समाचारं

ए-शेयर सूचनासुरक्षाक्षेत्रं बैच-रूपेण दैनिकसीमाम् आहतवान्, लेबनान-देशस्य पेजर-विस्फोटस्य घटना च निरन्तरं किण्वनं कुर्वती अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य प्रारम्भिकव्यापारे ए-शेयरेषु किञ्चित् उतार-चढावः अभवत् द शङ्घाई कम्पोजिट् सूचकाङ्कः, शङ्घाई कम्पोजिट् ५०, सीएसआई ३०० च सर्वे क्रमशः चतुर्थदिनस्य कृते पुनः उत्थापिताः, यदा तु विज्ञान-प्रौद्योगिकी-नवाचार-५० सूचकाङ्कः किञ्चित् हरितः अभवत्

विपण्यां सीएक्सओ अवधारणाः, अङ्गारः, सूचनासुरक्षा, विद्युत् इत्यादयः क्षेत्राणि शीर्षलाभकर्तृषु आसन्, दैनिकरसायनानि, धान्यसंकल्पनाः, बीसी बैटरी, वाणिज्यिकशृङ्खलाः इत्यादयः क्षेत्राणि च सर्वोच्चहानिकारकेषु अन्यतमाः आसन्

प्रातःकाले ए५० वायदासूचकाङ्कः रेखीयरूपेण वर्धितः, प्रेससमयपर्यन्तं १.०२% वृद्धिः अभवत् । इति

सूचनासुरक्षा निरन्तरं प्रफुल्लिता वर्तते

सूचनासुरक्षायाः नेतृत्वे अद्यत्वे सिन्चुआङ्ग-अवधारणा सुदृढाः अभवत्

datang telecom दैनिकसीमां मारितवान्, 5 दिने क्रमशः वर्धमानः, तस्य स्टॉकमूल्यं विगत 2 वर्षेषु नूतनं उच्चतमं मारितवान्, guohua network security अपि दैनिकसीमां मारितवान्, 4th दिनं यावत् मार्केटं बन्दं कृतवान्; प्रौद्योगिक्याः अपि दैनिकसीमा उद्घाटिता, क्रमशः तृतीयदिनस्य कृते मार्केट् बन्दं कृतवती ;

हुवावे कन्सेप्ट्स्, सैन्यसूचनाकरणं, बुद्धिमान् परिवहनं, संचारसाधनं इत्यादीनि सम्बद्धानि क्षेत्राणि अपि तस्य अनुसरणं कृत्वा सुदृढां कृतवन्तः । गुआङ्गटिङ्ग् इन्फॉर्मेशन, नवइन्फो, डायन्के नेटवर्क सेक्युरिटी, चाङ्गशान् बेइमिङ्ग् इत्यादयः बैच-रूपेण दैनिकसीमाम् अङ्कयन्ति स्म ।

एआइ-प्रौद्योगिक्याः व्यापकप्रयोगेन संजालसुरक्षा, आँकडासुरक्षा च विषयाः अधिकाधिकं प्रमुखाः अभवन्, एआइ-सुरक्षाप्रौद्योगिक्याः अनुसन्धानं अनुप्रयोगं च वैश्विक-अवधानस्य केन्द्रं जातम्

विशेषतः अन्तिमेषु दिनेषु लेबनानदेशे पेजरविस्फोटस्य निरन्तरं किण्वनं अन्तर्राष्ट्रीयसमुदायस्य महत् ध्यानं आकर्षितवान् अस्ति अन्तर्राष्ट्रीयसमुदायस्य इलेक्ट्रॉनिकोत्पादानाम्, जालसुरक्षायाः च चिन्ता तीव्ररूपेण वर्धिता अस्ति।

गार्टनर् इत्यनेन विमोचितानाम् आँकडानां अनुसारं मम देशस्य संजालसुरक्षाव्ययः कुल-it-व्ययस्य १% तः न्यूनः भवति, यदा तु वैश्विक-सरासरी-जाल-सुरक्षा-व्ययः कुल-it-व्ययस्य प्रायः ३.२% भागं भवति मम वृद्धेः विशालः स्थानः अस्ति देशस्य जालसुरक्षा।

किआन्झान उद्योगसंशोधनसंस्थायाः इदमपि उक्तं यत् सूचनासुरक्षाक्षेत्रे कानूनानां, विनियमानाम्, नीतिदस्तावेजानां च निरन्तरघोषणेन, त्वरितरूपेण च निर्माणेन यथा "क्रिप्टोजूोलॉजी कानूनम्" तथा "जालसुरक्षासमीक्षापरिहाराः" सूचनासुरक्षाबाजारस्य माङ्गलिका त्वरिता भवति तथा च अपेक्षितं यत् मार्केट् स्थिरवृद्धेः कालखण्डे धकेलति २०२८ तमे वर्षे अस्य विपण्यस्य आकारः ७२० अरब युआन् यावत् भविष्यति, यत्र औसतवार्षिकं चक्रवृद्धिः १५.०६% भवति ।

citic securities इत्यस्य मतं यत् महामारीयाः अनन्तरं डिजिटलीकरणस्य मेघीकरणस्य च त्वरित उन्नतिः, तथैव दूरस्थकार्यपरिदृश्यानां तीव्रप्रवेशः च उद्यमसूचनासुरक्षायाः महत्त्वं अधिकाधिकं प्रमुखं कृतवान् सॉफ्टवेयर-हार्डवेयर-एकीकरण-विक्रेतारः, तथैव मेघ-देशीय-मञ्च-विक्रेतारः च समाविष्टाः, मञ्चीकरणे सुचारुतया प्रगतिशीलाः सुरक्षा-विक्रेतृषु ध्यानं दातुं अनुशंसितम्

औषधस्य भण्डारः सुदृढः भवति

औषधस्य स्टॉक्स् समग्रतया प्रातःकाले सुदृढः अभवत्, यत्र सीएक्सओ अग्रणी अभवत् क्षेत्रसूचकाङ्कः एकदा उद्घाटनस्य अर्धघण्टायाः अपि न्यूनतया अधिकमात्रायां उच्छ्रितः पूर्वव्यापारदिने दिवसस्य लेनदेनस्य मात्रा।

रुइझी फार्मास्युटिकल् इत्यनेन केवलं प्रायः ८ निमेषेषु २०% इति दैनिकसीमाः, शुआङ्गचेङ्ग् फार्मास्युटिकल् इत्यनेन सप्तमदिनेन दैनिकसीमाः, तथा च हेहुआ फार्मास्युटिकल् कम्पनी लिमिटेड्, बैहुआ फार्मास्युटिकल् इत्यादयः अपि मार्केटं दृढतया बन्दं कृतवन्तः

वजनक्षयस्य औषधानि, प्रतिरक्षाचिकित्सा, यकृतशोथसंकल्पना, हेलिकोबैक्टर् पाइलोरी इत्यादयः क्षेत्राणि अपि सक्रियरूपेण आसन्, यत्र फोसी फार्मास्युटिकल्स्, झेजिआङ्ग झेन्युआन् इत्यादयः सर्वे स्वस्य दैनिकसीमायाः आधारेण वर्धन्ते स्म

वार्तायां अमेरिकी-सीनेट्-सशस्त्रसेवा-समित्या अद्यैव वित्तवर्षस्य २०२५ (ndaa) कृते राष्ट्रियरक्षा-प्राधिकरण-अधिनियमस्य (ndaa) सिनेट्-संस्करणस्य घोषणा कृता, यस्मिन् ९३ संशोधनाः सन्ति, परन्तु "जैवसुरक्षा-अधिनियमेन" सम्बद्धाः प्रस्तावाः न समाविष्टाः अस्य अर्थः अस्ति यत् अस्मिन् वर्षे "जैवसुरक्षाविधेयकस्य" विधानस्य सम्भावना न्यूना अस्ति ।

