समाचारं

परिवर्तनं कठिनम् अस्ति! इवान् इत्यस्य कार्यभारस्य अनन्तरं तस्य समुद्रबन्दरस्य उपरि निर्भरं भवितुम् अर्हति शेन्हुआ ताइशान् लु मीडिया: राष्ट्रियफुटबॉलदलस्य अधिकस्य कुई योङ्गक्सी इत्यस्य आवश्यकता अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के बीजिंगसमये "तिआन्जिन् दैनिक" इति वृत्तपत्रे उक्तं यत् सज्जतायाः त्वरिततायाः कारणात् इवान्कोविच् इत्यस्य कार्यकाले एव स्थितस्य अनन्तरं राष्ट्रियपदकक्रीडादलस्य कार्मिकसंरचनायां बहु परिवर्तनं न भविष्यति। "जिनान टाइम्स्" इत्यनेन उक्तं यत् राष्ट्रियपदकक्रीडादलस्य अधिकं कुई योङ्गक्सी इत्यस्य आवश्यकता अस्ति ।

२१ सितम्बर् दिनाङ्के सायं इवान् सऊदी-दलेन सह पराजितस्य अनन्तरं शाडोङ्ग-तैशान-वहान-सन्झेन्-योः मेलनं लाइव्-रूपेण दृष्टवान् । इवान् इत्यनेन सह तस्य विदेशीयप्रशिक्षकसहायकद्वयं, चीनीयप्रशिक्षकः झेङ्ग् झी च आसीत् ।

पूर्वं राष्ट्रिय-फुटबॉल-प्रशिक्षकदलः एएफसी-चैम्पियन्स्-लीग्-एलिट्-लीग्-क्रीडां शङ्घाई-शेनहुआ-शङ्घाई-बन्दरयोः मध्ये पश्यति स्म, अधुना ते शाण्डोङ्ग-तैशान्-इत्यस्य निरीक्षणं कुर्वन्ति "तिआन्जिन्-दैनिकः" इति उक्तवान् यत् एतस्य अर्थः अस्ति यत् कार्यालये स्थित्वा इवानस्य दलनिर्माणविचाराः न भविष्यन्ति परिवर्तनं भवति, तथा च राष्ट्रियपदकक्रीडादलस्य मुख्यरूपरेखा एतेभ्यः त्रयाणां धनिकदलानां क्रीडकैः निर्मितं भविष्यति।

"जिनन टाइम्स्" इत्यस्य अनुसारं इवानस्य निष्कासनं भवति वा इति सर्वाधिकं महत्त्वपूर्णः विषयः नास्ति यदि प्रशिक्षकः परिवर्तितः अस्ति चेदपि राष्ट्रियपदकक्रीडादलः अल्पकाले एव सुधारं कर्तुं न शक्नोति।

एनबीए नेट्स् इति क्रीडासमूहे अधुना एव सम्मिलितः चीनीयः पुरुषः बास्केटबॉलक्रीडकः कुइ योङ्ग्क्सी इत्यस्मै वृत्तपत्रे उदाहरणरूपेण दत्तम् । कुई योङ्गक्सी एकदा अवदत् यत् घरेलुबास्केटबॉल-वातावरणं ग्रीनहाउस इव अस्ति, एनबीए-स्वप्नस्य अनुसरणं च उत्तमं प्रशिक्षणं प्राप्तुं भवति । एते शब्दाः वर्तमानस्य चीनीयपदकक्रीडायाः कृते अपि "सम्पूर्णतया प्रयोज्यः" सन्ति ।

वर्षत्रयपूर्वमेव वु लेइ राष्ट्रियदलस्य विश्वकपस्य प्रारम्भिकक्रीडां समाप्तं कृत्वा तस्मिन् समये सः विमानस्थानके यूरोपदेशं प्रति प्रत्यागच्छन्तः जापानीयानां राष्ट्रियक्रीडकानां समूहं मिलितवान् इति सः निःश्वसति स्म यत् "मम पार्श्वे प्रायः जापानीयानां सम्पूर्णः समूहः" इति राष्ट्रियदलस्य क्रीडकाः यूरोपदेशं प्रति प्रत्यागन्तुं सज्जाः सन्ति अहं वास्तवमेव क्लबतः प्रभावितः अस्मि।

चीनीयपदकक्रीडायाः "विदेशीयसेनायाः" किं परिवर्तनं जातम्? परिवर्तनशीलप्रशिक्षकाणां तुलने चीनीयपदकक्रीडाप्रबन्धकानां यत् वस्तुतः कर्तव्यं तत् सामान्यज्ञानं प्रति प्रत्यागत्य अत्यन्तं मूलभूतकार्यं सम्यक् कर्तुं शक्यते, यथा सम्पूर्णयुवप्रशिक्षणव्यवस्थायाः निर्माणं, यथा अधिकान् युवान् कुई योङ्गक्सी इव साहसेन बहिः गन्तुं प्रोत्साहयितुं।