समाचारं

"अस्मिन् शरदऋतौ युद्धस्य अग्रिमपदं निर्धारयिष्यति" जेलेन्स्की कारखानानां भ्रमणार्थं अमेरिकादेशम् आगच्छति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:13
२२ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की "महत्त्वपूर्णयात्रा" कर्तुं अमेरिकादेशस्य पेन्सिल्वेनिया-नगरम् आगतः ।
समाचारानुसारं तस्मिन् एव दिने अमेरिकादेशस्य भ्रमणस्य प्रथमविरामस्थानरूपेण ज़ेलेन्स्की पेन्सिल्वेनिया-नगरस्य १५५ मि.मी.
पश्चात् सामाजिकमाध्यमेषु प्रकाशितः ज़ेलेन्स्की उत्पादनं वर्धितम् अस्ति।
पूर्वं दिवसे सः अमेरिकादेशं प्रति गच्छन्त्याः विशेषविमाने एकं वीडियोभाषणं दत्तवान् यत् अस्मिन् शरदऋतौ रूस-युक्रेन-सङ्घर्षस्य अग्रिमपदं निर्धारयिष्यति इति।
युक्रेनदेशः अमेरिकादेशे स्वस्य 'विजययोजनां' प्रवर्तयिष्यति, अमेरिकीराष्ट्रपतिः च प्रथमः सम्पूर्णा योजनां द्रक्ष्यति इति। तदतिरिक्तं युक्रेनराष्ट्रपतिकार्यालयस्य जालपुटे प्रकाशितसूचनानुसारं ज़ेलेन्स्की इत्यनेन अजोडत् यत् युक्रेनदेशः अमेरिकीकाङ्ग्रेसस्य कृते “विजययोजनां” प्रवर्तयिष्यति इति।
समाचारानुसारं रूसस्य रक्षामन्त्रालयेन २२ तमे स्थानीयसमये ज्ञापितं यत् तस्मिन् दिने रूसीसेना युक्रेनदेशस्य सैन्यविमानस्थानकस्य आधारभूतसंरचनायाः, सैन्य-औद्योगिकसङ्कुलस्य ऊर्जासुविधानां, ड्रोन्-निर्माणकार्यशालायाः च उपरि आक्रमणं कृतवती रूसीवायुरक्षाप्रणाल्याः अनेकाः युक्रेनदेशस्य विमानबम्बाः, रॉकेट्, क्षेपणास्त्राः, अनेकाः ड्रोन् च अवरुद्धाः । तदतिरिक्तं रूसीसेना कुर्स्कक्षेत्रे युक्रेनसेनायाः बहुविधं आक्रमणं प्रतिहत्य युक्रेनसेनायाः बहुविधानि सभास्थानानि आहतवती
युक्रेन-सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन ज्ञापितं यत् २२ तमे दिनाङ्कस्य अपराह्णपर्यन्तं युक्रेन-सेना रूसीसेनायाः सह बहुदिशि युद्धं कुर्वती अस्ति, यत्र पोक्रोव्स्क्-कुलाखोवो-देशयोः दिशि सर्वाधिकं तीव्रं युद्धं जातम् रूसीसेनायाः अग्रेसरतां निवारयितुं युक्रेन-सेना सर्वान् उपायान् कुर्वती अस्ति ।
सम्पादकः लियू युसी
सम्पादक : जियांग चेन
प्रतिवेदन/प्रतिक्रिया