समाचारं

पूर्वप्रसिद्धः अभिनेता गाओ हू भोजनं वितरति इति उजागरः अभवत्! सः ९ वर्षाणि यावत् अभिनयात् दूरः अस्ति, एकदा सः पुनरागमनं न करिष्यति इति स्वीकृतवान् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सः एकदा चीनदेशे प्रसिद्धः अभिनेता आसीत्, यतः सः जू झू, झू युजियान्, हेपिङ्ग् सी इत्यादीनां शास्त्रीयभूमिकानां भूमिकां निर्वहति स्म ।

चरमसमये सः तीक्ष्णनेत्रः आसीत्, सः एकहस्तेन हुआङ्ग् बो इत्यस्य मनोरञ्जनक्षेत्रे आनयत् ।

अयं व्यक्तिः गाओ हू अस्ति, यः कदाचित् स्मैश हिट् आसीत्, चीनदेशे प्रसिद्धः अभिनेता च आसीत् ।

तथापि विषयाः परिवर्तिताः!

हुआङ्ग बो अधस्तात् आरब्धवान्, सर्वं मार्गं परिश्रमं कृतवान्, अन्ते च सर्वोत्तम-अभिनेता इति उपाधिं प्राप्तवान् ।

परन्तु गाओ हू समृद्धः अभवत् किन्तु सः अस्वीकारः अभवत् सः हत्याप्रकरणे सम्बद्धः अभवत्, मादकद्रव्यस्य व्यसनं प्राप्तवान्, खेदपूर्वकं उद्योगात् निवृत्तः च अभवत् ।

जीवनं सुलभं नास्ति, परन्तु अधुना सः जीवनयापनार्थं टेकअवे अपि वितरति!

किं गाओ हु इत्यस्य भोजनस्य वितरणं जीवनस्य आवश्यकता अस्ति, अथवा प्रचारार्थं तस्य लाभं गृह्णाति वा?

किमर्थं सः स्वस्य परममित्रं हुआङ्ग बो इत्यस्मै मुखं उद्घाट्य तस्य साहाय्यं कर्तुं न पृष्टवान्?

1. भोजनं वितरन्तः प्रसिद्धाः जनाः : जीवनं कठिनं वा ? स्वयं हाइप् ?

अधुना एव अभिनेता गाओ हू इत्यस्य वर्तमानस्थितेः विषये एकः वार्ता प्रमुखसामाजिक-एप्स्-मध्ये वायरल् अभवत् ।

एकदा प्रसिद्धः पुरुषः इदानीं भोजनं वितरति इति ज्ञात्वा नेटिजनाः आश्चर्यचकिताः अभवन् ।

किञ्चित्कालं यावत् खरबूजभक्षकाः जनाः तत् ज्ञातुम् इच्छन्तः तत्र समुपस्थिताः आसन् ।

अचिरेण एव नेटिजनाः ज्ञातवन्तः यत् यः व्यक्तिः एतां वार्ताम् अप्रकाशितवान् सः अन्यः कोऽपि नास्ति अपितु स्वयं गाओ हू अस्ति!

douyin इत्यस्य विषये अद्यतन-अद्यतन-पत्रे सः सवारस्य ओवरआल्-वस्त्रं, हेल्मेट्-वस्त्रं च धारयन् स्वस्य फोटो स्थापितवान् ।

तदतिरिक्तं शौकिया टेकअवे बालकस्य सह फोटो अपि अस्ति ।

एतेन परिधानेन मनोवृत्त्या च सः वास्तवतः खाद्यवितरण-उद्योगे गत्वा सवारः अभवत् इति शङ्का न कर्तुं कठिनम् ।

ये नेटिजनाः स्वस्य जिज्ञासां नियन्त्रयितुं न शक्तवन्तः ते प्रत्यक्षतया टिप्पणीक्षेत्रे पृष्टवन्तः यत् -

"भ्राता, त्वं गम्भीरः वा?"

