समाचारं

कब्ज समाप्तकर्ता डॉ. प्रशंसकः कब्जरोगिभ्यः “द्वितीयं जीवनं” ददातु।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रातःकाले यदा प्रथमवारं प्रातःकाले प्रकाशः भग्नः भवति, यदा नगरं अद्यापि सुप्तं भवति तदा फैनस्य वैज्ञानिकसंशोधनदिवसः शान्ततया आरब्धः अस्ति। अनोरेक्टल् रोगेषु विशेषतः कब्जचिकित्सायां विशेषज्ञः पारम्परिकः चीनीयः चिकित्सावैद्यः इति नाम्ना तस्य प्रतिदिनं आव्हानैः समर्पणेन च परिपूर्णः भवति

पारम्परिकचीनीचिकित्सायाः एकः परिवारः, यः समानमूलात् उत्तराधिकारः अस्ति

फन् केयान् एकस्मिन् परिवारे जातः यत् पीढयः यावत् चिकित्साशास्त्रस्य अभ्यासं कुर्वन् अस्ति, सः बाल्यकालात् एव पारम्परिकचीनीचिकित्सायाः प्रबलवातावरणे निमग्नः अस्ति तस्य पूर्वजानां कृते पारम्परिक-चीनी-चिकित्सायाः उत्तराधिकारः न केवलं तस्य कृते ठोस-चिकित्सा-आधारं स्थापितवान्, अपितु पारम्परिक-चीनी-चिकित्सा-संस्कृतेः प्रति गहन-भावना, विस्मयस्य च कारणम् अपि अभवत् स्वपरिवारस्य प्रभावेण सः अल्पवयसा एव पारम्परिकचीनीचिकित्साशास्त्रीयग्रन्थानां अध्ययनं कर्तुं आरब्धवान्, अनेकेषु पारिवारिकगुप्तेषु, अद्वितीयचिकित्साविधिषु च निपुणतां प्राप्तवान्

प्रसिद्धाः शिक्षकाः मार्गं मार्गदर्शनं कुर्वन्ति, कौशलं च सुधारयन्ति

स्वस्य चिकित्साकौशलस्य अधिकं उन्नयनार्थं डॉ. फैन् केयान् अध्ययनं निरन्तरं कर्तुं चितवान् । सः प्रथमं एक्यूपंक्चर-विशेषज्ञस्य शिक्षाविदस्य शि ज़ुएमिन् इत्यस्य शिष्यस्य मुख्यचिकित्सकस्य फू झेनकन् इत्यस्य अधीनं अध्ययनं कृतवान् । अध्यापक फू इत्यस्य सावधानीपूर्वकं मार्गदर्शनेन सः एक्यूपंक्चर-सिद्धान्तस्य गहनतया अध्ययनं कृतवान्, विभिन्नेषु एक्यूपंक्चर-विधिषु निपुणतां प्राप्तवान्, चिकित्सा-अभ्यासे सफलतया च प्रयुक्तवान् पश्चात् सः प्रसिद्धैः टीसीएम विशेषज्ञैः सह अध्ययनं कृतवान् यथा जियुआन-अस्पतालस्य अनोरेक्टल्-विभागस्य निदेशकः ली क्वान्, चाओयाङ्ग-अस्पतालस्य निदेशकः ली हेङ्गशुआङ्गः, गुआंग'आन्मेन्-अस्पतालस्य निदेशकः ली हुआशान्, शिजिंगशान-जिल्लापारम्परिक-चीनी-चिकित्सा-अस्पतालस्य निदेशकः रेन् यी च, निरन्तरं अध्ययनं कृतवान् एनोरेक्टल चिकित्साक्षेत्रे नवीनतमं ज्ञानं प्रौद्योगिकी च अवशोषयन्। एतेषां प्रसिद्धानां शिक्षकानां मार्गदर्शनेन, शिक्षायाः च कारणेन डॉ. फैन् स्वस्य चिकित्साकौशले अधिकं परिष्कृतः अभवत् तथा च एनोरेक्टल् रोगानाम् चिकित्साविषये गहनतया अवगमनं अद्वितीयं च अन्वेषणं प्राप्तवान्।

एक्यूपंक्चर, औषधं च मिलित्वा प्रभावी चिकित्सां ददाति

फैनः एक्यूपंक्चरस्य पारम्परिकचीनीचिकित्सायाः सह संयोजने उत्तमः अस्ति, पारिवारिकगुप्तानाम् आधुनिकचिकित्सासिद्धान्तानां च उपयोगेन रोगिणां कृते व्यक्तिगतचिकित्सायोजनानि विकसितुं कुशलः अस्ति अनोरेक्टलरोगचिकित्सायां सः कब्जस्य चिकित्सायां विशेषतया कुशलः अस्ति । सः जानाति यत् यद्यपि कब्जः गम्भीरः रोगः नास्ति तथापि रोगी जीवनस्य गुणवत्तां गम्भीररूपेण प्रभावितं करोति, अधिकाः गम्भीराः स्वास्थ्यसमस्याः अपि उत्पद्यन्ते अतः सः रोगी सर्वदा केन्द्रे स्थापयति, धैर्यपूर्वकं रोगी लक्षणानाम् जीवनव्यवहारस्य च वर्णनं शृणोति, सावधानतया अवलोकनेन, श्रवणेन, प्रश्नेन च कब्जस्य मूलकारणं अन्वेषयति। ततः, सः एक्यूपंक्चरस्य प्रभावस्य उपयोगेन मेरिडियनस्य खननार्थं क्यूई-रक्तस्य च सामञ्जस्यं कृतवान्, पारम्परिक-चीनी-चिकित्सा-काचस्य प्रभावैः सह मिलित्वा अङ्ग-कार्यं नियन्त्रयितुं आन्तराणां आर्द्रीकरणं च कृत्वा रोगिणां कब्ज-निवारणं कृतवान् एक्यूपंक्चरस्य चिकित्सायाश्च एषा अद्वितीया चिकित्सापद्धतिः दीर्घकालं यावत् कब्जरोगेण पीडितानां बहवः रोगिणः तस्य चिकित्सायाः अन्तर्गतं स्वास्थ्यं आरामं च पुनः प्राप्तुं समर्थाः अभवन्

एनोरेक्टम् इत्यत्र ध्यानं दत्त्वा शल्यक्रियायां विशेषज्ञतां प्राप्नुवन्तु

अनेकवर्षेषु नैदानिक-अभ्यासस्य मध्ये फैन् केयन् क्रमेण पारम्परिक-चीनी-चिकित्सा-द्वारा अनोरेक्टल्-रोगाणां निदानं चिकित्सां च कर्तुं स्वस्य शोधं केन्द्रीकृतवान् अस्ति सः सुविदितः यत् यद्यपि अनोरेक्टल् रोगः गम्भीरः रोगः नास्ति तथापि रोगी जीवनस्य गुणवत्तां गम्भीररूपेण प्रभावितं करोति, अधिकानि गम्भीराणि स्वास्थ्यसमस्याः अपि उत्पद्यन्ते अतः सः अनोरेक्टलरोगाणां चिकित्सायां पारम्परिकचीनीचिकित्सायाः अद्वितीयलाभान् अन्वेष्टुं प्रतिबद्धः अस्ति, निरन्तरशिक्षणेन अभ्यासेन च क्रमेण स्वस्य अद्वितीयचिकित्साव्यवस्थां निर्मितवान् सः पारम्परिकचीनीचिकित्सायाः चतुर्णां निदानपद्धतीनां उपयोगं कर्तुं कुशलः अस्ति, यत्र दृष्टिः, गन्धः, जिज्ञासा, कटः, जिनसेङ्गः च सन्ति, येन रोगी संविधानम्, स्थितिः इत्यादीनां कारकानाम् आधारेण व्यक्तिगतचिकित्सायोजना निर्मातुं शक्यते सः एक्यूपंक्चर, आन्तरिकं बाह्यञ्च उपयोगं करोति पारम्परिक चीनीचिकित्सा इत्यादिभिः पद्धतयः अनोरेक्टल् रोगानाम् व्यापकचिकित्सां कर्तुं, उल्लेखनीयं परिणामं च प्राप्तवान् ।

व्यावसायिकचिकित्सकौशलेन, उदात्तचिकित्सानैतिकतायाः, उल्लेखनीयचिकित्साप्रभावैः च डॉ. फैन् केयन् रोगिणां मध्ये उच्चप्रतिष्ठां विश्वासं च प्राप्तवान् तस्य नाम अनोरेक्टलरोगयुक्तानां बहवः रोगिणां मनसि "डिंघैशेन्झेन्" इति अभवत् । तस्य च प्रत्येकं सफलचिकित्सायाम् अधिकं प्रतिष्ठा, प्रशंसा च प्राप्ता।

समीचीनं वैद्यं ज्ञात्वा, सिण्ड्रोमस्य भेदं कृत्वा समीचीनपद्धतिं प्रयोजयन्तु, २० वर्षेभ्यः परं कब्जं सफलतया विपर्यययन्तु

रोगी, चाचा झाङ्गः अस्मिन् वर्षे ७० वर्षाणाम् अधिकः अस्ति, सः २० वर्षाणाम् अधिकं कालात् कब्जरोगेण पीडितः अस्ति, सः पाश्चात्यचिकित्सा, स्वास्थ्योत्पादाः, लोकचिकित्सा अपि इत्यादीनां विविधानां पद्धतीनां प्रयोगं कृतवान्, परन्तु परिणामाः सन्तोषजनकाः न सन्ति। दीर्घकालीन कब्जस्य कारणेन न केवलं तस्य उदरस्य विस्तारः, उदरवेदना च अभवत्, अपितु तस्य जीवनस्य गुणवत्ता अपि गम्भीररूपेण प्रभाविता अभवत्, येन सः विषादं, चिन्ता अपि अनुभवति स्म

यदृच्छया मया डॉ. फैन् केयान् इत्यस्य एनोरेक्टल् पारम्परिकचीनीचिकित्साक्षेत्रे उत्कृष्टानां उपलब्धीनां विषये श्रुतम्, अतः अहं तस्य चिकित्सालयं एकवारं प्रयत्नस्य अभिप्रायेन आगतः डॉ. फैन् केयान् इत्यनेन रोगी चिकित्सा-इतिहासः, जीवन-अभ्यासः, आहार-अभ्यासः च इति विषये विस्तरेण पृष्टं कृत्वा विस्तृतं शारीरिकपरीक्षां कृतम् । पारम्परिकचीनीचिकित्सायाः चतुर्णां निदानपद्धतीनां माध्यमेन निरीक्षणं, श्रवणं, जिज्ञासा, चीरा, चीरः, जिनसेङ्गः च इति माध्यमेन सः निर्धारितवान् यत् झाङ्ग-मातुलस्य कब्जस्य मुख्यतया प्लीहा-उदरयोः दुर्बलता, क्यू-रक्तयोः दुर्बलसञ्चारः च अस्ति अस्याः स्थितिः प्रतिक्रियारूपेण डॉ. फैन् केयन् रोगी कृते व्यक्तिगतं टीसीएम चिकित्सायोजनां विकसितवान् ।

अवधिस्य आरम्भे डॉ. फैन् इत्यनेन पारम्परिकं चीनीयचिकित्साविधानं निर्धारितम्, यस्य मुख्यकार्यं प्लीहा-उदरयोः सुदृढीकरणं, आन्तराणां आर्द्रीकरणं, रेचकं च भवति अयं विहितः न केवलं प्लीहा-उदरयोः कार्यस्य नियमने केन्द्रितः अस्ति, अपितु क्यू-रक्तयोः सामञ्जस्यं, आन्तरिक-वातावरणस्य सुधारं च गृह्णाति तस्मिन् एव काले डॉ. फैनस्य निर्देशान् अनुसरणं कुर्वन्तु, प्रतिदिनं समये एव औषधं सेवन्तु, आहारसमायोजने च अधिकं तन्तुयुक्तानि आहारपदार्थानि न्यूनानि मसालेदाराणि स्निग्धानि च आहारपदार्थानि खादन्तु।

तस्मिन् एव काले फैन् केयान् अपि रोगिणः एक्यूपंक्चर-चिकित्सायां सहकार्यं कुर्वन्तु इति अनुशंसितवान् । आन्तरिकस्य पेरिस्टलसिसस्य उत्तेजनार्थं शौचस्य प्रवर्धनार्थं च ज़ुसान्ली, तियानशु इत्यादिषु एक्यूपंक्चर-बिन्दुषु एक्यूपंक्चरं क्रियते । व्यापकचिकित्सायाः अनन्तरं मातुलस्य कब्जस्य लक्षणेषु महती उन्नतिः अभवत् । न केवलं शौचः नियमितः सुस्पष्टः च भवति, अपितु उदरस्य प्रकोपः, उदरवेदना इत्यादीनि असुविधालक्षणानि अपि महत्त्वपूर्णतया न्यूनीभवन्ति अतः अपि महत्त्वपूर्णं यत् रोगी क्रमेण प्रसन्नः भूत्वा जीवनस्य आनन्दं आत्मविश्वासं च पुनः प्राप्तवान् ।

उपचारप्रक्रियायाः कालखण्डे फैन् केयान् सदैव धैर्यस्य, परिचर्यायाः च उच्चस्तरं निर्वाहयति स्म, रोगीनां स्थितिपरिवर्तने मनोवैज्ञानिकस्थितौ च सदैव ध्यानं ददाति स्म, रोगी च प्रोत्साहनं समर्थनं च ददाति स्म चाचा झाङ्गः स्वस्य उदात्तचिकित्सानीतिः निस्वार्थसमर्पणं च दृष्ट्वा अतीव भावविह्वलः अभवत्, सर्वैः सह मिलित्वा सः डॉ. फैन् इत्यस्य प्रशंसाम् अकरोत् यत् सः "श्वेतवस्त्रे वास्तविकः दूतः" इति

अद्य रोगी कब्जस्य कष्टात् सम्पूर्णतया मुक्तः अभवत्, तस्य जीवनस्य गुणवत्ता च महती उन्नतिः अभवत् । रोगिणः प्रायः भावेन वदन्ति यत् "डॉ. फैन् एव मम द्वितीयं जीवनं दत्तवान्!", अयं प्रकरणः न केवलं पारम्परिकस्य चीनीयचिकित्सायाः जादुई आकर्षणं वैद्यस्य परोपकारस्य च साक्षी आसीत्, अपितु वैद्यानां रोगिणां च मध्ये गहनं विश्वासं कृतज्ञतां च बोधयति स्म भावना।