समाचारं

चीनस्य नौसेनायाः तरङ्गभङ्गकं जहाजं इन्डोनेशियादेशस्य सद्भावनायाम् भ्रमणं करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सेप्टेम्बर् दिनाङ्के प्रातः १० वादने दलं दूरस्थसमुद्रेषु इण्टर्न्शिप् भ्रमणं कुर्वन् आसीत् ।चीनीय-नौसेनायाः तरङ्ग-भङ्गकं जहाजं इन्डोनेशिया-देशस्य जकार्ता-नगरस्य तन्जोङ्ग-प्रियोक्-बन्दरे आगत्य इन्डोनेशिया-देशस्य त्रिदिवसीयं सद्भावना-भ्रमणं आरब्धवान् ।. इन्डोनेशियादेशे चीनदेशस्य दूतावासः, इन्डोनेशियायाः नौसेना च घाटस्य तरङ्गभङ्गकस्य हार्दिकस्वागतसमारोहं कृतवन्तः, येषु इन्डोनेशियादेशे दूतावासस्य नेतारः कर्मचारी च, इन्डोनेशियायाः नौसेनायाः तृतीयस्थानस्य नेतारः, सैन्यसीलिफ्टकमाण्ड्, च आसन् । तथा अधिकारिणां सैनिकानाञ्च प्रतिनिधिः।

इन्डोनेशिया-देशस्य भ्रमणकाले अस्माकं मिशन-सेनापतिः इन्डोनेशिया-नौसेना-मुख्यालयस्य सौजन्य-भ्रमणं करिष्यति | जहाजे आगन्तुकानां अधिकारिणां सैनिकानाञ्च प्रतिनिधिभिः इन्डोनेशिया-नौसेना-अड्डस्य सैन्य-सुविधानां भ्रमणं कृत्वा, इन्डोनेशिया-देशस्य प्रतिनिधिभिः सह चर्चाः, आदान-प्रदानं, व्यावसायिक-गोष्ठीः, संयुक्त-प्रशिक्षणं, मैत्रीपूर्ण-क्रीडा-क्रीडाः च करिष्यन्ति | नौसेनायाः अधिकारिणः कैडेट्-जनाः च, तथा च स्थानीय-कन्फ्यूशियस-संस्थासु चीनीय-विश्वविद्यालयेषु च गत्वा सांस्कृतिक-आदान-प्रदानं, अध्ययन-भ्रमणं च अन्ये च क्रियाकलापाः कुर्वन्ति ।

अस्य जहाजस्य पतवारसङ्ख्या "८६" अस्ति तथा च चीनीयनौसेनायाः प्रथमं पालप्रशिक्षणपोतम् अस्ति । प्रथमवारं तरङ्गभङ्गकः इन्डोनेशियादेशं गतवान् । (मुख्यालयस्य संवाददाता ताओ जिआले)

(स्रोतः सीसीटीवी न्यूजः)

अधिकरोमाञ्चकारीसूचनार्थं कृपया आवेदनबाजारे "जिमु न्यूज" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रणं न कुर्वन्तु तथा च एकवारं स्वीकृत्य भवन्तः भुक्तिं प्राप्नुयुः।

प्रतिवेदन/प्रतिक्रिया