"यदा अहं जागरितवान् तदा जगत् परिवर्तितम् आसीत्। जू झू वस्तुतः भोजनं वितरितुं गतः।"

नेटिजन्स्-प्रश्नान् दृष्ट्वा गाओ हू तत् न गोप्य प्रत्यक्षतया स्वीकृतवान् यत् "आम्"!

सर्वे मूलतः खरबूजं खादितुम्, विनोदं द्रष्टुं, डुबन्तः श्वानान् ताडयितुं च आगतवन्तः ।

फलतः गाओ हु इत्यस्य निष्कपटव्यवहारेन तस्य हसन्तः जनाः वक्तुं असमर्थाः अभवन् ।

वयं सर्वे प्रौढाः स्मः, आजीवनं अपि धावन्तः जनानां उपहासं कर्तुं नेटिजनानाम् आवश्यकता नास्ति!

जिज्ञासा पूरयित्वा सः टिप्पणीक्षेत्रं त्यक्तवान् ।

परन्तु अद्यापि प्रेक्षकाणां समूहः अस्ति ये त्यक्तुं न इच्छन्ति, प्रश्नं पृच्छितुं च आग्रहं कुर्वन्ति यत् -

"अहं गत्वा मां शिक्षयिष्यामि यत् भवता कथं समीक्षा उत्तीर्णा अभवत्।"

"न मित्र, त्वं सफलतया पञ्जीकरणं कर्तुं समर्थः अभवः। किं भवतः अपराधवृत्तान्तः नास्ति?"

एतत् निष्पद्यते यत् खाद्यवितरणमञ्चस्य आवश्यकतानुसारं सवारानाम् पञ्जीकरणकाले स्वस्य “आपराधिक-अभिलेखस्य प्रमाणम्” प्रदातव्यम् ।

एषा आवश्यकता युक्ता अस्ति, अनावश्यकदुर्घटनानां परिहाराय च निर्मितम् अस्ति ।

अधिकांशजनानां कृते एषा समस्या सर्वथा नास्ति ।

परन्तु अपराधवृत्तान्तयुक्तानां कृते एषा समीक्षा केवलं "सामाजिकमृत्युघोषणा" एव ।

किं संयोगः, गाओ हू अपराधवृत्तान्तयुक्तः व्यक्तिः अस्ति!

न केवलं तस्य विरुद्धं आजीवनमुकदमद्वयं आसीत्, अपितु तस्य मादकद्रव्यस्य दुरुपयोगस्य अभिलेखः अपि आसीत् ।

अस्मिन् समये ये नेटिजन्स् प्रस्थिताः प्रत्यागताः च ते गाओ हु इत्यस्य अभिप्रायं प्रश्नं कर्तुं आरब्धवन्तः, यत् सः केवलं यातायातस्य लाभाय प्रचारं करोति इति चिन्तयन्ति स्म ।

यथा सः अवलोकितवान् यत् टिप्पणीक्षेत्रे प्रवृत्तिः परिवर्तिता, गाओ हू इत्यनेन तत् पदं विलोपितम्!

सम्प्रति केवलं खरबूजाभक्षकैः नेटिजनैः रक्षिताः स्क्रीनशॉट् एव अन्तर्जालद्वारा द्रष्टुं शक्यन्ते ।

अस्पष्टं यत् गाओ हु दारिद्र्ये जीवति, स्वपरिवारस्य पोषणार्थं धनं अर्जयितुं भोजनं वितरति वा, अथवा स्वव्यापारस्य प्रचारार्थं अवसरं गृह्णाति वा इति।

परन्तु सत्यं यत् अपराध-अभिलेख-युक्तानां जनानां कृते समीक्षां उत्तीर्णं कर्तुं कठिनं भवति, गाओ हु-इत्यस्य अपराध-अभिलेखः अपि अस्ति एव ।

2. दुर्भाग्यं काण्डं च

१९७४ तमे वर्षे गाओ हू इत्यस्य जन्म शाण्डोङ्ग-नगरस्य किङ्ग्डाओ-नगरे कलात्मकपरिवारे अभवत् ।

अस्मिन् बालके कलात्मकजीनम् अतीव प्रारम्भे एव प्रतिबिम्बितम् आसीत् यदा सः बाल्ये एव सङ्गीतस्य अभिनयस्य च प्रतिभां प्रारम्भे एव दर्शितवान् ।

