समाचारं

नागरिककार्याणां मन्त्रालयः - प्रवासीबालानां राष्ट्रियपरिचर्यासंरक्षणस्य व्याप्तेः समावेशः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्ताविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता, नागरिककार्यालयस्य प्रासंगिकाधिकारिणः च उपस्थिताः भूत्वा संवाददातृप्रश्नानां उत्तरं दातुं आमन्त्रिताः।

सभायां नागरिककार्याणां मन्त्री लु ज़ियुआन् उक्तवान् यत् नागरिककार्याणां कार्यं जनानां आजीविकायाः ​​सह सम्बद्धं भवति, जनानां हृदयं च संयोजयति। अन्तिमेषु वर्षेषु सर्वेषु स्तरेषु सिविलकार्यविभागाः मूलभूतजनानाम् आजीविकासुरक्षा, तृणमूलसामाजिकशासनं, मूलभूतसामाजिकसेवाः इत्यादीनां दायित्वानाम् उत्तमतया निर्वहनं कर्तुं केन्द्रीकृतवन्तः ते सिविलसेवाग्राहकानाम् मूलभूतानाम् अधिकारानां हितानाञ्च रक्षणं कृतवन्तः, विशेषतः विशालसङ्ख्यायाः विशेषकठिनतायुक्तानां समूहानां, तेषां सर्वोच्चप्राथमिकता, जनसमूहस्य चिन्ताम् "बैरोमीटर्" इति गृहीत्वा, जनानां सन्तुष्टिं “मेट्रिक”रूपेण गृहीत्वा, मूलभूतविषयान् सुनिश्चित्य, तलरेखां सुनिश्चित्य, जोखिमान् निवारयितुं, विकासं प्रवर्धयितुं च केन्द्रीकृत्य , तथा च विभिन्नेषु नागरिककार्येषु कार्येषु नवीनप्रगतेः परिणामस्य च प्रवर्धनम्।

▲नागरिक मामलों मन्त्री लु ज़ियुआन, चीन नेट के अनुसार

लु ज़ियुआन् इत्यनेन परिचयः कृतः यत् मूलभूतजनानाम् आजीविकायाः ​​सुरक्षां सुदृढं कर्तुं तथा च आवश्यकतावशात् सर्वविधजनानाम् मूलभूतजीवनस्य प्रभावीरूपेण गारण्टीं दातुं, निम्नस्य गतिशीलनिरीक्षणं सुदृढं कर्तुं बृहत् आँकडानां अन्येषां साधनानां च उपयोगेन, श्रेणीबद्धं वर्गीकृतं च सामाजिकसहायताव्यवस्था स्थापिता अस्ति -आयजनसंख्यां कुर्वन्ति, तथा च समये पूर्वचेतावनीं सहायतां च प्रदास्यन्ति।

समाचारानुसारं नागरिककार्याणां मन्त्रालयेन प्रवासीबालानां राष्ट्रियपरिचर्यासंरक्षणस्य व्याप्तेः समावेशः कृतः, नगरीयप्रवासीबालानां ग्रामीणवामपश्चात्बालानां च अधिकारसंरक्षणं, दैनिकपरिचर्या, परिचर्यासहायता इत्यादीनां सेवानां प्रदातुं, सद्कार्यं च कृतम् अस्ति अनाथानाम् अपि च वास्तविकरूपेण असमर्थितबालानां पालनपोषणं, शिक्षणं, समर्थनं च कर्तुं कार्यं चिकित्सापुनर्वास इत्यादीनां गारण्टीसेवानां संकुलम्। तदतिरिक्तं अस्थायीकठिनतासु स्थितानां जनानां कृते समये सहायतां दातुं आवश्यकतावशात् जनानां कृते ठोससुरक्षाजालस्य निर्माणार्थं च आवश्यकतावशात् विकलाङ्गानाम् कृते जीवितसहायताव्यवस्था, गम्भीरविकलाङ्गजनानाम् कृते नर्सिंगसहायताव्यवस्था च स्थापिता अस्ति

