समाचारं

दृश्यस्थानानि भवन्तं स्वस्य तत्क्षणिकं नूडल्स् आनेतुं न शक्नुवन्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"यदा जनाः तत्क्षणिकनूडल्स् इत्यस्य रक्षणं कुर्वन्ति तदा ते वस्तुतः एकस्य अधिकारस्य रक्षणं कुर्वन्ति, अयुक्तैः आरोपैः न परिवर्तनं कर्तुं स्वतन्त्रता।"

कला丨झांग रन

अधुना एव पर्यटकाः अवदन् यत् सिचुआन्-नगरस्य गन्जी-प्रान्तस्य दाओचेङ्ग-याडिङ्ग्-दृश्यक्षेत्रं पर्यावरण-रक्षणस्य आधारेण पर्यटकानां कृते स्वस्य तत्क्षणिक-नूडल्स्-आनेतुं निषेधं करोति, परन्तु जले सिक्ताः उष्ण-शुष्क-नूडल्स्-इत्येतत् दृश्यक्षेत्रे विक्रीयन्ते जन ध्यान। एकेन नेटिजनेन प्रकाशितस्य भिडियो-अनुसारं सः तत्क्षणिक-नूडल्स् खादितुम् उद्यतः आसीत् किन्तु "तत्काल-नूडल्स्-सूपः पर्यावरणं प्रदूषयिष्यति" इति वदन् स्थगितवान् प्रतिकटोरा २२ युआन् । नेटिजनः अपि अवदत् यत् सः दर्शनीयस्थले कर्मचारीः स्वच्छतां कुर्वन्तः तृणवृक्षे तत्क्षणिकनूडलसूपं पातयन्तः दृष्टवान्।

वर्तमान समये गन्जी-प्रान्तस्य दाओचेङ्ग-याडिंग्-दृश्य-स्थानस्य प्रशासन-ब्यूरो-संस्थायाः स्थिति-प्रतिवेदनं जारीकृतम् अस्ति यत् - दर्शनीय-स्थलेन परिचालन-कम्पनीयाः प्रभारी-व्यक्तिः साक्षात्कारः कृतः, परिचालन-कम्पनीं तत्क्षणं सुधारणार्थं परिचालनं स्थगयितुं, संग्रहणं, निष्कासनं च मानकीकृत्य आदेशः दत्तः अस्ति of garbage, etc., and stated that it will provide free instant noodles to the tourists who brings their own boiled water and space provided.

वस्तुनिष्ठरूपेण न केवलं दाओचेङ्ग याडिंग् अपितु अनेकेषु दर्शनीयस्थलेषु पर्यावरणसंरक्षणस्य नामधेयेन तत्क्षणिकनूडल्स् प्रतिबन्धितं वा सख्यं नियन्त्रितं वा अस्ति। यथा, मीडिया-समाचार-अनुसारं एकदा जिउझैगौ-उपत्यकायां तत्क्षणिक-नूडल्स्-आनयनं प्रतिषिद्धम् आसीत्, परन्तु अद्यैव उक्तं यत्, तत्र इदानीं तस्य निषेधः नास्ति, केवलं नुओरिलाङ्ग-सेवाकेन्द्रे एव उष्णजलं प्रदाति इति उक्तं यत् पर्यटकानाम् तत्क्षणिक-आनयनं प्रतिषिद्धं कोऽपि नियमः नास्ति नूडल्स्, परन्तु दृश्यक्षेत्रे क्वाथजलम् इत्यादि न प्राप्यते ।

किं धारणीयं यत् कश्चन दृश्यस्थलः पर्यावरणसंरक्षणस्य नामधेयेन पर्यटकाः स्वस्य तत्क्षणिकनूडल्स् आनेतुं नकारयति? न्यूनातिन्यूनं ऑनलाइन-टिप्पणीभ्यः द्रष्टुं शक्यते यत् बहवः नेटिजनाः प्रश्नान् उत्थापितवन्तः।

तथा च अनेके दर्शनीयस्थानानि सन्ति येषु तत्क्षणिकनूडल्सं न निषिद्धं भवति उदाहरणार्थं लाओशान् दर्शनीयक्षेत्रं कथयति यत् पर्यटकाः स्वस्य तत्क्षणिकनूडल्स्, स्वयमेव तापनं च आनेतुं शक्नुवन्ति, परन्तु तेषां कचरा क्षिप्तुं अनुमतिः नास्ति स्वस्य तत्क्षणिकं नूडल्स् दृश्यक्षेत्रे आनेतुं शक्नुवन्ति, दृश्यक्षेत्रे च क्वथनजलं प्रदत्तं भवति । एतेन अवगन्तुं कठिनं भवति : किं एतत् स्यात् यत् प्रत्येकस्य दृश्यस्थानस्य पर्यावरणीयनाजुकता भिन्ना भवति, केचन च विशेषतया तत्क्षणिकनूडलस्य "प्रदूषणं" सहितुं असमर्थाः सन्ति?

अवश्यं, एतत् अवगम्यते यत् दृश्यस्थानं तत्क्षणिकनूडल्स् इत्यनेन उत्पादितस्य सूपस्य विषये चिन्तितः अस्ति, पर्यावरणस्य रक्षणस्य आशां च करोति । परन्तु किं अधिकं पृच्छितव्यं यत् – पर्यटकाः किमर्थं सर्वदा स्वस्य तत्क्षणिकं नूडल्स् दृश्यस्थानेषु आनेतुं इच्छन्ति ?

सामान्यतया पर्यटकाः लघुतया सुलभतया च यात्रां कर्तुम् इच्छन्ति, कोऽपि पर्वतारोहणं, पृष्ठे बहु वस्तूनि वहितुं च इच्छति । परन्तु अद्यापि अहं यत् कारणं तत्क्षणिक-नूडल्स् आनयामि तस्य कारणं अस्ति यत् अहं दृश्यस्थानेषु "वधः" भवेयम्, कतिपयेषु दृश्यस्थानेषु "महत्त्वपूर्णानि अस्वादयुक्तानि च" भोजनसेवाः स्वीकुर्वितुं बाध्यः भवेयम् इति भीतः अस्मि

पर्यटकानां कृते एषः एव मुख्यः । यदा जनाः तत्क्षणिक-नूडल्स्-इत्यस्य रक्षणं कुर्वन्ति तदा ते वस्तुतः एकस्य अधिकारस्य रक्षणं कुर्वन्ति, अयुक्त-आरोपैः न परिवर्तनीय-स्वतन्त्रतायाः । जनानां तत्क्षणं नूडल्स् इत्यस्य इच्छा मूलतः दृश्यस्थानैः प्रदत्तानां सेवानां मूल्याङ्कनस्य एकः उपायः अस्ति ।

अस्मिन् सन्दर्भे दर्शनीयस्थलेषु पर्यटकानाम् यात्रायाः सुविधायाः उपायाः अन्वेष्टव्याः, पर्यटकानां तत्क्षणिकनूडल्स्-माङ्गल्याः पूर्तये च यथाशक्ति प्रयत्नः करणीयः । कल्पनीयं यत् यदि केषुचित् स्थानेषु क्वाथजलं केन्द्रीयरूपेण प्रदत्तं भवति तर्हि तत् वस्तुतः स्वच्छतां स्वच्छतां च सुलभं करिष्यति, पर्यटकानां भ्रमणकाले भोजनस्य दुविधा च परिहरति तथा च सर्वत्र पॅकेजिंग् अवशेषाः च पतन्ति, तथा च दृश्यस्थानप्रबन्धनार्थं अत्यधिकं कष्टप्रदं न भविष्यति

यदि दृश्यस्थलं खलु क्वथनजलं दातुं असमर्थं भवति तथा च विविधविचारणात् तत्क्षणिकनूडल्स् सीमितं कर्तव्यं भवति तर्हि पर्यटकानां कृते पर्याप्तं किफायती भोजनविकल्पं अपि प्रदातव्यम् किन्तु यदि दृश्यस्थाने भोजनस्य शुल्कं अयुक्तं भवति, तथा च जनानां कृते तत्क्षणिकनूडल्स् नास्ति, तथापि ते विविधानि जलपानानि आनेतुं शक्नुवन्ति।

सर्वथापि, तत्क्षणिक-नूडल्स्-विषये अस्य दर्शनीयस्थलस्य दृष्टिकोणः, तस्य भोजनसेवानां गुणवत्ता च तस्य मनोवृत्तिः अपि दर्शयति - किं सः वास्तवमेव पर्यटकानां चिन्तां करोति वा इति। अहं मन्ये यत् यावत् दृश्यस्थानस्य सेवाः स्थापिताः सन्ति तावत् अधिकांशः पर्यटकाः पर्यावरणसंरक्षणस्य महत्त्वं अवगमिष्यन्ति, विविधप्रबन्धनपरिपाटैः सह सहकार्यं कर्तुं च इच्छन्ति। अस्मात् दृष्ट्या पर्यावरणसंरक्षणं सेवां च विचारयितुं शक्यते ।

सम्पादक|ली किन्यु