समाचारं

byd hiace 05dm-i rmb 112,800-142,800 कृते प्रारब्धम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के byd ocean network hiace ip इत्यस्य नूतनं a-वर्गस्य suv hiace 05dm-i इति आधिकारिकतया प्रक्षेपणं जातम्, यत्र चतुर्णां मॉडलानां मूल्यपरिधिः ११२,८०० युआन् तः १४२,८०० युआन् पर्यन्तं भवति byd इत्यस्य पञ्चम-पीढीयाः dm-प्रौद्योगिक्याः आधारेण hiace 05dm-i इत्यस्य 16 मूल-मानक-विशेषताः सन्ति ये अस्य वर्गे अग्रणीः सन्ति यात्रानुभवः ।

इदानीं ३० सितम्बर् पर्यन्तं ये उपयोक्तारः hiace 05dm-i आदेशयन्ति ते 0 व्याजं 0 पूर्वभुक्तिः, २४,००० युआन् पर्यन्तं प्रतिस्थापनसहायता, २ वर्षाणां निःशुल्कमेघसेवाः इत्यादीन् बहुविधं उदारलाभान् अपि भोक्तुं शक्नुवन्ति

पञ्चम-पीढीयाः डीएम-प्रौद्योगिकी, अधिकं यात्रां कुर्वन्तु, अधिकं किफायती चालनं च कुर्वन्तु

hiace 05dm-i विश्वस्य प्रमुखेन byd पञ्चम-पीढीयाः dm प्रौद्योगिकी-मञ्च-इञ्जिनेण सुसज्जितम् अस्ति, यस्य ताप-दक्षता 46.06% पर्यन्तं भवति, यत् विश्वे सामूहिक-उत्पादने सर्वाधिकम् अस्ति ehs विद्युत्-संकर-प्रणाली ev शुद्ध-विद्युत्, hev श्रृङ्खलायाः समर्थनं करोति , hev समानान्तरं, तथा च इञ्जिन प्रत्यक्षं चालनम् अस्ति । सुरक्षां कार्यप्रदर्शनं च साधयन्। तदतिरिक्तं hiace 05dm-i प्लग-इन्-संकरस्य प्रथमेन सप्त-एक-शक्ति-क्षेत्र-नियन्त्रणेन सुसज्जितम् अस्ति, यत् 98.9 इत्यस्य सर्वोच्च-नियन्त्रण-दक्षतां प्राप्तुं नवीनतम-स्व-विकसित-शक्ति-चिप्-इत्यस्य उपयोगं करोति % । अभिनवपूर्णतापमानतापप्रबन्धनप्रणाली सुनिश्चितं करोति यत् सर्वमौसमपरिस्थितौ वाहनम् उत्तमं प्रदर्शनं प्रदर्शयितुं शक्नोति। hiace 05dm-i इत्यस्य पूर्णईंधनस्य पूर्णशक्त्या च 1,400km पर्यन्तं व्यापकं चालनपरिधिः अस्ति, तथा च nedc परिचालनस्थितौ तस्य ईंधनस्य उपभोगः 3.79l/100km इत्येव न्यूनः अस्ति, येन ए-वर्गस्य suv इत्यस्य कृते नूतनं ईंधनस्य उपभोगस्य अभिलेखः स्थापितः तथा उपयोक्तृन् आनयन् "शुद्धविद्युत्शक्त्या आगमनम्। सुलभतया दूरयात्रायाः नूतनः अनुभवः।"

समुद्रीय सौन्दर्यशास्त्रम्, प्रकृतेः सौन्दर्यस्य व्याख्यां कुर्वन्

hiace ip इत्यस्य नवीनतमसदस्यत्वेन hiace 05dm-i "समुद्री सौन्दर्यशास्त्रस्य" मुक्ततां सहिष्णुतां च दर्शयितुं स्थिरं गतिशीलं च डिजाइनभाषां प्रयुङ्क्ते अग्रमुखं समुद्रतरङ्गानाम् तरङ्गाकारं स्वीकुर्वति तथा च नवीन-हाइफेङ्ग-हेडलाइट्स्-सहितं मेलनं भवति पृष्ठभागस्य डिजाइनस्य स्पष्टस्तराः सन्ति तथा च गतिशीलपुच्छप्रकाशानां माध्यमेन प्रचलति अस्मिन् स्तर-दर-स्तर-प्रगतिशील-बिन्दु-मात्रिक-प्रकाश-स्रोतानां उपयोगः भवति यत् उफान-तरङ्गानाम् अद्वितीयं सौन्दर्यं समुद्रस्य आकाशस्य च मध्ये रेखां दर्शयति नूतनं कारं चतुर्षु वर्णयोजनासु उपलभ्यते : स्नोवी व्हाइट्, डेलान् ब्ल्याक्, टाइम् ग्रे, ग्रे स्मोक् च, प्रत्येकस्य स्वकीयाः लक्षणाः सन्ति ।

आन्तरिकस्य दृष्ट्या, लपेटित-समुद्र-ताल-काकपिट्-मध्ये प्राकृतिकाः, तानिताः च रेखाः सन्ति, "समुद्र-कोर"-केन्द्रीय-नियन्त्रण-विन्यासः स्पष्टः स्पष्टः च अस्ति, तथा च ३१-रङ्ग-लयात्मकः परिवेश-प्रकाशः प्रकाशं मृदुतरं, अधिकं उन्नतं च कर्तुं परावर्तनस्य उपयोगं करोति कारमध्ये सर्वत्र दृश्यमानाः जलतरङ्गतत्त्वानि चतुराईपूर्वकं समुद्रीयसौन्दर्यविषयस्य प्रतिध्वनिं कुर्वन्ति, स्थिरेन सुरुचिपूर्णेन च उल्कापिण्डकृष्णाभ्यन्तरवर्णयोजनया सह मिलित्वा अद्वितीयं दृश्यं आनन्दं निर्मान्ति

सी लायन 05dm-i समुद्रीयसौन्दर्यशास्त्रस्य डिजाइनभाषां स्वीकरोति तथा च उत्तमव्यक्तिगतव्यञ्जनद्वारा अन्तः बहिः प्राकृतिकसौन्दर्यं प्रस्तुतं करोति, समुद्रस्य प्रबलजीवनशक्तिं दर्शयति।

विशालः आरामदायकः च पञ्चसीनविन्यासः, आरामदायकः आरामदायकः च

hiace 05dm-i "बृहत् पञ्च-सीटर"-विन्यासस्य उपयोगं करोति, यत् तस्य वर्ग-अग्रणी 2,712mm चक्र-अङ्कस्य विस्तृत-शरीरस्य च सह मिलित्वा, अपेक्षां अतिक्रम्य केबिन-स्थानं निर्माति ;

hiace 05dm-i इत्यत्र निवासिनः विविधाः लघुसामग्रीः संग्रहीतुं ३० भिन्नानि भण्डारणस्थानानि प्रदत्तानि सन्ति । लचीलाः विविधाः च अन्तरिक्षसंयोजनाः उपयोक्तृणां विविधान् आवश्यकतान् अधिकं पूरयन्ति ।

hiace 05dm-i उपयोक्तृणां कृते एकं शांतं आरामदायकं च यात्रास्थानं निर्माति अस्य अग्रे विण्डशील्ड्, अग्रे खिडकयः च द्विस्तरीय-लेमिनेटेड्-ध्वनिरोधक-काचस्य निर्मिताः सन्ति, तथा च 8-स्पीकर-डिराक्-ध्वनि-प्रणाल्या सह मिलित्वा, यात्रिकाणां कृते विमर्शपूर्णं श्रवण-अनुभवं प्रदाति

स्मार्ट प्रौद्योगिक्याः सशक्तः, सुविधाजनकः सुविधाजनकः च

hiace 05dm-i इत्यनेन उपयोक्तृभ्यः अधिकतया अवगन्तुं डिजिटल-स्थानं निर्मातुं अनेकाः स्मार्ट-प्रौद्योगिकीः उपयुज्यन्ते । नूतनं कारं dilink बुद्धिमान् संजालसंयोजनप्रणाल्या सुसज्जितम् अस्ति, यत्र स्पष्टसञ्चालनतर्कः, ताजगीं च संक्षिप्तं च प्रणाली ui डिजाइनं च अस्ति । १५.६-इञ्च् अनुकूली घूर्णन-निलम्बन-पैड् आवश्यकतानुसारं परिवर्तयितुं शक्यते, तथा च सर्वेषु परिदृश्येषु बुद्धिमान् स्वरं समर्थयति, येन इदं चतुरतरं, उपयोक्तृणां अधिकं अवगमनं च भवति

