समाचारं

baic blue valley इत्यनेन सहायककम्पनी बीजिंग नवीन ऊर्जावाहनस्य डिजाइनस्य उत्पादनक्षमता न्यूनीकृता: ३२०,००० यूनिट् तः १२०,००० यूनिट् यावत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के आईटी हाउस् इत्यनेन अद्यत्वे बीएआईसी ब्लू वैली न्यू एनर्जी टेक्नोलॉजी कम्पनी लिमिटेड इत्यनेन ज्ञातं यत् बीएआईसी ब्लू वैली इत्यस्य सहायकसंस्थायाः बीजिंग न्यू एनर्जी व्हीकल कम्पनी लिमिटेड इत्यस्य उत्पादनपतेः क्रमाङ्कः १८८ xitong road, miyun district, beijing इति डिजाइनं कृतं उत्पादनक्षमता ३२०,००० वाहनानां तः १२०,००० वाहनानां यावत् समायोजिता अस्ति ।

घोषणायाम् उक्तं यत् बीजिंग-नवीन-ऊर्जा-वाहन-कम्पनी-लिमिटेडस्य मूल-उत्पादन-पतेः क्रमाङ्कः १ कैहे-रोड्, आर्थिक-विकास-क्षेत्रः, कैयु-नगरः, डक्सिङ्ग-जिल्हः, बीजिंगः, नम्बर-१ नानहुआन्-मार्गः, जियांग्शान-नगरं, लैक्सी-नगरं, किङ्ग्डाओ-इत्येतत् आसीत् शाण्डोङ्ग-प्रान्तस्य नगरं, आर्थिकविकासक्षेत्रस्य हैहुआ-मार्गस्य पूर्वदिशि शिगाङ्ग-मार्गस्य उत्तरे काङ्गझौ-नगरस्य च हुआङ्गहुआ-नगरम् ।

baic blue valley इत्यस्य २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे तस्य राजस्वं ३.७४१ अरब युआन् आसीत्, यत् सूचीकृतकम्पन्योः भागधारकाणां कृते वर्षे वर्षे न्यूनता अभवत् २.५७१ अरब युआन्, गतवर्षस्य समानकालस्य १.९७९ अरब युआन् हानिः अभवत् ।

२०२४ तमे वर्षे प्रथमार्धे baic blue valley इत्यनेन वर्षस्य प्रथमार्धे २८,०११ यूनिट्-विक्रयणं प्राप्तम्, सम्प्रति, कम्पनी जिहू, xiangjie, beijing इत्येतयोः प्रमुखत्रयस्य ब्राण्ड्-निर्माणार्थं पूर्णतया प्रतिबद्धा अस्ति २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं जिहू-ब्राण्ड् इत्यस्य सञ्चितसङ्ख्या २२४ परिचालनभण्डाराः सन्ति, तथा च कम्पनीयाः कुलम् १४१ जिहू-चार्जिंग-स्थानकानि निर्मिताः, संचालिताः च सन्ति, येषु १० प्रान्तेषु १३ नगराणि सन्ति