समाचारं

६९ वर्षीयः ब्रिगिट् लिन् एतावत् सुरुचिपूर्णः अस्ति : तस्याः केशाः ह्रस्वाः सन्ति, तस्याः स्कर्टः जानुभ्यः उपरि अस्ति, तस्याः जूतानां पार्ष्णिः च अस्ति ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं पितरः वन्ध्यायुगे जाताः यद्यपि भोजनस्य, वस्त्रस्य, आवासस्य, परिवहनस्य च स्थितिः अतीव दुर्बलः आसीत् । परन्तु तस्य युगस्य सौन्दर्याणि सर्वाणि सजीवानि अतीव ज्ञातुं शक्यन्ते इति अनिर्वचनीयम् ।

अद्यतन-अन्तर्जाल-प्रसिद्धानां मुखानाम्, सौन्दर्य-छिद्रकाणां च विपरीतम्, पर्दायां अपि भवन्तः किं वास्तविकं नकली वा इति वक्तुं न शक्नुवन्ति । हाङ्गकाङ्ग-चलच्चित्रस्य, दूरदर्शनस्य च मुख्यभूमि-प्रवेशेन अपि अनेके चलच्चित्र-दूरदर्शन-नटाः लोकप्रियाः अभवन् । यदा सा युवा आसीत् तदा ब्रिगिट् लिन् सौन्दर्यरहितयुगे स्वस्य आकर्षकहासेन सर्वान् भूतान् मोहितवती ।

कालः गतः, देवी ब्रिगिट् लिन् ६९ वर्षीयः अस्ति । सा ताइवान-प्रान्ते जन्म प्राप्य पश्चात् हाङ्गकाङ्ग-नगरे एव स्वस्य कार्यक्षेत्रस्य विकासं कृतवती ।

यदा सा युवा आसीत् तदा ब्रिगिट् लिन् इत्यस्याः शालकेशाः, वक्रभ्रूद्वयं, ऋजुनासिका, स्पष्टजङ्घारेखा च आसीत् सा एतावता सुन्दरी आसीत् यत् सा सजीवः वास्तविकी च आसीत् । वृद्धावस्थायाः अनन्तरं अतिशयेन चिकित्सासौन्दर्यं नास्ति, मूलसौन्दर्यं च अद्यापि शान्तं, बौद्धिकं, उदारं च वर्तते ।

वृद्धानां महिलानां कृते लघुकेशाः एव सुरुचिपूर्णाः स्थातुं कुञ्जी भवन्ति

तरुणेषु का न देवी दीर्घकेशाः । ब्रिगिट् लिन् वृद्धावस्थायां केशान् ह्रस्वं कृतवती । सा स्वं अधिकं अवगच्छति, स्वस्य बलानां प्रयोगं, स्वस्य दुर्बलतां परिहरितुं च जानाति ।

एकरसानां दुष्प्रबन्धानां च दीर्घकेशानां तुलने एतादृशाः स्कन्धपर्यन्तं लघुकेशाः अधिकं सौम्याः बौद्धिकाः च भवन्ति, मुखस्य आकारं अपि उत्तमरीत्या परिवर्तयितुं शक्नुवन्ति यथा यथा भवतः वयः भवति तथा तथा भवतः मुखं बृहत्तरं भवति, भवतः गण्डास्थयः विषमाः भवन्ति, भवतः हनुमत्रेखा च असम्निग्धा भवति, ये सर्वे उदारतया परिवर्तयितुं शक्यन्ते ।

युक्तयः1: लघुकेशाः मृदुः सुरुचिपूर्णः च भावः, यः अधिकं सौम्यः यौवनं च भवति।

समानाः लघुकेशच्छेदनं, भिन्नाः केशविन्यासाः, केशविन्यासाः, केशवर्णाः च भिन्नाः शैल्याः स्वभावं च प्रस्तुतं करिष्यन्ति । बहवः ग्राम्यवृद्धाः ह्रस्वकेशैः अपि न सुन्दराः दृश्यन्ते ।