अमेरिकी “जैवसुरक्षाकानूनम्” अमेरिकीसङ्घीयसर्वकारस्य केषाञ्चन चीनीयजैवप्रौद्योगिकीप्रदातृणां च मध्ये व्यावसायिकव्यवहारं प्रतिबन्धयितुं अभिप्रायः अस्ति । अस्मिन् वर्षे आरम्भात् एव विधेयकस्य विधायीप्रक्रियायाः कारणात् एएच्-शेयर-सम्बद्धानां सूचीकृतानां कम्पनीनां शेयर-मूल्यानां प्रवृत्तिः बहुवारं बाधितवती अस्ति

उदाहरणार्थं, अस्मिन् वर्षे जनवरीमासे सम्बन्धितप्रस्तावस्य सीनेट्-संस्करणं निर्मितम्, यस्मिन् प्रस्तावितं यत् विदेशीयजैव-प्रौद्योगिकी-कम्पनयः अमेरिकी-करदातृ-निधिं प्राप्तुं न शक्नुवन्ति इति सुनिश्चित्य wuxi apptec-सहितं जैव-प्रौद्योगिकी-आपूर्तिकर्तृभिः सह अनुबन्धं निषिद्धं भवति तस्मिन् समये wuxi apptec इत्यस्य एएच्-शेयराः ६ व्यापारदिनेषु त्रिवारं सीमां यावत् पतिताः, एच्-शेयराः १२ व्यापारदिनेषु ५०% अधिकं न्यूनाः अभवन् ।

सीएक्सओ चीनस्य औषध-उद्योगे द्रुततरं वर्धमान-शाखासु अन्यतमम् अस्ति सुलिवन्-रिपोर्ट्-अनुसारं चीनस्य औषध-अनुसन्धान-विकासस्य उत्पादनस्य आउटसोर्सिंग्-सेवानां परिमाणं २०२३ तमे वर्षे वैश्विक-कुलस्य प्रायः १५.१% भागं भविष्यति ।अपेक्षा अस्ति यत् २०२८ तमे वर्षे... विपण्यभागः २३.५% यावत् वर्धते इति अपेक्षा अस्ति ।

cxo-सम्बद्धानां सूचीकृतानां कम्पनीनां प्रदर्शनमपि तीव्रगत्या वर्धमानम् अस्ति । विन्ड्-आँकडानां आँकडानां अनुसारं विगतपञ्चवर्षेषु १५ तः अधिकाः एएच-शेयर-सूचीकृताः कम्पनीः यथा wuxi apptec, wuxi biologics, pharmaron, asymchem, tigermed, तथा jiuzhou pharmaceutical इत्यादीनि द्वयोः अपि परिचालन-आयः शुद्धलाभः च प्राप्तः यत् तेषां मूल-कम्पनीनां कारणं भवति । द्विद्वार।

citic construction investment इत्यनेन दर्शितं यत् यथा यथा फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीं घोषितं तथा वैश्विकतरलतायां सीमान्तरूपेण सुधारः अभवत् तथा औषध उद्योगे निवेशस्य वित्तपोषणस्य च उल्लासः शीघ्रमेव पुनः स्वस्थः भविष्यति इति अपेक्षा अस्ति, येन मूल्याङ्कनलाभः भविष्यति। यथा यथा ब्याजदरे कटौतीचक्रं आरभ्यते तथा तथा औषधनिवेशः वित्तपोषणं च क्रमेण पुनः प्राप्तुं शक्यते, तथा च अनुसंधानविकासमागधायां वृद्धिः वैश्विकरूपेण प्रतिस्पर्धात्मकानां cxo-नेतृणां उपविभागेषु च नेतारणाम् लाभं प्राप्स्यति।