समाचारं

आकस्मिक! "रूसीयुद्धविमानेन जापानीयवायुक्षेत्रस्य उल्लङ्घनं बहुवारं कृतम् इति जापानदेशः दावान् करोति"।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानप्रसारणसङ्घस्य अनुसारं जापानस्य मुख्यमन्त्रिमण्डलसचिवः योशिमासा हयाशी इत्यनेन २३ दिनाङ्के सायं उक्तं यत् तस्मिन् अपराह्णे रूसीसैन्यविमानेन "जापानीवायुक्षेत्रस्य उल्लङ्घनं बहुवारं कृतम्", जापानीयानां आत्मरक्षाबलस्य युद्धविमानैः तान् दूरीकर्तुं जामिंग् बम्बस्य उपयोगः कृतः प्रथमवारं ।

समाचारानुसारं लिन् फाङ्गझेङ्ग् इत्यनेन उक्तं यत् २३ दिनाङ्के अपराह्णे रूसी इल्-३८ इति पनडुब्बीविरोधी गस्तीविमानेन "होक्काइडो-नगरस्य रेबुन्-द्वीपस्य समीपे जापानी-वायुक्षेत्रस्य त्रिवारं उल्लङ्घनं कृतम् तथा तत् दूरीकर्तुं जामिंग् बम्बस्य उपयोगं कृतवान् . समाचारानुसारं जापानीयानां आत्मरक्षासेनाभिः विसर्जनकार्यक्रमे जामिंग् बम्बस्य उपयोगः प्रथमवारं कृतः अस्ति । लिन् फाङ्गझेङ्ग् इत्यनेन उक्तं यत् सः जापानदेशस्य प्रधानमन्त्री फुमियो किशिडा इत्यस्मै प्रासंगिकस्थितिं ज्ञापितवान् यः किशिडा इत्यनेन निर्देशाः जारीकृताः, "शान्ततया च दृढतया च अस्य विषयस्य निवारणं कृत्वा अमेरिकादेशैः अन्यैः देशैः सह निकटतया सहकार्यं कर्तुं" प्रस्तावः कृतः सः अपि अवदत् यत् सः एतस्य विषये रूसदेशे विरोधं कृतवान्।

रूसी il-38 पनडुब्बीविरोधी गस्तीविमानस्य आँकडानक्शा स्रोतः: जापानीमाध्यमाः

अधुना यावत् अस्मिन् विषये रूसदेशात् आधिकारिकप्रतिक्रिया न प्राप्ता ।

स्रोतः ग्लोबल नेटवर्क/लिन ज़ेयु

प्रतिवेदन/प्रतिक्रिया