समाचारं

"सी हुन् ज़िंग्" इति ऑनलाइन-नाटकस्य निर्माणं आधिकारिकतया जियांग्क्सी-नगरस्य नान्चाङ्ग-नगरे आरब्धम्, यत्र हान-सभ्यतायाः गौरवपूर्णं चित्रं दृश्यते

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, नानचाङ्ग, सितम्बर २३ (संवाददाता ली युनहान) २३ तमे दिनाङ्के हानवंशस्य हैहुन् मार्किस् स्थलस्य राष्ट्रियपुरातत्वस्थलपार्कस्य चलच्चित्रस्य दूरदर्शनस्य च आधारे "हाइहुन् ज़िंग्" इत्यस्य ऑनलाइननाटकस्य प्रारम्भसम्मेलनं आयोजितम् आसीत् नानचाङ्ग, जियाङ्गक्सी माओ ज़िजुन्, हुआङ्ग रियिंग् इत्यादयः प्रमुखाः अभिनेतारः संयुक्तरूपेण "समुद्रस्य किंवदंती" आरभन्ते ।

२३ सितम्बर् दिनाङ्के हानवंशस्य हैहुन् मार्किस् स्थलस्य राष्ट्रियपुरातत्वस्थलनिकुञ्जे "हाइहुन् ज़िंग्" इति जालनाटकस्य प्रक्षेपणपत्रकारसम्मेलनं आयोजितम् फोटो लियू झान्कुन् द्वारा

अस्य नाटकस्य निर्देशकः लुओ पेङ्गः अस्ति, तत्र अभिनेतारः माओ जिजुन् (वाङ्ग हेङ्ग् इत्यनेन अभिनीतः), हुआङ्ग रियिङ्ग् (डेजिउ इत्यनेन अभिनीतः), गेङ्ग येटिङ्ग् (लियू हे इत्यनेन अभिनीतः), चेन् शुजुन् (जू किङ्ग् इत्यनेन अभिनीतः) च अभिनयः कृतः अस्मिन् एकस्य आधुनिकस्य पुरुषस्य वाङ्ग हेङ्गस्य कथा अस्ति, यः रहस्यमयस्य कांस्यस्य एकशृङ्गस्य युग्मस्य कारणेन पाश्चात्यहानवंशस्य कृते आगतः, ततः परं ते वृद्धाः भूत्वा पार्श्वे पार्श्वे युद्धं कृतवन्तः परस्परं सह । काल-अन्तरिक्ष-व्यापकस्य संवादस्य माध्यमेन हान-सभ्यतायाः तेजस्वी चित्रं प्रेक्षकाणां समक्षं प्रस्तुतं भवति ।

""हाइहुन् ज़िंग्" इति नाटकस्य योजना निर्माणं च हैहुन् होउ राज्यस्य भग्नावशेषस्य गहनसांस्कृतिकविरासतां उत्खनने प्रदर्शने च आधारितम् अस्ति। अस्य उद्देश्यं पारम्परिकसंस्कृतेः ऑनलाइननाटकस्य माध्यमेन जीवितं कर्तुं वर्तते, यत् कलारूपं लोकप्रियम् अस्ति the public. , the tide is rising," जियांग्क्सी हैहुन् सांस्कृतिकपर्यटनविकासकम्पनी लिमिटेड् इत्यस्य महाप्रबन्धकः पेङ्ग झेङ्गशेङ्गः स्थले एव मीडियासहितस्य साक्षात्कारे अवदत्।

२३ सितम्बर् दिनाङ्के हानवंशस्य हैहुन् मार्किस् स्थलस्य राष्ट्रियपुरातत्वस्थलनिकुञ्जे "हाइहुन् ज़िंग्" इति जालनाटकस्य प्रक्षेपणपत्रकारसम्मेलनं आयोजितम् फोटो लियू झान्कुन् द्वारा

नवविमोचिते अवधारणा-पोस्टरे पौराणिकस्य समुद्रगोधूलिस्य प्रतीकं सुवर्णं गहनेन रहस्यमयेन च नीलेन सह अन्तर्गतं भवति, येन एकः अद्वितीयः दृश्यविग्रहः निर्मीयते पोस्टरस्य केन्द्रे पश्चिमहानवंशस्य विशेषतायुक्तं पारम्परिकं भवनं चित्रस्य उभयतः हानवंशस्य हैहुन् मार्किस् स्थलस्य राष्ट्रियपुरातत्वस्थलनिकुञ्जस्य महत्त्वपूर्णभवनानि सन्ति

अवगम्यते यत् नाटकस्य निर्देशनं जियांग्सी प्रान्तीयरेडियो-दूरदर्शनब्यूरो, नान्चाङ्ग हानवंशस्य हैहुन् मार्किस् स्थलप्रशासनं, जियाङ्गक्सी हैहुन् सांस्कृतिकपर्यटनविकासकम्पनी, लिमिटेड्, जियाङ्गक्सी यिंग्ये संस्कृतिमीडियाकम्पनी लिमिटेड, तथा योङ्गक्सिउ काउण्टी कृषिपर्यटनम् अस्ति इन्वेस्टमेण्ट् एण्ड् डेवलपमेण्ट् कम्पनी लिमिटेड् कम्पनी तथा चाइना रिफॉर्म इन्टरप्राइज डेवलपमेण्ट् (गुआंगडोङ्ग) ग्रुप् कम्पनी लिमिटेड् इत्यनेन निर्मितस्य अस्य नानचाङ्ग् तथा हेङ्गडियन इत्यत्र चलच्चित्रं गृहीतं भविष्यति तथा च टेन्सेन्ट् विडियो इत्यत्र प्रसारणस्य योजना अस्ति। (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया