समाचारं

५३ वर्षीयः क्यू यिंग् इत्यस्याः साक्षात्कारः उद्याने अकस्मात् अभवत् तस्याः गोधूमवर्णः यौवनं सुन्दरं च दृश्यते स्म ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव केचन नेटिजनाः उद्याने गच्छन् अभिनेत्री क्यू यिङ्ग् इत्यस्याः साक्षात्कारं कृतवन्तः, तौ एकत्र समूहचित्रमपि गृहीतवन्तौ ।

यथा फोटोमध्ये दृश्यते, ५३ वर्षीयायाः क्यु यिंग् इत्यस्याः स्थितिः अद्यापि सुस्थः अस्ति, तस्याः मुखस्य स्मितं बहु उज्ज्वलम् अस्ति, तस्याः नेत्राणि च आत्मविश्वासेन परिपूर्णानि सन्ति।

सा स्वच्छं क्रीडावस्त्रं धारयति स्म यत् तस्याः लम्बं आकृतिं प्रकाशयति स्म, तस्याः दीर्घाः ऋजुपादाः विशेषतया नेत्रयोः आकर्षकाः आसन् ।

अत्यन्तं दुर्लभं वस्तु अस्ति यत् ५० वर्षेषु सा वजनं वर्धयितुं कोऽपि लक्षणं न दर्शयति, अतिरिक्तमेदः अपि न दर्शयति । न केवलं तस्य त्वक् कठिनं भवति, अपितु तस्य स्नायुः अपि अतीव दृढः भवति, तस्य समग्रः व्यक्तिः बलपूर्णः भवति ।

नियमितव्यायामस्य कारणात् क्यू यिंग् इत्यस्याः त्वचा गोधूमवर्णं यावत् चर्मकृता अस्ति यद्यपि सा किञ्चित् कृष्णा, कृशः च अस्ति तथापि सा ऊर्जावानः सुन्दरी च दृश्यते । मया वक्तव्यं यत् माई इत्यस्याः वर्णः वस्तुतः यौवनं दृश्यते, तथा च सा केवलं ३० वर्षीयः इति वक्तुं स्थानात् बहिः न दृश्यते।

छायाचित्रं दृष्ट्वा टिप्पणीविभागे सर्वे उद्घोषयन्ति स्म यत् qu ying इत्यस्य स्थितिः यथार्थतया असाधारणी अस्ति। यद्यपि तस्याः त्वचा तुल्यकालिकरूपेण कृष्णा अस्ति तथापि सा अतीव स्वस्थः सुन्दरी च दृश्यते, अपि च अतीव कामुकं आकर्षणं अपि अस्ति यत् केवलं गोरा त्वचा एव सुन्दरी भवितुम् अर्हति इति।

मनोरञ्जनक्षेत्रे "श्वेतत्वं सौन्दर्यम्" इति सौन्दर्यशैली सामान्यतया लोकप्रिया अस्ति, अनेके महिलातारकाः गोरात्वक् अनुसृताः सन्ति । परन्तु क्यू यिंगः श्वेतीकरणाय अत्यधिकं समर्पिता न दृश्यते ।

पूर्वं सा सामाजिकमञ्चेषु गृहे नृत्यं कुर्वती एकं भिडियो स्थापितवती, येन बहवः नेटिजनाः आश्चर्यचकिताः अभवन् ।

तस्मिन् समये सा श्वेतवर्णीयं ह्रस्ववेषं धारयति स्म, येन तस्याः त्वक्वर्णः अपि कृष्णवर्णः जातः । यद्यपि तस्याः दीर्घाः पादाः अतीव नेत्रयोः आकर्षकाः सन्ति तथापि सर्वे तस्याः त्वक्वर्णं अवलोकितवन्तः ।

टिप्पणीक्षेत्रे बहवः नेटिजनाः शोचन्ति स्म यत् "त्वक् एतावत् कृष्णा अस्ति, सा प्रायः प्रकाशं प्रतिबिम्बयति!"

अतः केचन नेटिजनाः अनुमानं कृतवन्तः यत् क्यू यिङ्ग् इत्यनेन उद्देश्यतः एव तस्याः मुखं अन्धकारं कृतम् अस्ति इति । पूर्वं केचन नेटिजनाः टिप्पणीक्षेत्रे पृष्टवन्तः यत् "भवन्तः किमर्थं स्वयमेव एतादृशं कृष्णवर्णं कुर्वन्ति?"

वस्तुतः क्यू यिङ्ग् इत्यस्य सर्वदा फिटनेसस्य आदतिः आसीत्, सः कदापि न स्थगितवान् । सा एकदा अवदत् यत् सा सप्ताहे न्यूनातिन्यूनं त्रीणि वाराः एरोबिकव्यायामं करिष्यामि, यथा धावनं वा एरोबिक्स् वा । तदतिरिक्तं सा प्रायः केचन बलप्रशिक्षणकार्यं करोति, यथा डम्बल, बारबेल् इत्यादयः ।

सम्भवतः नित्यं बहिः क्रीडायाः कारणात् क्यू यिंग् इत्यस्याः त्वचा क्रमेण गोधूमवर्णं यावत् चर्मकृता अभवत्, न तु चर्मकारस्य मार्गं जानीतेव अनुसृत्य आसीत् तत्सह नियमितव्यायामस्य कारणात् सा सर्वदा उत्तमं आकृतिं धारयति ।