समाचारं

"मत्स्यराजः" कः ? शेङ्गझोङ्ग-सरोवरस्य मत्स्यपालनप्रतियोगिता २६ सितम्बर् दिनाङ्के भविष्यति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

sichuan news network - प्रथम पृष्ठ समाचार संवाददाता li tingting
२३ सितम्बर् दिनाङ्के नान्चोङ्गनगरस्य दक्षिणकाउण्टीपार्टीसमितेः प्रचारविभागात् संवाददाता ज्ञातवान् यत् १३ तमे चीनशेङ्गझोङ्गसरोवरस्य अन्तर्राष्ट्रीयमत्स्यपालनप्रतियोगिता २६ सितम्बर् तः २९ सितम्बरपर्यन्तं दक्षिणकाउण्टी, नान्चोङ्गनगरस्य शेङ्गझोङ्गसरोवरदृश्यक्षेत्रे भविष्यति। मत्स्यपालनप्रतियोगिता, नौकामत्स्यपालनप्रतियोगिता, तडागमत्स्यपालनप्रतियोगिता च इति त्रयः प्रमुखाः आयोजनानि भागं ग्रहीतुं सहस्राधिकाः मत्स्यक्रीडकाः पञ्जीकरणं कृतवन्तः
तेषु कु मत्स्यपालनप्रतियोगिता शेङ्गझोङ्ग-सरोवरस्य दर्शनीयक्षेत्रस्य मूलजलक्षेत्रे २६ तः २९ पर्यन्तं भविष्यति भागं ग्रहीतुं यावत्, कुलपुरस्कारं 425,000 rmb, प्रथमस्थानं rmb 200,000 बोनसं प्राप्स्यति।
नौकामत्स्यपालनप्रतियोगिता शेङ्गझोङ्गसरोवरस्य फीनिक्सद्वीपस्य जलक्षेत्रे सितम्बरमासस्य २७ दिनाङ्कात् २८ दिनाङ्कपर्यन्तं भविष्यति सम्प्रति २१ देशेभ्यः क्षेत्रेभ्यः च ८० क्रीडकाः स्पर्धां कर्तुं पञ्जीकरणं कृतवन्तः । कुलपुरस्कारधनं ४०,००० अमेरिकीडॉलर्, प्रथमं पुरस्कारं १०,००० अमेरिकीडॉलर् च अस्ति ।
तदतिरिक्तं शेङ्गझोङ्ग-सरोवर-दृश्यक्षेत्रे अन्तर्राष्ट्रीय-मानक-प्रतियोगित-मत्स्य-तडागे २६ तः २७ सितम्बर्-पर्यन्तं तडाग-मत्स्य-पालन-प्रतियोगिता भविष्यति ।प्रतियोगिता-स्वरूपं प्रतिस्पर्धात्मकं मत्स्य-बिन्दु-प्रतियोगिता अस्ति सम्प्रति १०० दलानाम् ३०० क्रीडकाः भागं ग्रहीतुं पञ्जीकरणं कृतवन्तः, कुलबोनसः १२०,००० युआन् अस्ति ।
शेङ्गझोङ्ग-सरोवरः, "विश्रामस्वर्गः" "मत्स्यपालनस्थलः" इति नाम्ना प्रसिद्धः अयं सुन्दरः जलक्षेत्रः, सेप्टेम्बरमासस्य सुवर्णशरदऋतौ स्वस्य अनन्तं आकर्षणं अधिकं दर्शयति, गृहे मत्स्यपालन-उत्साहिनां हृदयेषु "चीनदेशे सितम्बर-मासः" अस्ति देशान्तरम्। यथानिर्धारितरूपेण आगन्तुं प्रवृत्ता १३ तमे चीनशेङ्गझोङ्ग-सरोवरस्य अन्तर्राष्ट्रीयमत्स्यपालनप्रतियोगिता न केवलं घरेलुमत्स्यपालनसमुदायस्य कृते क्रीडाभोजः, अपितु अन्तर्राष्ट्रीयमत्स्यपालनविशेषज्ञानाम् विचाराणां आदानप्रदानार्थं परस्परं शिक्षितुं च सांस्कृतिकः कार्यक्रमः अपि अस्ति एतत् पुनः चीनस्य शेङ्गझोङ्ग-सरोवरं वैश्विक-अवधानस्य केन्द्रं करिष्यति, तस्य अद्वितीयं प्राकृतिकं दृश्यं, गहनं सांस्कृतिकं धरोहरं च विश्वं प्रति प्रदर्शयिष्यति |.
प्रतिवेदन/प्रतिक्रिया