अधिकांशमातापितरौ इव यः पिता स्वपुत्रः सफलः भविष्यति इति आशां करोति सः पुत्रः स्वमार्गं अनुसरणं न इच्छति ।

तस्य दृष्ट्या कठिनपठनं, महाविद्यालयं गमनम्, शिष्टं स्थिरं च कार्यं भवति इति सम्यक् मार्गः ।

युवा गाओ हू स्वपितुः अपेक्षां न अवगत्य अभिनेतृत्वस्य स्वप्नं हठपूर्वकं अनुसृत्य आसीत् ।

उच्चविद्यालयस्य वरिष्ठवर्षे सः कलापरीक्षां दत्त्वा शाण्डोङ्ग-नगरस्य स्थानीयकलामहाविद्यालये प्रवेशं प्राप्तवान् ।

कलाविद्यालये प्रवेशं कृत्वा सः अध्ययनं निरन्तरं कृतवान् अन्ते च चीनीय-ओपेरा-परीक्षायां उत्तीर्णः अभवत् तस्य सहपाठिनः ताओ हाङ्ग्, दुआन् यिहोङ्ग् च आसन् ।

चीनी ओपेरा-क्रीडायाः स्नातकपदवीं प्राप्त्वा गाओ हु आधिकारिकतया अभिनयस्य आरम्भं कृतवान् । यदा सः प्रथमवारं मनोरञ्जनक्षेत्रे प्रविष्टवान् तदा तस्य विघ्नाः अपि न अभवन् ।

न केवलं तस्य करियरं सुचारुतया प्रचलति, अपितु "समर इन बीजिंग", "काङ्गक्सी इत्यस्य निजीसाक्षात्कारः", "हैप्पी डोरेमी" इत्यादीनां चलच्चित्रदूरदर्शननाटकानाम् अपि क्रमशः चलच्चित्रं कृतवान्

एतेषां नाटकानां सफलतायाः कारणात् सः स्वजीवने महत्त्वपूर्णां भूमिकां अपि आरब्धवान् - जू झू ।

२००३ तमे वर्षे झाङ्ग जिझोङ्गस्य "ड्रैगन" इत्यस्य संस्करणे जू झू इत्यस्य भूमिकां कृत्वा गाओ हू शीघ्रमेव प्रसिद्धः अभवत्, चीनदेशे सुप्रसिद्धः अभिनेता च अभवत् ।

तदनन्तरं असंख्यप्रसिद्धाः निर्देशकाः तस्मै जैतुनशाखाः प्रदत्तवन्तः ।

परन्तु गाओ हु इत्यनेन एतान् अनुबन्धान् पूरयितुं पूर्वं दुर्घटना अभवत् ।

तस्मिन् एव वर्षे गाओ हू "लव रॉन्ग्" इत्यस्य दलेन सह चलच्चित्रनिर्माणे भागं ग्रहीतुं सम्मिलितवान् ।

नाटके एकः दृश्यः अस्ति यत्र गाओ हू इत्यनेन अभिनीतस्य पात्रस्य प्रति सेकण्ड् ३० किलोमीटर् वेगेन कारं चालयितुं आवश्यकता भवति ।

गाओ हू इत्यस्य दुर्विचारस्य कारणात् मूलकैमरे ३० मीटर् यावत् न स्थगितवान् तस्य स्थाने प्रकाशस्य अभियंता फेङ्ग् जियोङ्ग् इत्यस्य उपरि आकस्मिकतया आघातः अभवत् ।

तदनन्तरं फेङ्ग जियोङ्ग् इत्यस्य स्थले एव मृत्युः अभवत् । फेङ्ग-परिवारः क्रोधेन न्यायालयं नीत्वा ६४०,००० युआन्-रूप्यकाणां क्षतिपूर्तिं याचितवान् ।

अन्ते गाओ हु इत्यस्य अपि एकवर्षं कारावासः, एकवर्षं यावत् निलम्बनं, निष्कपटहत्यायाः आवश्यकं क्षतिपूर्तिः च दत्तः ।

तदनन्तरं सः विषादग्रस्तः भूत्वा बहिः गन्तुं, कस्यचित् दर्शनं वा न इच्छति स्म ।

परन्तु तस्मिन् समये जनमतं तस्य विषये अत्यन्तं सहिष्णुम् आसीत् ।

चालकदलः निर्देशकाः च सर्वे उत्थाय चालकदलस्य दोषः इति अवदन्।

तस्य सह कार्यं कृतवन्तः अभिनेतारः प्रेक्षकान् पुनः पुनः अवदन् यत् गाओ हु इत्यस्य चरित्रे किमपि दोषः नास्ति इति।

यथा यथा समयः गच्छति स्म तथा तथा गाओ हु अन्ततः प्रसन्नः भूत्वा तस्मात् छायायाः बहिः गतः ।

तथापि सुसमयः दीर्घकालं न स्थातवान् । मनोरञ्जनक्षेत्रे प्रत्यागत्य कतिपयवर्षेभ्यः अनन्तरं सः पुनः "अव्याख्यात" इति हत्याप्रकरणे संलग्नः अभवत् ।

२०१२ तमे वर्षे गाओ हु इत्यनेन विला क्रीतवान्, गृहस्य अलङ्कारार्थं निर्माणदलं, अलङ्कारकारिणः च नियुक्ताः ।

अलङ्कारकर्मचारिणः चेन् हुयान् कार्यं कुर्वन् अकस्मात् उच्च-वोल्टेज-तारं पदानि स्थापयति इति कः चिन्तयिष्यति स्म ।

फलतः मास्टर चेन् स्थले एव विद्युत्पातितवान् ।

अस्याः घटनायाः आरम्भात् अन्ते यावत् स्वयं गाओ हु इत्यनेन सह किमपि सम्बन्धः नासीत् सः घटनास्थले अपि नासीत् ।

परन्तु तस्य सम्पत्तिषु एव दुर्घटना अभवत्, तदपि मृतस्य परिवारः तं न्यायालयं नीतवान् ।

अस्मिन् समये यद्यपि गाओ हु इत्यस्य दण्डः न दत्तः तथापि अन्ततः तस्य ३५०,००० युआन् क्षतिपूर्तिः अभवत् ।

दुर्घटनायाः अनन्तरं बहवः निर्देशकाः गाओ हू इत्यस्य उपयोगं परिहरितुं आरब्धवन्तः । मूलतः ये बहवः सहकाराः वार्तालापं कृतवन्तः तेषां अपि अस्थायीरूपेण परिवर्तनं कृतम् अस्ति ।

गाओ हु पूर्णतया एतादृशी स्थितिः आसीत् यत्र चलच्चित्रं कर्तुं किमपि नासीत् ।

ते वदन्ति यत् आवश्यकतावशात् मित्रं खलु मित्रं भवति, परन्तु अन्ते तस्य भ्राता हुआङ्ग बो एव गाओ हू इत्यस्य कम्पितस्य करियरस्य रक्षणार्थं कार्यं कृतवान् ।

तथापि भ्रातरः किञ्चित्कालं यावत् भवतः साहाय्यं कर्तुं शक्नुवन्ति, परन्तु ते भवतः सदा साहाय्यं कर्तुं न शक्नुवन्ति ।

यद्यपि हुआङ्ग बो इत्यनेन यथाशक्ति कृतं तथापि गाओ हु इत्यनेन मादकद्रव्यस्य दुरुपयोगस्य कारणेन स्वस्य करियरं पूर्णतया नाशितम् ।

3. अत्यन्तं परोपकारं गहनं भ्रातृत्वं च

हुआङ्ग बो-गाओ हू-योः कथा शौकिया-क्रीडायाः आरम्भः भवति ।

गाओ हू इव हुआङ्ग बो इत्यस्य जन्म अपि १९७४ तमे वर्षे अभवत्, तस्य गृहनगरं किङ्ग्डाओ इति ।

