समाचारं

अल्टमैनस्य नूतनं कदमम्? एप्पल्-दिग्गजानां सह मिलित्वा अभिनव-कृत्रिम-बुद्धि-उपकरणानाम् निर्माणम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फाइनेंशियल एसोसिएटेड प्रेस, २३ सितम्बर (सम्पादक मा लान्) २.openai इत्यस्य मुख्यकार्यकारी अल्टमैन्, एप्पल् इत्यस्य पूर्वडिजाइननिर्देशकः जोनी इव, एप्पल् संस्थापकस्य स्टीव जॉब्स् इत्यस्य विधवा लॉरेन् पावेल् जॉब्स् च आर्टिफिशियल इन्टेलिजेन्स डिवाइस स्टार्टअप इत्यत्र सहकार्यं कर्तुं योजनां कुर्वन्ति

गतवर्षस्य सेप्टेम्बरमासे आल्ट्मैन् इवे च परस्परं सम्पर्कं आरब्धवन्तौ इति ज्ञातम् । इवे स्वयमेव शनिवासरे प्रोफाइलमध्ये योजनानां पुष्टिं कृतवान्।

इवे एप्पल्-संस्थायां प्रायः ३० वर्षाणि यावत् कार्यं कृतवान्, २०१९ तमे वर्षे स्वयमेव लव्फॉर्म्-संस्थायाः स्थापनां कर्तुं प्रस्थितवान् । सः imac, ipod, iphone, ipad, apple watch इत्येतयोः डिजाइनस्य दायित्वं स्वीकृतवान् अस्ति ।

इव आल्टमैन् च कृत्रिमबुद्धिकेन्द्रितं नूतनं कम्प्यूटिंग्-यन्त्रं कथं विकसितव्यम् इति चर्चां कर्तुं बहुवारं एकत्र रात्रिभोजनं कृतवन्तौ इति कथ्यते । लॉरेन् पावेल् जॉब्स् स्वस्य निवेशस्य परोपकारस्य च कम्पनी एमर्सन् कलेक्टिव् इत्यस्य माध्यमेन स्टार्टअप इत्यत्र सम्मिलितः भविष्यति।

loveform इत्यस्य सहसंस्थापकः marc newson इत्यनेन प्रकटितं यत् ive and altman इत्येतौ अद्यापि उत्पादस्य तस्य विमोचनस्य तिथिं च चिन्तयन्ति । अस्मिन् वर्षे समाप्तेः पूर्वं स्टार्टअप-संस्थायाः स्टार्टअप-पुञ्जं एक-अर्ब-अमेरिकीय-डॉलर्-पर्यन्तं संग्रहीतुं शक्यते इति मीडिया-माध्यमेन वार्ता भग्नवती

एप्पल् द्वितीयपीढी?

जॉब्स् इत्यस्य पूर्वदक्षिणहस्तः जॉब्स् इत्यस्य विधवा च आल्ट्मैन् इत्यत्र नूतनं साधारणं भूमिं प्राप्तवन्तौ इति दृश्यते । पूर्ववार्तानुसारं सॉफ्टबैङ्कस्य मुख्याधिकारी मसयोशी सोन् अस्मिन् कृत्रिमबुद्धियन्त्रे अतीव रुचिं लभते इति दृश्यते, तस्मात् सः अस्य कृते एकबिलियन अमेरिकीडॉलर् निवेशस्य प्रतिज्ञां कृतवान्।

अस्मिन् परियोजनायां सम्प्रति १० कर्मचारीः सन्ति, येषु ताङ्ग तान्, इवान्स हॅन्की च सन्ति, ये अपि इवे इत्यस्य आईफोन् इत्यस्य डिजाइनस्य प्रमुखाः व्यक्तिः आसन् । गतवर्षे अफवाः प्रचलन्ति स्म यत् नूतनं यन्त्रं टचस्क्रीन् प्रौद्योगिक्याः प्रथमपीढीयाः आईफोन् इत्यनेन च प्रेरितम् भविष्यति।

परन्तु आल्ट्मैन् इत्यनेन नूतनं यन्त्रं वैकल्पिकं स्मार्टफोनं भविष्यति इति अनुमानं खण्डितवान् यत् विकासाधीनानि उत्पादानि स्मार्टफोनानि धमकी न अनुभविष्यन्ति, स्मार्टफोनैः सह स्पर्धां कर्तुं तस्य रुचिः नास्ति इति

इत्युक्त्वा कृत्रिमबुद्धियन्त्राणां भविष्यम् अद्यापि नीहारे एव अस्ति । एप्पल् इत्यस्य पूर्वकर्मचारिणः इमरान चौधरी, बेथानी बोङ्गिओर्नो च विकसितं ऐ पिन् इत्येतत् क्षेत्रे सर्वाधिकं प्रतिनिधित्वं कृत्वा उत्पादेषु अन्यतमम् इति वक्तुं शक्यते, परन्तु गतमासे एतत् प्रकाशितं यत् उत्पादस्य प्रतिफलस्य संख्या क्रयणानां संख्यां अतिक्रान्तवती।

नोटः ऐ पिन

इवे अद्यापि हस्ते विद्यमानस्य परियोजनायाः विषये अतीव आशावादी अस्ति । स्वस्य परिचये सः अवदत् यत् तस्य लक्ष्यं नूतनं उत्पादं निर्मातुं वर्तते यत् कम्प्यूटिंग् अनुभवं निर्मास्यति यत् iphone इत्यस्मात् न्यूनं सामाजिकरूपेण विघ्नकरं भविष्यति।

(मा लान्, फाइनेंशियल एसोसिएटेड प्रेस)
प्रतिवेदन/प्रतिक्रिया