यतो हि ते केशगुणस्य उपेक्षां कुर्वन्ति, यदि तेषां केशाः ह्रस्वाः, शिरोभागे लसन्ति, स्निग्धाः च भवन्ति तर्हि वयसः भावः वर्धयिष्यति, तेषां वृद्धाः दृश्यन्ते च ब्रिगिट् लिन् इत्यस्याः स्कन्धपर्यन्तं केशाः मृदुः, सुरुचिपूर्णाः च सन्ति, केशानां गुणवत्ता च अतीव मृदुः अस्ति, येन सा अधिकं सौम्यः, यौवनं च दृश्यते ।

युक्तयः2: प्राकृतिकं नग्नमेकअपं, भारी मेकअपं नास्ति, आडम्बरं विना स्वस्य वर्णं उज्ज्वलं कुर्वन्तु

प्राकृतिकं नग्नमेकअपं प्राकृतिकं ताजां च सौन्दर्यं दर्शयिष्यति। यथा यथा स्त्रियः वृद्धाः भवन्ति तथा तथा तेषां गुरुमेकअपं त्यक्तव्यम् । आधारमेकअपः अपि अतिस्थूलः न भवेत् यदि आधारमेकअपः अतिघनः भवति तर्हि चूर्णस्य मुखस्य उपरि अटितुं सुलभं भविष्यति।

प्राकृतिक-आड़ू-ओष्ठ-मेकअप-सहितं हल्क-ब्लश-सहितं हल्कं सुकुमारं च आधार-मेकअपं भवन्तं सर्वथा आडम्बरपूर्णं विना युवां दृश्यते ब्रिगिट् लिन् इत्यस्याः लघुकेशाः + मेकअपः वृद्धानां महिलानां कृते अतीव उपयुक्तः अस्ति।

स्कर्टः जानुतः उपरि भवति, यत् प्रौढायाः स्त्रियाः गौरवं भवेत्

यदि हेम-दीर्घता अतीव लघु भवति तर्हि तत् वास्तवतः भवतः न्यून-सिद्ध-आकृतिं प्रकाशयिष्यति । ब्रिगिट् लिन् इत्यादीनि सौन्दर्याणि अपि वृद्धत्वे लघुस्कर्टं धारयन्तः तावत् सिद्धाः न भवन्ति, किं पुनः अस्माकं साधारणाः महिलाः?

जानुपर्यन्तं बट्-आच्छादन-स्कर्टः, यः प्रत्यक्षतया कैमिसोल्-सहितः धारितः, न केवलं उदरं दर्शयति, अपितु आकृतिं ५०-५० अनुपातेन अपि छिनत्ति अनुपाताः सर्वथा सिद्धाः न सन्ति यदि वत्सस्नायुः सुविकसितः मांसत्वं च स्पष्टं भवति तर्हि तत् सर्वथा न आवृतं भविष्यति ।

युक्तयः1: किञ्चित् उजागरितत्वक्युक्तं नूपुरपर्यन्तं दीर्घं स्कर्टं अधिकं हल्कं स्टाइलिशं च करिष्यति।

आयोजनेषु उपस्थिताः सर्वे दीर्घस्कर्ट् चयनं कर्तुं रोचन्ते । वृद्धः अपि भवन्तः अधिकं रूढिवादी वेषं धारयिष्यन्ति, अति एकरसशैल्याः न चिन्वन्ति ।

प्राकृतिकाः स्लिट्, उजागरिताः कण्ठरेखाः, बाहून् न वेष्टयन्ति शैल्याः च सर्वे भवन्तं अधिकं फैशनस्वतन्त्रतां ददति । ब्रिगिट् लिन् इत्यस्याः परिधानस्य इव सरलं वा निःशुल्कं वा, फैशनयुक्तं ठाठं च भवितुम् अर्हति ।

tips2: यदा वृद्धाः महिलाः दीर्घं स्कर्टं धारयन्ति तदा सस्तेषु वस्त्राणि न चिनुत

यथा यथा भवन्तः वृद्धाः भवन्ति तथा तथा भवन्तः न्यूनतया फैशनं धारयितुं शक्नुवन्ति, परन्तु भवन्तः अतिसस्तेन वेषं न धारयितुं शक्नुवन्ति । विशेषतः वस्त्रस्य पटः भवन्तं द्रोहं मा कुरुत, विशेषतः उच्चकान्तियुक्तानि दीर्घस्कर्टानि, ये पटानां विषये अधिकं पिकी भवन्ति ।

यदा ब्रिगिट् लिन् दीर्घं स्कर्टं धारयति तदा वर्णविन्यासः अधिकं साहसिकः भवति । गुलाबरक्तः दीर्घः स्कर्टः उच्चस्तरीयैः, बनावटयुक्तैः च वस्त्रैः निर्मितः अस्ति, येन सरलतया श्वेतवर्णः, सुरुचिपूर्णः च दृश्यते ।

युक्तयः3: दीर्घस्कर्टं धारयितुं कटिरेखा उच्चा भवितुमर्हति

भवन्तः वृद्धा वा युवती वा, नूपुरपर्यन्तं वा तलपर्यन्तं दीर्घं स्कर्टं धारयन्ते सति उच्चकटिरेखां चिन्वन्तु । यदि कटिरेखा पर्याप्तं स्पष्टा न भवति तर्हि स्थूलं ह्रस्वं च दृश्यते ।

केवलं स्पष्टकटिरेखा एव श्रेष्ठानुपातं दर्शयितुं शक्नोति । विशेषतः स्लिम-फिटिंग् दीर्घस्कर्ट् कृते यदा कटिरेखा स्पष्टा न भवति तदा वयं मेखलाद्वारा परिवर्तनं कृत्वा अधिकं फैशनयुक्तं परिष्कृतं च सौन्दर्यं निर्मातुं शक्नुमः

स्वस्य लालित्यं दर्शयितुं अधिकानि उच्चपार्ष्णिपट्टिकाः धारयन्तु

यथा यथा स्त्रियः वृद्धाः भवन्ति तथा तथा उच्चपार्ष्णिः स्नीकर् वा धारयेयुः । शैल्याः स्वभावस्य च अन्तरं वस्तुतः महत् अस्ति। स्नीकर् जीवनस्य भावनां विसृजति, निम्न-कुंजी-इशारं च अस्ति, यत्र फैशनस्य, परिष्कारस्य च अभावः अस्ति ।

सरलाः उच्चपार्ष्णिः यद्यपि शैल्या सरलाः तथापि विस्तरेण भवतः रुचिं वर्धयितुं शक्नुवन्ति । न केवलं वत्सरेखाः परिवर्त्य भवन्तं लम्बतरं दृश्यते, अपितु अधिकं आत्मविश्वासयुक्तं आभामण्डलं अपि आनयति ।

tips1. उच्चाड़ि-वेषयोः वर्णाः प्रतिध्वनन्ति

यदि भवन्तः अपि वेषं, उच्चपार्ष्णिञ्च धारयितुं रोचन्ते तर्हि तेषां मेलनं कर्तुं अति अन्धाः मा भवन्तु । उच्चपार्ष्णिः भवतः वेषस्य, भवतः क्लचस्य, अन्यसामग्रीणां वा वर्णेन सह मेलयितुम् अर्हति ।

विवरणेषु वर्णप्रतिध्वनिः समग्रसमन्वयं सुधारयितुम्, अस्माकं परिधानं अधिकं फैशनं कर्तुं, विवरणेषु अधिकं ध्यानं दातुं च शक्नोति।

tips2: नुकीला उच्चा एड़ि, पदं उजागरयितुं सर्वोत्तमम्

यदा वयं उच्चपार्ष्णिषु मेलनं कर्तुं प्रयत्नशीलाः स्मः तदा नुकीला अङ्गुलीशैल्याः स्वाभाविकतया अधिकपरिष्कृताः स्त्रीत्वयुक्ताः च भवन्ति । नुकील-अङ्गुली-पार्ष्णि-युग्मं किमपि अतिरूढिवादीना सह न करणीयम् ।

नुकील-अङ्गुली-उच्च-पार्ष्णि-पदं प्रकाशयति, भवन्तं लघुतरं, लम्बतरं च दृश्यते, भवतः पादौ अपि तानयितुं शक्नोति । एतादृशाः नुकील-अङ्गुली-उच्च-एड़ि-जूताः शरदऋतौ धारणार्थम् अपि अतीव उपयुक्ताः सन्ति ।