समाचारं

हुइझोउ-मण्डलम्, हुआङ्गशान-नगरम् : यदा वृद्धाः शिक्षिताः च स्वस्य लालित्यं दर्शयन्ति तदा सर्वाधिकं सुन्दरः रक्तः सूर्यास्तः पुष्पितः भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, अनहुई न्यूज, सितम्बर् २३ (टोङ्ग वेन्हुआ) सूर्यास्तः अनन्तरूपेण सुन्दरः भवति, रात्रौ च विश्वं स्पष्टं भवति। २० सितम्बर् दिनाङ्के "कुआइकावा अस्माकं वृद्धानां कृते विद्यालयः" तथा च यान्सी-नगरस्य वृद्धानां कृते विद्यालयस्य २०२४ तमस्य वर्षस्य शरद-सत्रस्य उद्घाटनसमारोहः हुआङ्गशान-नगरस्य हुइझोउ-मण्डलस्य यान्सी-पुराण-मार्गस्य प्राचीन-मञ्चे आयोजितः वृद्धानां छात्राणां सकारात्मकं दृष्टिकोणं दर्शयितुं कटिढोलवर्गः, नृत्यवर्गः, ताईचीवर्गः, ओपेरावर्गः च समाविष्टाः विद्यालयस्य त्रयोदश प्रतिनिधिदलाः एकस्मिन् एव मञ्चे प्रदर्शनं कृतवन्तः
स्वलिखितेन सार्धत्रिवाक्येन "स्कूल फॉर द एल्डर्ली इज गुड" इत्यनेन प्रदर्शनस्य आरम्भः अभवत् । कटिढोलप्रदर्शनं "गुड स्टार्ट" तथा मृदुकन्दुकप्रदर्शनं "चीनीज ड्रैगन" क्रमशः कृतम् । कार्यक्रमानां मध्ये विरामस्य समये यानसी-नगरस्य कर्मचारिभिः जनानां आजीविका, दूरसञ्चार-जाल-धोखाधड़ी, स्वास्थ्य-आदि-पुरस्कार-विजेता-ज्ञान-प्रश्नोत्तराणि इति विषये ५० व्यावहारिकनीतीनां विषये प्रश्नोत्तराणि आयोजितानि, प्रेक्षकाः प्रश्नानाम् उत्तरं दातुं त्वरितवन्तः, वातावरणं च सजीवम् आसीत्, येन सम्पूर्णं प्रदर्शनं धक्कायमानम् आसीत् एकं पराकाष्ठां यावत् ।
अवगम्यते यत् वृद्धानां सांस्कृतिकजीवनं अधिकं समृद्धीकर्तुं यान्सी-नगरं जनानां आजीविकायाः ​​उन्नयनार्थं "वृद्धानां कृते शिक्षितुं कार्यं" सावधानीपूर्वकं कार्यान्वितं करोति, "बुद्धिः, स्वास्थ्यं, सुखं च" इति मार्गदर्शकविचारधाराम् अनुसृत्य तस्य पालनम् करोति the school-running philosophy of "based on the local area and serving the masses" , वृद्धानां कृते १ नगरस्तरीयं विद्यालयं वृद्धानां कृते २० ग्रामस्तरीयं विद्यालयं च स्थापितवान्, यत्र २३ नियतवर्गस्य शिक्षकाः शिक्षकाः च सन्ति, तथा च अनेकाः सहायकशिक्षकाः सन्ति तस्मिन् एव काले वृद्धानां कृते विद्यालयस्य अस्थायी दलशाखा स्थापिता, यत्र अध्ययने भागं ग्रहीतुं १९५४ छात्राः आकर्षिताः । अस्मिन् विद्यालये सम्प्रति गायनम्, ओपेरा, नृत्यं, कटिड्रम, ताईची, गेटबॉल, सुलेख, चित्रकला, स्वास्थ्यसेवा, सॉफ्टबॉल इत्यादीनां १० व्यावसायिकविषयाणि सन्ति अस्मिन् वर्षे नगरेण "ग्रामसन्ध्या", "अस्माकं महोत्सवः", "शतरंजप्रतियोगिता" "सुलेखप्रदर्शनम्" इत्यादीनां क्रियाकलापानाम् संयोजनेन मञ्चः निर्मितः अस्ति तथा च वृद्धानां आयोजनं कृत्वा २८ शैलीप्रदर्शनेषु भागं ग्रहीतुं शक्यते, येन अधिकवृद्धाः मित्राणि भवितुं शक्नुवन्ति किमपि तेषां वृद्धावस्थायां अवलम्बनीयं सर्वदा शिक्षन्तु, आनन्दं कुर्वन्तु, किमपि कुर्वन्तु। (उपरि)
प्रतिवेदन/प्रतिक्रिया