समाचारं

विद्यालये छात्राणां स्वस्य दुग्धं आनेतुं निषेधः अस्ति, सर्वे च विद्यालये प्रवेशात् पूर्वं पुटं परीक्षिष्यन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

छात्राणां स्वस्य दुग्धं विद्यालयं प्रति आनेतुं न शक्यते, परन्तु तेषां कृते विद्यालयेन प्रदत्तं दुग्धं पिबितुं अनुमतिः अस्ति किमर्थम् एतत्?२३ सितम्बर् दिनाङ्के केचन नेटिजनाः एकं भिडियो स्थापितवन्तः यत् शाण्डोङ्ग-प्रान्तस्य डेझोउ-नगरस्य एकस्य विद्यालयस्य प्रथाः "अवगन्तुं कठिनाः" इति, ध्यानं च आकर्षितवन्तः

अन्तर्जालद्वारा प्रकाशितेन भिडियायां ज्ञातं यत् एकस्य विद्यालयस्य द्वारे श्वेतनीलवर्दीधारिणः बालकाः विद्यालये प्रवेशार्थं पङ्क्तिं कृतवन्तः इति कारणं विद्यालयस्य कर्मचारी बालकानां विद्यालयस्य पुटं एकैकं परीक्षन्ते स्म। तस्मिन् भिडियायां विद्यालयस्य द्वारस्य बहिः स्थिताः अनेके विद्यालयस्य कर्मचारीः दृश्यन्ते, यः बालकः तस्य समीपं गतः सः स्वस्य विद्यालयस्य पुटं उद्घाट्य तस्य विषयवस्तुं दर्शयितुं नतम् अभवत् सः पुनः तत् सङ्गृह्य विद्यालयद्वारे प्रविशति।

विडियो स्क्रीनशॉट

तत्रैव बहवः मातापितरः तत्रैव पृष्टवन्तः यत् तेषां बालकाः स्वस्य दुग्धं किमर्थं न आनेतुं शक्नुवन्ति इति। मातापितरौ विद्यालयं पृष्टवन्तौ यत् पुनः दुग्धं किमर्थं पेयम् इति, परः पक्षः विद्यालयेन दुग्धं तापितं इति प्रत्युवाच ।

ऑनलाइन-सूचनानुसारं शाण्डोङ्ग-प्रान्तस्य युचेङ्ग-नगरस्य लोङ्ग्ज़े-प्रयोगशालायां किञ्चित्कालपूर्वं विद्यालयस्य कर्मचारिणः अभिभावकान् प्रति प्रतिक्रियां दत्त्वा उक्तवन्तः यत् प्राचार्यः अवदत् यत् मौसमः शीतलः भवति, तेषां बालकान् न दातुं प्रयतितव्यम् इति किमपि शीतं पिबन्तु। विद्यालये दुग्धं तापितं वा इति सर्वे परीक्षन्ते यत् बालकाः विद्यालये यत् दुग्धम् आनयन्ति तत् कथं तापयन्ति? मातापिता अपि अवदत् यत् अस्मिन् क्षणे तापमानं बहु शीतं नास्ति, तथा च कर्मचारी अवदत् यत् सः अधिकं व्याख्यानं दातुं न शक्नोति।

२३ दिनाङ्के अपराह्णे चीनीयव्यापारदैनिकं डाफेङ्ग् न्यूज् इत्यनेन बहुस्रोताभ्यां युचेङ्ग्-नगरस्य लोङ्ग्जे-प्रयोगात्मकविद्यालये सम्पर्कः कृतः, परन्तु कश्चन अपि आह्वानस्य उत्तरं न दत्तवान् ततः संवाददाता युचेङ्ग-नगरस्य शिक्षा-क्रीडा-ब्यूरो-कार्यालयेन सह सम्पर्कं कृतवान्, ततः एकः कर्मचारी स्पष्टं कृतवान् यत् ते विषये ध्यानं दत्तवन्तः, तस्य जाँचं च कुर्वन्ति, पश्चात् औपचारिकसूचना भविष्यति इति

चीनी व्यापार दैनिक dafeng news संवाददाता हे नान् सम्पादकः डोङ्ग लिन् च