hiace 05dm-i इत्यनेन सुसज्जितं dipilot बुद्धिमान् चालनसहायताप्रणाली बुद्धिमान् नेविगेशनं टकरावचेतावनी इत्यादीनि अनेकानि व्यावहारिककार्यं एकीकृत्य यात्रासुरक्षा अधिका सुरक्षिता भवति पूर्ण-परिदृश्य-डिजिटल-कुंजी वाहन-अनलॉक-करण-विधि-विविधतां समर्थयति त्यक्त्वा च" इति । तस्मिन् एव काले ३.३ किलोवाट् बाह्यनिर्वाहशक्तियुक्तं वीटीओएल चलविद्युत्केन्द्रं अधिकबाह्यक्रियाकलापानाम् विद्युत्समर्थनं प्रदातुं जीवनस्य आनन्दं च विस्तारयितुं शक्नोति वाहनस्य अन्तः etc अपि अस्ति, यस्य कार्डस्य आवश्यकता नास्ति, सक्रियीकरणानन्तरं तस्य उपयोगः कर्तुं शक्यते, येन उपयोक्तारः पश्चात् तस्य स्थापनायाः कष्टात् रक्षन्ति । hiace 05dm-i उपयोक्तृभ्यः अधिकसुलभं रोचकं च कार-अनुभवं आनेतुं व्यापक-व्यावहारिक-बुद्धिमान् प्रौद्योगिक्या सुसज्जितम् अस्ति, येन उपयोक्तृभ्यः विश्वसनीयः डिजिटल-यात्रा-साझेदारः भवति

सुरक्षितयात्रायाः कृते व्यापकं रक्षणम्

hiace 05dm-i नवीन ऊर्जावाहनानां कृते अनन्यं सुरक्षाशरीरसंरचनाम् अङ्गीकुर्वति बॉडी-इन्-व्हाइट् उच्च-शक्तियुक्तेन इस्पातेन अथवा ततः अधिकेन निर्मितं भवति, एकस्मिन् समये, सम्पूर्णा श्रृङ्खला 6 इत्यनेन सुसज्जिता अस्ति मानकरूपेण एयरबैग्स्, मुख्य/यात्री अग्रे एयरबैग्स् तथा अग्रपक्षीय एयरबैग्स् तथा अग्रे पृष्ठे च थ्रू-टाइप् साइड पर्दा एयरबैग्स् च सन्ति । तदतिरिक्तं, hiace 05dm-i एकेन बुद्धिमान् शक्ति-ब्रेकिंग-प्रणाल्या सह मानकरूपेण आगच्छति यत् दशाधिक-सक्रिय-सुरक्षा-कार्यं एकीकृत्य उपयोक्तृभ्यः व्यापक-सुरक्षा-संरक्षणं प्रदाति

वर्षत्रयात् न्यूनेन समये हैयाङ्ग डॉट कॉम् इत्यनेन कुलम् ३२ लक्षाधिकानि वाहनानि विक्रीताः, येन व्यावहारिककार्यैः सह हरितस्य स्थायिविकासस्य च निर्माणे योगदानं कृतम् अस्ति पञ्चम-पीढीयाः dm-प्रौद्योगिक्या चालितं hiace 05dm-i इत्यनेन स्वस्य उत्कृष्टरूपेण, दक्षतायाः, बुद्धिमान् प्रदर्शनेन च नूतनानां मुख्यधारा-गृहेषु suv-वाहनानां कृते एकं मानदण्डं निर्धारितम् अस्ति, तथा च अधिकान् उपभोक्तृभ्यः नूतन-ऊर्जा-यात्रायाः आलिंगनं कृत्वा यात्रायाः नूतन-युगस्य आरम्भः कृतः .भविष्यस्य यात्रायाः नूतनयुगं यत् अधिकं सुविधाजनकं, पर्यावरणस्य अनुकूलं, आरामदायकं च भवति।