समाचारं

changan qiyuan e07 पूर्वविक्रयमूल्यं 249,900 तः आरभ्यते, उच्चस्तरीयः स्मार्टफोनः आजीवनं निःशुल्कः अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नेटकॉम नवीन कार २२ सितम्बर् दिनाङ्के चङ्गन् कियुआन् ई०७ आधिकारिकतया विक्रयपूर्वं आरब्धवान्, विक्रयपूर्वमूल्यं २४९,९०० युआन् तः आरब्धम् । नवीनकारः उपयोक्तृभ्यः ६ पूर्वविक्रयलाभान् अपि आनयति, यत्र प्रथमः स्वामिः सम्पूर्णे वाहनस्य आजीवनं वारण्टीं च आनन्दयति तथा च त्रीणि विद्युत्वाहनानि, आजीवनं निःशुल्कं चङ्गान् उच्चस्तरीयं स्मार्टड्राइविंग्, सीमितसंस्करणं स्मार्टजादू कालीनसेट् च ( air suspension + cdc) worth 20,000 yuan , एकस्य कारस्य 5,000 युआन नकदक्रयणमूल्यं प्रतिपूर्तिं कर्तुं शक्यते।

चङ्गन् कियुआन् ई०७ परिवारस्य उपयोक्तृणां कृते मध्यमतः बृहत्पर्यन्तं एसयूवी अस्ति .इदं "सर्वपरिदृश्यानां सर्वेषां उपयोगानां च" विषये केन्द्रितम् अस्ति । अस्य कारस्य बृहत्तमं मुख्यविषयं अस्ति यत् एतत् एकेन क्लिक्-मात्रेण एसयूवी-वाहनात् पिकअप-वाहने परिणतुं शक्नोति ।

उद्योगस्य प्रथमस्य अन्तरतारकाणां उद्घाटनस्य समापनस्य च गुम्बजस्य उद्घाटनयोग्यः आकारः १.२m*१m भवति यदा पृष्ठीयस्य आकाशप्रकाशः उद्घाटितः भवति तदा भारस्य अधिकतमं ऊर्ध्वता बहु वर्धयितुं शक्यते सनरूफस्य अधिकतमयात्रा ५६० मि.मी.

सर्वाणि changan qiyuan e07 श्रृङ्खला मानकरूपेण लेग-रेस्ट्-सहितं अग्रे डबल-जीरो-गुरुत्वाकर्षण-सीटैः सुसज्जिताः सन्ति, तथा च अग्रे-पृष्ठीय-सीटानां कृते विद्युत्-समायोजनं, वेंटिलेशनं, तापनं च 12-बिन्दु-मालिश-कार्यं च सुसज्जिताः सन्ति द्वारेषु द्विस्तरीयः लेमिनेटेड् ध्वनिरोधककाचः उपयुज्यते । नवीनकारः २५६-रङ्ग-श्वास-प्रभाव-परिवेश-प्रकाशैः, १८-याङ्ग-रङ्गमण्डप-ध्वनिक्षेत्रैः, सुगन्ध-मास्टर-आदिभिः अपि सुसज्जितः अस्ति, यत् प्रभावीरूपेण उपयोक्तुः चालनस्य गुणवत्तायां आरामस्य च सुधारं करोति

changan qiyuan e07 उच्च-शक्तियुक्तेन इस्पातेन तथा मैग्नीशियम-एल्युमिनियम-मिश्रधातुना निर्मितं भवति यत् सम्पूर्णस्य वाहनस्य 90% अधिकं भागं धारयति उच्च-शक्तियुक्तस्य इस्पातस्य तन्यता-बलं 2000mpa यावत् भवति तथा च मरोड़-कठोरता 39127n.m/deg. इदं अग्रे पृष्ठे च शरीरस्य कृते एकीकृतं डाई-कास्टिंग् प्रौद्योगिकीम् अपि स्वीकरोति वाहनशरीरस्य मरोड़-कठोरता 39127n.m/deg यावत् भवति, तथा च वाहनस्य सुरक्षा c-ncap पञ्च-तारक-सुरक्षा-मानकानां कठोर-2024 संस्करणं पूरयति

