समाचारं

0 तः 1 पर्यन्तं सफलतां प्राप्नुवन्तु! मम देशस्य प्रमुखं अभियांत्रिकीसॉफ्टवेयरसंशोधनविकासः नूतनस्तरं प्राप्तवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना परियोजनायाः निर्माणात् आरभ्य, मार्गस्य संचालनात् आरभ्य नगरस्य संचालनं प्रबन्धनं च यावत् सर्वं स्पष्टतया अवगन्तुं शक्यते, स्मार्टपरियोजनानां, स्मार्टपरिवहनस्य, स्मार्टस्य अपि निर्माणार्थं सूचनाप्रतिरूपव्यवस्थायाः स्थापनायाः माध्यमेन लचीलेन समयनिर्धारणं कर्तुं शक्यते नगराणि । २३ सितम्बर् दिनाङ्के चीन-अकादमी आफ् बिल्डिंग रिसर्च कम्पनी लिमिटेड् इत्यादिभिः यूनिटैः आयोजितं अभियांत्रिकी-डिजिटल-सम्मेलनं आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयस्य सूचनाकेन्द्रस्य अन्य-इकायानां च विशेषसमर्थनेन बीजिंग-नगरे उद्घाटितम् अस्य सम्मेलनस्य विषयः "राष्ट्रीयरणनीत्याः अभ्यासं कुर्वन्तु तथा च एकत्र स्वतन्त्रपारिस्थितिकीतन्त्रस्य निर्माणं कुर्वन्तु" इति अस्ति तथा च "डिजिटल डिजाइन", "डिजिटल स्मार्ट पावर", "स्मार्ट परिवहन" तथा "विकासपारिस्थितिकी काले" इति क्षेत्रेषु केन्द्रीभूता अस्ति the event, there will be more than a thousand industry experts उद्योगस्य अत्याधुनिकवैज्ञानिकप्रौद्योगिकी-उपार्जनानि साझां कुर्वन्तु।

"इञ्जिनीयरिङ्ग-निर्माणस्य डिजिटलीकरणं निर्माण-उद्योगस्य औद्योगिकीकरणस्य, अङ्कीकरणस्य, हरित-विकासस्य च साकारीकरणस्य आधारः आधारः च अस्ति, तथा च अभियांत्रिकी-अङ्कीकरणस्य पूर्णसत्रे निर्माण-उद्योगस्य उच्चगुणवत्ता-विकासाय अनिवार्यः आवश्यकता अस्ति सम्मेलने आवासनगरीयग्रामीणविकासमन्त्रालयस्य अभियांत्रिकीगुणवत्तासुरक्षापरिवेक्षणविभागस्य प्रथमस्तरीयनिरीक्षकः याङ्ग जिन्फेङ्गः अवदत् यत् भवनसूचनाप्रतिरूपण(bim)सॉफ्टवेयरद्वारा प्रतिनिधित्वं कृतं अभियांत्रिकीसॉफ्टवेयरं निर्माणस्य डिजिटलीकरणाय महत्त्वपूर्णं समर्थनम् अस्ति उद्योगः, विशेषतः प्रमुखनियन्त्रणसॉफ्टवेयरस्य स्वायत्तता नियन्त्रणक्षमता च, यत् मम देशस्य अभियांत्रिकीनिर्माणक्षेत्रे औद्योगिकशृङ्खलायाः सुरक्षा, डिजिटलसुरक्षा अपि च राष्ट्रियसुरक्षायाः च प्रत्यक्षतया सम्बद्धा अस्ति

संवाददाता अवलोकितवान् यत् अन्तिमेषु वर्षेषु bim सॉफ्टवेयरस्य व्यापकरूपेण उपयोगः विभिन्नेषु अभियांत्रिकीनिर्माणप्रक्रियासु भवति, विशेषतः विशेषाकारस्य जटिलसंरचनानां च सार्वजनिकभवनानां कृते bim सॉफ्टवेयरं महत्त्वपूर्णां भूमिकां निर्वहति यस्याः अवहेलना कर्तुं न शक्यते " पूर्वमेव दृश्य-अनुकरणीय-निर्माणे परिणतम् अस्ति, येन स्थल-निर्माणं अधिकं सटीकं भवति ।