बौद्धिककुटुम्बात् आगत्य सः बाल्यकालात् एव अध्ययनं द्वेष्टि स्म, परन्तु तस्य स्थाने गायनम्, नृत्यं च रोचते स्म ।

यदा सः मध्यविद्यालये आसीत् तदा हुआङ्ग् बोः स्वपरिवारस्य पृष्ठतः किङ्ग्डाओ-नगरे स्थानीयगायनस्पर्धायां गुप्तरूपेण भागं गृहीतवान् ।

किं संयोगः, गाओ हु अपि तस्मिन् क्रीडने गतः। तौ तत् प्रहारं कृत्वा मित्रतां प्राप्तवन्तौ ।

पश्चात् गाओ हू चीनीय-ओपेरा-विभागे सफलतया प्रवेशं प्राप्य शीघ्रमेव घरेलुमनोरञ्जन-उद्योगे प्रसिद्धः अभवत् ।

"ब्लू विण्ड् सैण्ड्" इति समूहे हुआङ्ग बो एकान्तवासं कृत्वा सः अनिच्छायाः स्वरेण किङ्ग्डाओ-नगरं स्वगृहनगरं प्रत्यागतवान् ।

सौभाग्येन हुआङ्ग् बो इत्यस्य भाग्यशाली आसीत्, यस्मिन् यन्त्रकारखाने सः अप्रत्याशितरूपेण निवेशं कृतवान् तस्य महत् लाभः अभवत् ।

कः महत्त्वपूर्णः, धनं वा स्वप्नाः वा ? हुआङ्ग बो इत्यस्य कृते निःसंदेहं उत्तरम् एव ।

हुआङ्ग बो कलायां प्रवृत्तः भवितुम् इच्छति इति श्रुत्वा गाओ हु मौनेन विषयं हृदये गृहीत्वा उपयुक्तानां अवसरानां कृते दृष्टिम् अस्थापयत् ।

२००० तमे वर्षे "गेट इन द कार, लेट्स् गो" इत्यस्य चलच्चित्रनिर्माणकाले निर्देशकस्य गुआन् हू इत्यस्य औसतरूपस्य अभिनेतुः आवश्यकता आसीत् यः शाण्डोङ्गभाषां वक्तुं शक्नोति स्म ।

गाओ हु इत्यनेन वार्ता श्रुतमात्रेण सः तत्क्षणमेव स्वस्य सुभ्रातरं हुआङ्ग बो इत्यस्य अनुशंसा निर्देशकं गुआन् इत्यस्मै अकरोत् ।

हुआङ्ग बो व्यावसायिकपृष्ठभूमितः न आगता, तस्याः प्रथमवारं सेडानकुर्सिषु अभिनयः आसीत्, सेट्-मध्ये सा बहु हास्यं कृतवती ।

कतिपयदिनानि व्यतीतानि, निर्देशकस्य धैर्यं क्रमेण क्षीणं जातम् ।

यदा हुआङ्ग बो इत्यस्य बहिः निष्कासनं कर्तुं प्रवृत्तः आसीत् तदा एव तस्य पक्षतः मध्यस्थतां कर्तुं गाओ हु एव उत्तिष्ठति स्म ।

गाओ हु इत्यस्य पुनः पुनः याचना अद्यापि निर्देशकस्य हृदयं मृदु करोति स्म ।

अस्मिन् समये हुआङ्ग बो अपि तस्य अवसरं गृहीतवान् यत् तस्य भ्राता स्वस्य कृते युद्धं कर्तुं स्वप्राणान् जोखिमं कृतवान् ।

पुनः पुनः अभ्यासः अन्ततः फलं दास्यति, हुआङ्ग बो इत्यस्य अभिनयकौशलं बहु उन्नतम् अस्ति, एतत् नाटकं पुरस्काराय अपि नामाङ्कितम् ।

एतेन अवसरेन हुआङ्ग बो अन्ततः मनोरञ्जन-उद्योगे सफलतया प्रवेशं कृतवान् ।

दयालुतायाः एकं बिन्दुं वसन्तेन प्रतिदातव्यं हुआङ्ग बो अन्येभ्यः अपेक्षया एतत् सत्यं अधिकं अवगच्छति।

