समाचारं

एप्पल् इत्यस्य उत्पादनस्य आपूर्तिस्य च अनुज्ञापत्रस्य निलम्बनस्य प्रतिक्रियाम् अददात् : फलशृङ्खलातः तत् न निष्कासितम् आसीत् तथा च प्रमुखाः आदेशाः सामान्यतया निष्पादिताः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव एतत् ज्ञातं यत् उत्पादस्य "गुणवत्तासमस्यानां" कारणात् एप्पल्-कम्पनीयाः मैकबुक-असर-आपूर्तिकर्ता कोर्सन्-प्रौद्योगिकी एप्पल्-संस्थायाः उत्पादन-आपूर्ति-अनुज्ञापत्रात् निलम्बितः अस्ति, अस्मिन् वर्षे अन्त्यपर्यन्तं अन्येभ्यः आपूर्तिकर्ताभ्यः आदेशान् स्थानान्तरितवान् च कथितं यत् एतेषां असरस्य उपयोगः पूर्वपीढीयाः मैकबुक-एयर-माडलयोः आसीत्, न तु नवीनतम-माडल-मध्ये, तथा च दोषपूर्ण-बेयरिंग्-युक्ताः मैकबुक-एयर-माडलाः विपण्यां न प्रविष्टाः

स्थितिं सत्यापयितुं अवगन्तुं च "दैनिक-आर्थिक-समाचारः" अद्य (23 सितम्बर) अपराह्णे कोर्सन्-प्रौद्योगिकीम् आहूतवती(603626.sh, शेयर मूल्य 8.18 युआन, बाजार मूल्य 4.539 अरब युआन)प्रतिभूति विभाग। एकः कर्मचारी अवदत् यत् - "(उपर्युक्तवार्ता) मध्ये निवेदिताः काश्चन समस्याः खलु सत्याः सन्ति। मैकबुक एयर उत्पादस्य कञ्जस्य भागे समस्या अस्ति। वयं तस्य निबन्धनस्य प्रक्रियायां स्मः, निष्कर्षः स्पष्टः भविष्यति after a while." तस्मिन् एव काले सः अपि बोधयति स्म यत् "कम्पनी फलशृङ्खलातः बहिः न निष्कासिता, अस्माकं मुख्यादेशानां (एप्पल्-तः) निष्पादनं च सामान्यम् अस्ति

सार्वजनिकसूचनाः दर्शयति यत् कोर्सन् प्रौद्योगिकी मुख्यतया निर्माणप्रक्रियासु तथा च प्रौद्योगिकीषु यथा परिशुद्धरूपेण डाई-कास्टिंग्, फोर्जिंग्, स्टैम्पिंग्, लेजरकटिंग्, लेजरवेल्डिंग् इत्यादिषु आधारिता अस्ति, तथा च परिशुद्धतायां मोल्ड् डिजाइनेन उत्पादनेन च समर्थिता अस्ति यथा ग्राहकानाम् कृते उपभोक्तृ-उत्पादाः प्रदाति एप्पल्, हुवावे, अमेजन, गूगल च, इलेक्ट्रॉनिक्स, चिकित्सासाधनं, वाहनम् इत्यादीनां अन्त्य-उत्पादानाम् आवश्यकानां सटीकधातु-प्लास्टिक-संरचनात्मक-भागानाम् निर्माणं आंशिक-संयोजन-सेवा च

ज्ञातव्यं यत् एप्पल् आपूर्तिकर्ता भवितुं अतिरिक्तं corson technology huawei folding screen उत्पादानाम् आपूर्तिकर्ता अपि अस्ति। अगस्तमासस्य अन्ते सितम्बरमासस्य आरम्भपर्यन्तं हुवावे इत्यनेन मार्केट् इत्यस्य प्रथमं त्रिगुणं स्क्रीन मोबाईलफोनं विमोचितम् इति वार्तायां प्रभावितः कोर्सन् टेक्नोलॉजी इत्यस्य शेयरमूल्ये तीव्ररूपेण वृद्धिः अभवत्, यत्र क्रमशः १० लाभाः अभिलेखिताः, येन मार्केट् निवेशकानां केन्द्रबिन्दुः अभवत्

(huawei) फोल्डिंग स्क्रीन अवधारणा स्टॉकस्य प्रतिक्रियारूपेण, corson technology इत्यस्य असामान्यं स्टॉकव्यापारस्य उतार-चढावः तथा च 7 सितम्बर् दिनाङ्के जारीकृतेन जोखिमचेतावनीघोषणया एतत् बलं दत्तम् यत्: “कम्पनीयाः फोल्डिंग स्क्रीन हिन्ज असेंबली व्यवसायस्य एकः ग्राहकः अस्ति, तथा च कम्पनी वर्तमानकाले कृते आउटसोर्सड् संरचनात्मकभागानाम् उपयोगं करोति तन्तुपट्टिकाः ।

६ सितम्बर् दिनाङ्के कोर्सन् टेक्नोलॉजी इत्यनेन अपि घोषणायाम् उक्तं यत् "अधुना एव वयं अवलोकितवन्तः यत् कम्पनी मीडियाद्वारा फोल्डिंग् स्क्रीन् कन्सेप्ट् स्टॉक् इति सूचीकृता अस्ति । कम्पनीयाः आत्मपरीक्षायाः अनन्तरं कम्पनीयाः फोल्डिङ्ग् स्क्रीन् हिन्ज् एसेम्बली व्यवसाये एकः single customer २०२४ तमे वर्षे कम्पनीयाः समग्रं राजस्वं सीमितं भविष्यति” इति ।

प्रदर्शनस्य दृष्ट्या २०२४ तमस्य वर्षस्य प्रथमार्धे कोर्सोन् प्रौद्योगिक्याः परिचालन-आयः १.७४१ अरब युआन् प्राप्तः, यत् वर्षे वर्षे ३५.६२% वृद्धिः अभवत्, तथा च सूचीबद्ध-कम्पनीयाः भागधारकाणां कृते शुद्धलाभः -१६१ मिलियन-युआन् आसीत्

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया