समाचारं

बीजिंग-नगरस्य न्यून-उच्चतायाः अर्थव्यवस्था नूतनं प्रियं योजयति : द्वि-आसनयुक्तं विद्युत्-विमानं प्रथमं उड्डयनं करोति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी-वार्तानुसारं २३ सितम्बर-दिनाङ्के बीजिंग-नगरस्य न्यून-उच्चतायाः उड्डयनक्षेत्रे मम देशस्य स्वतन्त्रतया विकसितस्य rx1e-a-विद्युत्-विमानस्य प्रथमं उड्डयन-समारोहं सम्पन्नम्, यत् बीजिंग-नगरस्य नूतन-जीवनशक्तिं प्रविशति | low-altitude economy in the future , न्यून-उच्चतायाः आर्थिकक्षेत्रे “नवप्रियः” भवति ।
२३ दिनाङ्के प्रातःकाले बीजिंग-बडालिंग्-विमानस्थानकस्य धावनमार्गे विद्युत्-मोटरानाम् गर्जनेन सह rx1e-a इति द्वि-आसनीयं विद्युत्-विमानं शीघ्रमेव टैक्सी-यानं कृत्वा शक्तिशालिनः गरुड इव नील-आकाशे उड्डीयत अस्य आकृतिः लघुः, ललितः च, नीलगगनस्य, श्वेतमेघस्य च विरुद्धं विशेषतः नेत्रयोः आकर्षकम् । घटनास्थले प्रेक्षकाः अस्य ऐतिहासिकस्य क्षणस्य अभिलेखनार्थं स्वस्य कॅमेरा उत्थापितवन्तः ।
अवगम्यते यत् rx1e-a विद्युत्विमानं द्विआसनयुक्तं लघुक्रीडाविमानं भवति, मुख्यतया पायलट् उड्डयनप्रशिक्षणाय, उड्डयनस्य अनुभवाय च उपयुज्यते rx1e श्रृङ्खलायाः उन्नतसंस्करणरूपेण चीनस्य नागरिकविमाननप्रशासनेन अक्टोबर् २०१८ तमे वर्षे निर्गतं प्रकारप्रमाणपत्रं प्राप्तम् अस्ति तथा च तदनन्तरवर्षस्य एप्रिलमासे उत्पादनस्य अनुज्ञापत्रं प्राप्तम् अस्ति वैकल्पिकपैराशूटेन सुसज्जितं भवेत् बैटरी आयुः १५० मिनिट् अधिकतमं च २४० किलोमीटर् भवति, यत् उत्तमं उड्डयनसुरक्षां प्रदर्शयति।
(मुख्यालयस्य संवाददाता जी लेले, फू हैलियाङ्ग च)
सम्पादक माओ तियान्यु
प्रतिवेदन/प्रतिक्रिया