यदा गाओ हु पुनः विलासज्जाघटनायाः कारणेन शिलातलं मारितवान् तदा हुआङ्ग बो तस्य समीपं गतः ।

तस्मिन् समये हुआङ्ग बो "सैन्य गे एर्डान्" इति चलच्चित्रं प्राप्तवान् ।

भ्रातुः साहाय्यार्थं सः निर्देशकं अवदत् यत् सः चलच्चित्रं ग्रहीतुं शक्नोति, परन्तु गाओ हु इत्यनेन कलाकारेषु सम्मिलितव्यम् आसीत् ।

यदा निर्देशकः हुआङ्ग बो इत्यस्य वचनं श्रुतवान् तदा सः अतीव संकोचम् अकरोत् ।

एकतः सः हुआङ्ग बो इत्यस्य मुक्तिं कर्तुं अनिच्छति स्म, परन्तु अपरतः सः गाओ हु इत्यस्य कार्यभारं ग्रहीतुं न इच्छति स्म, अतः सः केवलं मौनम् एव तिष्ठितुं शक्नोति स्म ।

यदा हुआङ्ग बोः निर्देशकं एवं दृष्टवान् तदा सः समूहे सम्मिलितुं त्वरितवान् नासीत्, तस्मात् सः निर्देशकेन सह दीर्घकालं यावत् युद्धं आरब्धवान् ।

अन्ते यः निर्देशकः हुआङ्ग बो इत्यस्य प्रतिरोधं कर्तुं न शक्तवान् सः शिरः न्यस्य तस्य विषये सहमतिम् अददात् ।

तेषु वर्षेषु गाओ हु इत्यनेन प्राप्तेषु बहवः दृश्येषु हुआङ्ग बो पर्दापृष्ठे सहायतां करोति स्म ।

अस्य भ्रातुः कृते हुआङ्ग बो अत्यन्तं परोपकारी धर्मी च इति वक्तुं शक्यते ।

परन्तु गाओ हु इत्यस्य प्रहारस्य श्रृङ्खलायाः अनन्तरं मादकद्रव्यस्य व्यसनं भविष्यति इति कः चिन्तयिष्यति स्म ।

समाप्तः : १.

२०१४ तमे वर्षे बीजिंग-नगरे मादकद्रव्याणां सेवनस्य शङ्केन गाओ हू पुलिसैः गृहीतः । परीक्षणानन्तरं मूत्रपरीक्षा सकारात्मका अभवत् ।

प्रमाणपर्वतानां सम्मुखे गाओ हु स्वस्य मादकद्रव्यस्य प्रयोगं स्वीकृतवान् ।

अश्लीलचित्रं, द्यूतं, मादकद्रव्याणि च मानवजीवनस्य तलरेखा सन्ति ये प्रसिद्धाः जनाः एतेषु त्रयेषु प्रकारेषु सम्बद्धाः सन्ति, ते अपवादं विना "कानूनी कॉफी" इति गण्यन्ते, तेषां प्रतिबन्धः भविष्यति

रेडियो-चलच्चित्र-दूरदर्शन-राज्यप्रशासनेन दुष्टकलाकानां बृहत्पटले उपस्थितिः अपि प्रतिषिद्धा अस्ति ।

घटनायाः अनन्तरं यद्यपि भ्रातुः कृतेन मूर्खतापूर्णकार्यैः हुआङ्ग बो दुःखितः अभवत् तथापि तस्य विषये किमपि कर्तुं न शक्नोति स्म ।

प्रतिबन्धितस्य अनन्तरं गाओ हु इत्यस्य करियरं क्षीणं जातम्, ततः परं मौनम् अभवत् ।

पूर्वं केचन नेटिजनाः तम् पृष्टवन्तः यत् सः किमर्थं प्रदर्शनं त्यक्तवान् इति, सः च "निवृत्तः" इति प्रतिवदति स्म ।

परन्तु अयं निवृत्तिः वस्तुतः निवृत्तिः अस्ति वा नाटकं नास्ति वा इति स्पष्टं न भवति ।