स्मार्टकाकपिट् इत्यस्य दृष्ट्या चङ्गन् कियुआन् ई०७ ९-ध्वनिक्षेत्रस्य पूर्णपरिदृश्यस्य ध्वनिपरस्परक्रियाकार्यस्य, कारस्य अन्तः बहिश्च अन्धस्थानानां विना ध्वनिनियन्त्रणकवरेजस्य उपयोगं कर्तुं शक्नोति, विभिन्नस्थानेषु उपयोक्तारः अपि अनन्यसेवाः प्राप्तुं शक्नुवन्ति तदतिरिक्तं वाहने २० तः अधिकाः कोरमॉड्यूलः १०० तः अधिकानि उपविभक्तकार्यं च स्वरद्वारा गभीरतया नियन्त्रयितुं शक्यन्ते, येन hud प्रदर्शनं, वाइपर्, डबलफ्लैश इत्यादीनां कार्याणां श्रृङ्खलां कवरं भवति

सवारी-मनोरञ्जन-अनुभवं अधिकं वर्धयितुं चङ्गन् कियुआन् ई०७ पञ्च-पर्दे लिङ्केज-इण्टरएक्टिव्-प्रणाल्या अपि सुसज्जितम् अस्ति । अग्रपङ्क्तौ २८.८६-इञ्च् hud हेड-अप-प्रदर्शनम् अस्ति एकस्मिन् समये दर्शयति, परस्परं स्वतन्त्रतया।

changan qiyuan e07 इत्यस्य द्वय-मोटर-चतुर्-चक्र-ड्राइव-संस्करणं 440kw उच्च-दक्षता-ड्राइव-मोटरेन सुसज्जितम् अस्ति, यत् 645n·m अधिकतमं टोर्क् निर्गन्तुं शक्नोति, प्रतिघण्टां 100 किलोमीटर् यावत् त्वरिततां प्राप्तुं केवलं 3.96 सेकण्ड् समयः भवति, तथा च... शीर्षवेगः २३६कि.मी./घण्टां यावत् भवति । नवीनकारः वायुनिलम्बनप्रणाल्या + cdc स्मार्ट मैजिक कार्पेटनिलम्बनेन सुसज्जितः अस्ति अस्याः प्रणाल्याः निलम्बनस्य ऊर्ध्वतां मृदुतां कठोरताम् च समायोजयितुं कार्यं भवति, यत् प्रभावीरूपेण मार्गस्य कंपनं छानयितुं शक्नोति तथा च स्थिरस्वसमतलीकरणं गतिशीलं अनुकूलसमायोजनं च समर्थयितुं शक्नोति।

changan qiyuan e07 द्वौ शक्तिरूपौ प्रदाति: शुद्धविद्युत् ev संस्करणं विस्तारितं च श्रेणी संस्करणं, द्वौ अपि changan इत्यस्य स्वविकसितेन "golden bell battery" इत्यनेन सुसज्जितौ स्तः सर्वाणि नवीनकाराः मानकरूपेण 800v सिलिकॉन् कार्बाइड् ai प्लैटिनमशक्तिमञ्चेन सुसज्जिताः सन्ति, तथा च शुद्धविद्युत् ev संस्करणस्य अतिदीर्घबैटरीजीवनं 650 किलोमीटर् अधिकं भवति चार्जिंग-प्रौद्योगिक्याः वर्धनस्य कारणात् चङ्गन् कियुआन् ई०७ १५ मिनिट्-मध्ये ३६५ किलोमीटर्-पर्यन्तं स्वस्य क्रूजिंग्-रेन्ज्-पर्यन्तं पुनः पूरयितुं शक्नोति ।

(टेक्स्टनेट् न्यूज एजेन्सी इत्यस्य फोटो/वाङ्ग यिंग्पिङ्ग्)