टिप्पण्याः कृताः, केचन मातापितरौ भावनात्मकरूपेण अपि "भर्त्सितवन्तः" यत् "अस्माकं मातापितरः कैमरे पुरतः बकवासं वक्तुं साहसं कुर्वन्ति। तदा ते सन्ति स्वकीयान् श्मशानानि खनन्तः भवन्तः स्वगृहं न इच्छन्ति?

प्रोजेक्टरस्य उपरि प्रधानाध्यापकस्य याङ्गस्य भाषणं दर्शयति पीपीटी पृष्ठं दर्शयति यत् प्राचार्यः याङ्गः अपेक्षते यत् विद्यालयप्रेमी शिक्षा परिवारात् मातापितृभ्यः च आरभ्यते “यः कोऽपि विद्यालयस्य विषये दुष्टं वक्तुं साहसं करोति तस्य आन्तरिकसमस्यानां उपरि आक्रमणं कर्तव्यम् आन्तरिकरूपेण समाधानं कृत्वा कदापि अन्येषां गैरजिम्मेदारिकटिप्पणीं कर्तुं न अनुमन्यताम्” इति ।

>>>विद्यालयस्य संचालनस्य अनुसरणम्

"राजनैतिक अखण्डतायां प्रतिभायां च उत्तमः, प्रज्ञां बोधयति हृदयं च पोषयति, ज्ञानं कर्म च एकीकृत्य बहुविधरूपेण विकासं करोति"।

दक्षिणचीनसामान्यविश्वविद्यालयेन सह सम्बद्धस्य पुनिङ्गविद्यालयस्य सार्वजनिकरूपेण घोषितसम्पर्कसङ्ख्यायां संवाददाता बहुवारं फ़ोनं कृतवान्, परन्तु तत्र गन्तुं असमर्थः अभवत्।

सार्वजनिकसूचनाः दर्शयति यत् दक्षिणचीनसामान्यविश्वविद्यालयेन सह सम्बद्धः पुनिङ्गविद्यालयः प्रान्तीयप्रथमस्तरीयविद्यालयमानकानां अनुसारं निर्मितः अस्ति, यस्य स्थापना २०२० तमे वर्षे पुनिङ्गनगरसर्वकारेण, दक्षिणचीनसामान्यविश्वविद्यालयेन, पुनिङ्गजिंगहोङ्गरियलेन च कृता अस्ति एस्टेट डेवलपमेंट कं, लि . विद्यालयः "राजनैतिक-अखण्डतां प्रतिभां च, मनः बोधयति हृदयस्य पोषणं च, ज्ञानं कार्यं च एकीकृत्य, विविधविकासं च" अनुसृत्य कार्यं करोति

>>>भवन्तः क्रुद्धाः भवितुम् साहसं कुर्वन्ति परन्तु वक्तुं न साहसं कुर्वन्ति?

"बालकाः मातापितृणां तलरेखा एव। एतेन मातापितरौ प्रकटरूपेण ब्लैकमेलं कर्तुं बालकानां उपयोगः भवति।"

संवाददाता अवलोकितवान् यत् केचन नेटिजनाः अवदन् यत् एतादृशः प्राचार्यः अस्ति, "किं कोऽपि एतादृशस्य प्राचार्यस्य प्रतिरोधं न करोति? मातापितरौ क्रुद्धौ भविष्यतः इति भवान् न भीतः अस्ति वा?"

संदिग्धः मातापिता प्रधानाध्यापकस्य याङ्गस्य "उपदेशेन" असन्तुष्टिं प्रकटितवान् यत् "बालकाः मातापितृणां तलरेखा एव। एतेन मातापितरौ प्रकटरूपेण ब्लैकमेलं कर्तुं बालकानां उपयोगः भवति। किं एतत् धमकी अस्ति? सः किमर्थम् एतावत् उत्साहितः अस्ति?

परन्तु केचन नेटिजनाः अवदन् यत् - "एषः साहसी प्राचार्यः अस्ति यः सत्यं वक्तुं साहसं करोति।"

>>>शिक्षा ब्यूरोतः प्रतिक्रिया

तत्र सम्बद्धं प्राचार्यं शिक्षाब्यूरो प्रति गहनलिखितसमीक्षां कृत्वा अभिभावकानां कृते क्षमायाचनां याचनां कर्तुं निर्देशः दत्तः अस्ति।

"शनिवासरे (21 सितम्बर्) अभिभावक-शिक्षक-समागमे एतत् उक्तम् आसीत्।' व्यापार दैनिक।

"एतत् खलु एव। अस्माकं नेतारः स्वविद्यालये अभिभावक-शिक्षक-सम्मेलनानां आयोजनस्य विषयं स्वीकृतवन्तः। तस्य विद्यालयः अत्यन्तं विशेषः अस्ति। प्रधानाध्यापकस्य नियुक्तिः तेषां चीन-सामान्य-विश्वविद्यालय-समूहेन (दक्षिण-चीन-सामान्य-विश्वविद्यालय-शिक्षासमूहेन) कृता आसीत् तथा च क तृतीयपक्षः।"

कर्मचारिणः अवदन् यत् प्रासंगिकाः कर्मचारीः अन्वेषणार्थं विद्यालयं गतवन्तः, प्रासंगिकचित्रेषु च टिप्पण्याः सत्याः सन्ति। अद्यापि प्रासंगिकं अन्वेषणं प्रचलति, परन्तु तत्र सम्बद्धः प्राचार्यः याङ्गः प्रारम्भे एव निबद्धः अस्ति "तस्मै कालः वा पूर्वदिने वा शिक्षाब्यूरो प्रति गहनं लिखितसमीक्षां कर्तुं निर्देशः दत्तः, मातापितृभ्यः क्षमायाचनां कर्तुं च पृष्टः" इति ."

चीनी व्यापार दैनिक dafeng समाचार संवाददाता ली हुआ संपादक डोंग लिन्