"मम देशस्य प्रमुखस्य अभियांत्रिकीसॉफ्टवेयरस्य अनुसंधानविकासः अनुप्रयोगश्च ० तः १ यावत् सफलतां प्राप्तवान् अस्ति तथा च विकासं त्वरयति।"

तदतिरिक्तं सूचनाप्रतिमानानाम् आधारेण अनेकाः अङ्कीयप्रौद्योगिकीः अपि सम्पूर्णनगरस्य सेवां प्रति गच्छन्ति ।

२०१२ तमे वर्षे आवास-नगरीय-ग्रामीण-विकास-मन्त्रालयेन चीनदेशे स्मार्ट-नगरानां निर्माणस्य प्रस्तावः कृतः, यत्र सर्वेभ्यः स्थानीयेभ्यः नगर-प्रबन्धन-क्षमतायां सेवा-स्तरस्य च सुधारः आवश्यकः आसीत् "दशवर्षेभ्यः अधिकेभ्यः अन्वेषणस्य नवीनतायाः च अनन्तरं नगरीकरणनिर्माणस्य स्मार्टप्रवर्धनस्य माङ्गल्याः प्रभावीरूपेण समर्थनं कृतम् अस्ति।" स्मार्टनगरनिर्माणार्थं समर्थनं प्रदातुं सूचनाप्रतिमाननिर्माणं नगरीयसूचनाप्रतिरूपेषु (cim) विकसितं भवति ।

सीआईएम नगरीयभौतिक-अन्तरिक्षस्य बहु-स्रोत-दत्तांश-प्रतिरूपस्य स्थापनां निर्दिशति तथा च त्रि-आयामी-आँकडा-प्रतिरूपेषु आधारितं विविधप्रकारस्य सूचनां च स्थापयति तथा च भौगोलिक-सूचना-प्रणालीभिः समर्थितं भवति, सूचना-प्रतिरूपस्य निर्माणं अन्यप्रौद्योगिकीनां च निर्माणं भवति, येन नगरीय-भौतिकस्य आँकडा-सम्पत्त्याः निर्माणं भवति भौतिक स्थान नगरीय प्रबन्धन के अनुकूलन।

एकदा नगरं cim प्रयोजयति तदा नगरस्य स्मार्ट "मस्तिष्कं" अस्ति इति अर्थः । उच्च-उच्च-भवनात् आरभ्य उद्यानानि हरित-स्थानानि च, यातायात-प्रवाहात् आरभ्य पर्यावरण-दत्तांशपर्यन्तं, तया सह, प्रासंगिकविभागाः औद्योगिक-उद्यानानां योजनां अधिकसटीकरूपेण कर्तुं शक्नुवन्ति तथा च हरितगृहाणां रक्षणार्थं पारिस्थितिक-जोखिमान् समये एव आविष्कर्तुं शक्नुवन्ति refinement can be achieved नगरप्रबन्धनेन नगराणि अधिकतया चालितानि भवन्ति।

भविष्यस्य सम्मुखीभूय याङ्ग जिनफेङ्गः अवदत् यत् सर्वेषु स्थानीयतासु डिजिटल-इञ्जिनीयरिङ्ग-सॉफ्टवेयरस्य अनुप्रयोग-परिदृश्यानां विस्तारः निरन्तरं कर्तव्यः, मूल-प्रौद्योगिकीनां पुनरावर्तनीय-उन्नयनं च त्वरितम्। "उत्तमसॉफ्टवेयरं प्रोग्रामितं न भवति, अपितु प्रयुक्तं भवति।" स्वतन्त्रसॉफ्टवेयरस्य उपयोगः, तथा च अभियांत्रिकी अभ्यासद्वारा मम देशस्य अभियांत्रिकीसॉफ्टवेयरस्य मूलप्रतिस्पर्धायाः निरन्तरं अनुकूलनं करणीयम्।

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : लु याङ्ग

प्रतिवेदन/प्रतिक्रिया