मूलभूतसामाजिकसेवानां विकासस्य दृष्ट्या वयं वृद्धानां परिचर्या, अञ्चलीकरण, विवाहपञ्जीकरणं इत्यादीनां सेवाप्रबन्धनस्तरस्य सुधारं त्वरयिष्यामः। वृद्धानां मूलभूतानाम् आवश्यकतानां प्रतिक्रियारूपेण, मूलभूतवृद्धानां परिचर्यासेवाव्यवस्थां स्थापयन्तु, नर्सिंगशय्यानां निर्माणं सुदृढं कुर्वन्तु, "वृद्धानां परिचर्यासेवानां + चिकित्सासंसाधनानाम् एकीकृतविकासं प्रवर्धयन्तु", चिकित्सास्वास्थ्यसेवानां संयोजनं प्रवर्धयन्तु, सक्रियरूपेण च ग्रामीणवृद्धपरिचर्यासेवानां विकासः। वृद्धावस्थायाः कार्यस्य समन्वयस्य दायित्वं निर्वहन्तु तथा सामाजिकसुरक्षाव्यवस्थां, वृद्धानां परिचर्यासेवाव्यवस्थां, स्वास्थ्यसमर्थनव्यवस्थां च प्रवर्धयन्तु, सुधारयन्तु च। तस्मिन् एव काले ग्रामीणक्षेत्राणां समग्रपुनर्जीवने सहायतार्थं ग्रामीणस्थाननामानां, ऑनलाइनकृषिउत्पादानाम् च मानचित्रणं प्रवर्तयितुं "ग्रामीणप्रसिद्धा कार्यवाही" आरब्धा वयं विवाहपञ्जीकरणसेवानां अनुकूलनं करिष्यामः तथा च देशे 21 प्रान्तेषु (स्वायत्तक्षेत्रेषु नगरपालिकासु च) "अन्तर्प्रान्तीयसार्वभौमिकविवाहपञ्जीकरणस्य" पायलट् करिष्यामः।

तृणमूलसामाजिकशासनस्य नवीनीकरणस्य दृष्ट्या सामाजिकसङ्गठनानि परोपकारीशक्तयः च सक्रियरूपेण क्रीडायां आनयिष्यन्ते। वैज्ञानिक-प्रौद्योगिकी-सेवा-उन्मुख-सामाजिक-सङ्गठनानां स्थापनायाः समर्थनं कुर्वन्तु तथा च सामाजिक-सङ्गठनानां संरचनायाः अनुकूलनं कुर्वन्तु देशे सर्वत्र विभिन्नप्रकारस्य सामाजिक-सङ्गठनानां संख्या ८८३,००० यावत् अभवत् ग्रामीणपुनरुत्थानार्थं १६० राष्ट्रियमुख्यकाउण्टीभ्यः युग्मरूपेण सामाजिकसङ्गठनानां मार्गदर्शनं कुर्वन्तु तथा च सहायतां प्रदातुं शक्नुवन्ति। उद्योगसङ्घस्य वाणिज्यसङ्घस्य च उच्चगुणवत्तायुक्तविकासस्य मार्गदर्शनं कुर्वन्तु। वयं दानकानूनस्य कार्यान्वयनं करिष्यामः तथा च परोपकारीशक्तयः दुर्बलानाम् सहायतायां, वृद्धानां अनाथानाम् च सहायतायां, रोगीनां विकलाङ्गानाञ्च समर्थने च सक्रियरूपेण भागं ग्रहीतुं मार्गदर्शनं करिष्यामः। अस्मिन् वर्षे आरम्भात् आरभ्य विभिन्नाः दानसंस्थाः प्रमुखेभ्यः आपदाग्रस्तप्रान्तेभ्यः ३ अरब युआन्-अधिकं धनं सामग्रीं च दानं कृतवन्तः, येन आपदा-राहतस्य तथा पुनर्प्राप्तेः पुनर्निर्माणस्य च दृढं समर्थनं प्रदत्तम् अस्ति

रेड स्टार न्यूजस्य मुख्यसम्वादकः झाङ्ग यान्लियाङ्गः बीजिंगतः वृत्तान्तं ददाति

सम्पादक गुओ झुआंग मुख्य सम्पादक गुआन ली

प्रतिवेदन/प्रतिक्रिया