समाचारं

नानजिङ्ग्-नगरे वाण्डा-समूहस्य प्रथमा सांस्कृतिकपर्यटन-परियोजना स्वामित्वं परिवर्तयति, सिन्हुआ-जीवनबीमा च नूतनः भागधारकः भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वाङ्ग जियान्लिन् नानजिङ्ग्-नगरे डालियान् वाण्डा-समूहेन निर्मितं प्रथमां बृहत्-परिमाणं सांस्कृतिकपर्यटन-परियोजनां प्रायः १५ अरब-युआन्-व्ययेन स्थानान्तरितवान् ।
तियानंचा द्वारा प्रकटितसूचनानुसारं नानजिंग वाण्डमाओ इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यनेन हालमेव इक्विटी परिवर्तनं कृतम् अस्ति ). nanjing wandamao investment co., ltd. मुख्यतया अवकाशः मनोरञ्जनश्च आन्तरिकमनोरञ्जनक्रियाकलापानाम् हस्तगतं उत्पादनं तथा च दैनिकानाम् आवश्यकवस्तूनाम् विक्रयणं (कानूनानुसारं अनुमोदनस्य आवश्यकतां विहाय; कानूनानुसारं व्यापारानुज्ञापत्रेण सह व्यावसायिकक्रियाकलापाः)।
इक्विटी-प्रवेशः दर्शयति यत् कुन्हुआ (तियानजिन्) इक्विटी इन्वेस्टमेण्ट् पार्टनरशिप (सीमित साझेदारी) इत्यस्य भागधारकाः सिन्हुआ लाइफ इन्शुरन्स कम्पनी लिमिटेड् तथा सीआईसीसी कैपिटल ऑपरेशन्स् कम्पनी लिमिटेड् च सन्ति, येषां शेयरधारकानुपातः क्रमशः ९९.९% तथा ०.१% अस्ति
शेयरधारकस्य स्थितिं दृष्ट्वा नानजिंग वाण्डमाओ इन्वेस्टमेण्ट् कम्पनी लिमिटेड् इत्यस्य अतिरिक्तं न्यू चाइना लाइफ इत्यस्य बीजिंग वाण्डा प्लाजा औद्योगिक कं लिमिटेड् तथा यन्ताई झीफु वाण्डा प्लाजा कम्पनी लिमिटेड् इत्यादीनि अपि सन्ति
आँकडानुसारं नानजिंग वाण्डा मॉल नानजिंगनगरे डालियान् वाण्डा समूहेन निवेशिता प्रथमा सांस्कृतिकपर्यटनप्रमुखपरियोजना अस्ति, यत्र १५ अरब युआन् निवेशः अस्ति वाण्डा इत्यनेन २०१६ तमस्य वर्षस्य मार्चमासस्य २९ दिनाङ्के एतस्य वार्तायाः घोषणा कृता ।तस्मिन् समये घोषितं यत् एषा परियोजना नानजिङ्ग्-नगरस्य प्रथमः सर्वमौसम-सर्व-परिवार-सुपर-पार्कः भविष्यति, तथा च “वाण्डा-विश्व-विषय-उद्यानस्य भागः भविष्यति समूह” सहितं नानजिंग वाण्डा मॉल नवीनतम प्रौद्योगिकी प्रवर्तते। २०१६ तमे वर्षे अस्य परियोजनायाः निर्माणं आरब्धम्, २०१८ तमे वर्षे आधिकारिकतया कार्यान्वितम् ।
उल्लेखनीयं यत् वाङ्ग जियान्लिन् इत्यनेन स्वस्य बहवः सम्पत्तिः बीमाकम्पनीभ्यः स्थानान्तरितानि सन्ति तदतिरिक्तं डाजिया लाइफ्, हेङ्गकिन् लाइफ, सनशाइन इन्शुरन्स इत्यादीनि सर्वाणि वाण्डा-संस्थायाः अनेकानि सम्पत्तिः स्वीकृतानि सन्ति ।
द पेपर रिपोर्टर ली जिओकिंग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया