समाचारं

इदं प्रकाशितं यत् xingtu star era es इत्यस्य मूल्यं न्यूनीकर्तुं प्रवृत्तम् अस्ति! कार्यकारिणः अफवाः खण्डयन्ति : आदेशाः स्थिराः सन्ति तथा च मूल्येषु समायोजनस्य योजना अद्यापि नास्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन २३ सितम्बर् दिनाङ्के ज्ञापितं यत् ज़िंग्टु मार्केटिंग् सेण्टर इत्यस्य महाप्रबन्धकः हुआङ्ग झाओगेन् इत्यनेन अद्यैव २०२५ तमस्य वर्षस्य स्टार एरा ईएस इत्यस्य मूल्यसमायोजनस्य विषये सामाजिकमाध्यमेषु अफवाः सार्वजनिकरूपेण प्रकटिताः।

अस्मिन् विषये हुआङ्ग झाओगेन् स्पष्टं कृतवान् यत्,वर्तमान समये २०२५ तमस्य वर्षस्य स्टार एरा ईएस इत्यस्य प्रारम्भः एव अभवत्, तस्य मूल्यं आदेशस्य च स्थितिः स्थिरः एव अस्ति तथा च कम्पनीयाः मूल्येषु समायोजनस्य योजना नास्ति तथा च जनसमूहः आह्वानं करोति यत् ते विश्वासं न कुर्वन्तु अथवा मिथ्यासूचनाः न प्रसारयन्तु।

इदं ज्ञातं यत् २०२५ तमस्य वर्षस्य xingtu xingyuan es इत्यस्य प्रक्षेपणं अगस्तमासस्य २१ दिनाङ्के भविष्यति, यत्र भिन्नविन्यासैः सह ४ मॉडल् सन्ति, यस्य मूल्यपरिधिः २१५,९००-२९९,९०० युआन् भवति

वार्षिकरूपेण फेसलिफ्ट् मॉडलरूपेण नूतनस्य स्टार एरा ईएस इत्यस्य रूपस्य डिजाइनस्य अल्पः परिवर्तनः अस्ति, परन्तु केचन नवीनाः बाह्यसज्जाविकल्पाः योजिताः सन्ति, यथा अग्रे एप्रोन् इत्यस्य भिन्नाः आकाराः, २०/२१-इञ्च् चक्राणि, कृष्णवर्णाः कारस्य लोगो इत्यादयः

शरीरस्य आकारः अपरिवर्तितः अस्ति, यत्र लम्बता, विस्तारः, ऊर्ध्वता च क्रमशः ४९४५/१९७८/१४६७मि.मी., चक्रस्य आधारः ३०००मि.मी., वायुनिलम्बनं विना शरीरस्य ऊर्ध्वता च १४८०मि.मी.

विन्यासस्य दृष्ट्या नूतनं स्टार एरा ईएस एनईपी उच्चगतिबुद्धिमान् चालनं, सक्रियविद्युत् स्पोइलरं, साबरछतम्, डब्ल्यू-एचयूडी, ७ एयरबैग्स्, मोबाईलफोन वायरलेस् डुअल् चार्जिंग्, २३ स्पीकर् च प्रदाति

तदतिरिक्तं मध्य-परिधि-माडल-मध्ये अपि लिडार्-इत्येतत् अस्ति यत् पूर्वं केवलं शीर्ष-परिधि-माडल-मध्ये एव उपलभ्यते स्म

विद्युत्प्रणाल्याः दृष्ट्या २०२५ तमे वर्षे स्टार एरा ईएस उपभोक्तृभ्यः चयनार्थं द्विचक्रचालकं चतुश्चक्रचालकं च मॉडल् प्रदाति ।

द्विचक्रचालकस्य मॉडलस्य पृष्ठभागे एकमोटरः अस्ति यस्य शक्तिः २३०किलोवाट् अस्ति तथा च अस्य शिखरस्य टोर्क् ४२५n·m अस्ति ।

चतुःचक्रचालकस्य मॉडलस्य अग्रे पृष्ठे च द्वयमोटरस्य संयुक्तशक्तिः ३५३किलोवाट् अस्ति, तथा च संयुक्तः टोर्क् ६६३n·m यावत् भवति .