समाचारं

जुकरबर्ग् - यदि नेता प्रौद्योगिकीम् न अवगच्छति तर्हि सा प्रौद्योगिकीकम्पनी नास्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् फेसबुक् संस्थापकः मुख्यकार्यकारी च मार्क जुकरबर्ग् इत्यनेन "अक्क्विर्ड्" इति पॉड्कास्ट् इत्यस्य विषये काश्चन नेत्रयोः आकर्षकाः टिप्पण्याः कृताः, येन प्रौद्योगिकीसमुदाये उष्णचर्चा अभवत् सः सच्चिदानन्दप्रौद्योगिक्याः कम्पनीयाः कृते नेतृत्वस्य तान्त्रिकपृष्ठभूमिः भवितुमर्हति इति बोधयति स्म ।

१९ वर्षीयः सन् हार्वर्डविश्वविद्यालये स्वस्य छात्रावासकक्षे फेसबुकस्य स्थापनां कृतवान् जुकरबर्ग् इत्यनेन उक्तं यत् सिलिकन-उपत्यकाम् आगत्य प्रथमं यत् किमपि अवलोकितवान् तत् नेतृत्वस्य तान्त्रिक-कौशलस्य अभावः इति जुकरबर्ग् इत्यनेन उक्तं यत्, “यदि कम्पनीयाः मुख्याधिकारी तकनीकीपृष्ठभूमितः नास्ति, संचालकमण्डलस्य सदस्याः नास्ति ये प्रौद्योगिकीम् अवगच्छन्ति, तथा च प्रबन्धनदलस्य एकमात्रः व्यक्तिः यः प्रौद्योगिकीम् अवगच्छति सः अभियांत्रिकी-प्रमुखः अस्ति, तर्हि स्पष्टतया, भवान् प्रौद्योगिकी-कम्पनी नास्ति。”

जुकरबर्ग् इत्यनेन स्पष्टीकृतं यत् एतस्य अर्थः न भवति यत् तकनीकीकौशलं नेतृत्वे एकमात्रं महत्त्वपूर्णं कौशलं भवति, सः अवदत् यत् "भवन्तः सर्वे अभियंता न भवेयुः यतोहि अन्ये विषयाः सन्ति ये महत्त्वपूर्णाः सन्ति,परन्तु यदि कम्पनीयां अभियंतानां अनुपातः पर्याप्तः उच्चः नास्ति तर्हि भवान् प्रौद्योगिकीकम्पनी नास्ति. अहं मन्ये यत् बोर्डः निर्णयान् कथं तौलति इति दृष्ट्या अपि महत्त्वपूर्णम्, परन्तु कम्पनीयाः अन्तः सांस्कृतिककारकाः अपि अतीव महत्त्वपूर्णाः सन्ति। " " .

आईटी हाउस् इत्यनेन उल्लेखितम् यत् जुकरबर्ग् इत्यनेन "मेटा-एप्पल्-योः दीर्घकालीन-प्रतियोगितायाः" विषये अपि उक्तं तथा च सः अपेक्षां करोति यत् एप्पल्, आईफोन्-निर्माता, आगामिषु दशवर्षेषु मेटा-संस्थायाः बृहत्तमः प्रतियोगी भविष्यति इति