समाचारं

"आन्टी मेई केस्" इत्यस्य अपहृतः बालकः झोङ्ग बिन् स्वपरिवारेण सह मिलितवान् अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हाथी समाचार शेन ज़ी झोंग झांगहेंग

२३ सितम्बर् दिनाङ्के प्रातःकाले "आन्टी मेई प्रकरणे अपहृतेषु बालकेषु अन्यतमस्य झोङ्ग बिन् इत्यस्य पिता झोङ्ग डिङ्ग्योउ इत्यनेन एलिफन्ट् न्यूज् इत्यस्मै उक्तं यत् डीएनए सूचनायाः तुलना सम्पन्ना अस्ति तथा च सः झोङ्ग बिन् इत्यनेन सह मिलितवान् इति।

"आन्टी मेई प्रकरणे" कुलम् ९ अपहृताः बालकाः सम्मिलिताः आसन् । अन्तिमः अपहृतः बालकः ओउयाङ्ग हाओ इत्यस्य पिता एलिफन्ट् न्यूज् इत्यस्मै अवदत् यत् पुलिसैः सूचितः सन् सः २२ सितम्बर् दिनाङ्के अन्यं रक्तस्य नमूनानि संग्रहीतुं ग्वाङ्गडोङ्गं प्रति त्वरितवान् "आशासे मम भाग्यं अस्मिन् समये उत्तमं भविष्यति" इति।

झोङ्ग बिन् स्वपरिवारेण सह मिलितवान् अस्ति

२००४ तमे वर्षे डिसेम्बर्-मासस्य ३१ दिनाङ्के अपराह्णे केवलं सार्धवर्षीयः झोङ्ग बिन् इत्यस्य अपहरणं मानवव्यापारिणा झाङ्ग वेइपिङ्ग् इत्यनेन कृतम् । "आन्टी मेई प्रकरणे" अपहृतेषु बालकेषु सः अन्यतमः आसीत् ।

२००३ तः २००७ पर्यन्तं हुनान्, जियाङ्गक्सी, सिचुआन्, गुइझोउ इत्यादिषु नवकुटुम्बेषु बालकाः क्रमेण अपहृताः अपहृताः बालकाः १ वर्षाणाम् ३ वर्षाणि यावत् आसन्, सर्वे बालकाः आसन् । २०१६ तमस्य वर्षस्य मार्चमासे अपहरणप्रकरणे पञ्च शङ्किताः गृहीताः । पुलिस-अनुसन्धानानन्तरं बाल-अपहरणस्य, व्यापारस्य च नव-प्रकरणाः सर्वे "आन्टी मेई" इति मध्यस्थस्य माध्यमेन सम्पन्नाः ।

२०२४ तमस्य वर्षस्य सितम्बरमासे पुलिसैः तस्य बालकस्य पहिचानं कृत्वा झोङ्ग बिन् इत्यस्य "अत्यन्तं शङ्कितं" झोङ्ग डिङ्ग्योउ इत्यस्य उपरि उल्लिखितस्य बालकस्य च मध्ये डीएनए-तुलना कृता मध्यशरदमहोत्सवस्य पूर्वदिने झोङ्ग डिङ्ग्योउ इत्यस्मै गुआङ्गडोङ्ग-पुलिस-जिआङ्गक्सी-पुलिसयोः कृते शुभसमाचारः प्राप्तः यत् डीएनए-तुलना सफला अभवत् ।

सम्प्रति "xuner zhongbin" इति ऑनलाइन नाम यत् zhong dingyou इत्यनेन बहुवर्षेभ्यः प्रयुक्तं तत् "xuner chenggong zhongbin" इति परिवर्तितम् ।

पुनर्मिलनस्य अनन्तरं झोङ्ग डिङ्ग्यो न इच्छति स्म यत् तस्य बालकानां जीवनं अधिकं विक्षिप्तं भवतु इति । सः एलिफन्ट् न्यूज्-सञ्चारमाध्यमेन अवदत् यत् - "अधुना एव मया मम पुत्रः मिलितः सः च अतीव उत्तमः अस्ति । अस्माकं परिवारस्य २० वर्षीयपुत्रस्य अन्वेषणस्य विषये भवतः चिन्तायाः, ध्यानस्य च कृते भवतः बहु धन्यवादः।

अपहृतस्य बालस्य अन्तिमः मातापितरः पुनः रक्तं गृहीतवान् अस्ति

सम्प्रति "आन्टी मेई प्रकरणे" अष्टौ अपहृताः बालकाः पुनः प्राप्ताः, अन्तिमस्य अपहृतस्य बालकस्य ओउयाङ्ग हाओ इत्यस्य विषये रोमाञ्चकारी वार्ता अस्ति ।

२३ सितम्बर् दिनाङ्के प्रातःकाले एलिफन्ट् न्यूज् इत्यस्य संवाददाता ओउयांग् हाओ इत्यस्य पितुः ओउयांग् गुइगुओ इत्यस्य कृते ज्ञातवान् यत् डीएनए रक्तस्य नमूनानि पुनः संग्रहीतुं गुआङ्गडोङ्ग-पुलिसतः हाले एव सूचनां प्राप्य सः पुनः रक्तस्य नमूनानि संग्रहीतुं ग्वाङ्गडोङ्ग-नगरं गतः इति 22 सितम्बर।

२००५ तमे वर्षे मेमासे यदा ओउयाङ्ग गुओगुओ ग्वाङ्गझौ-नगरे कार्यं कुर्वन् आसीत् तदा तस्य २ वर्षीयः बालकः ओउयांग् हाओ इत्यस्य अपहरणं ज़ेङ्गचेङ्ग-नगरस्य क्षियान्कुन्-नगरे अभवत्, अनन्तरं "आन्टी मेई-प्रकरणे सम्बद्धः बालकः" इति परिचितः विगत २० वर्षेषु ओउयाङ्ग गुइगुओ पुत्रं प्राप्तुं संघर्षं कुर्वन् अस्ति, मुख्यक्षेत्रं च गुआङ्गडोङ्ग्-नगरे निर्दिष्टम् अस्ति ।

"अहं आशासे यत् अस्मिन् समये मम भाग्यं श्रेष्ठं भविष्यति।" सः स्वपुत्रस्य अन्वेषणार्थं वसति स्म दुःखस्य, अप्राप्तबालानां च छायायां।

अनेकेषां परिवारसाधकानां इव ओउयाङ्ग गुओगुओ अपि "व्यापारिणां मृत्युदण्डः" "व्यापारिणः एकस्मिन् अपराधे दोषिणः सन्ति" इत्यादिषु कठोरदण्डेषु स्वमतानि पुनः उक्तवान्

सः अवदत् यत् शोकग्रस्तपरिवारैः सहमाणानां दुःखानां तुलने मानवव्यापारिणां वर्तमानकाले कानूनीदण्डः अद्यापि "अति सौम्यः" इव दृश्यते।