समाचारं

जू जिन्हेङ्गः सम्भवतः कदापि तस्य विषये स्वप्नं न दृष्टवान्! यदि भवन्तः मिशेल् रेस् इत्यस्याः विवाहं कुर्वन्ति तर्हि भवतः पुत्रः एतादृशः दृश्यते!

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सर्वेषां जिज्ञासा तदा उत्पन्ना यदा तेषां श्रुतं यत् धनिकः ली जियाक्सिन् स्वपुत्रेण जू जियान्टोङ्ग् इत्यनेन सह तस्याः पतिना जू जिन्हेङ्ग् इत्यनेन सह कार्यक्रमे उपस्थितः भविष्यति इति। अस्य धनिकदम्पत्योः जीवनानुभवाः वस्तुतः नेत्रयोः आकर्षकाः ईर्ष्याजनकाः च सन्ति ।

को न स्मर्यते यत् मिशेल रेस् एकः आश्चर्यजनकः सौन्दर्यः आसीत् यः "मनोरञ्जन-उद्योगे सर्वाधिकं सुन्दरः महिला" इति प्रसिद्धः आसीत् तथा च "अमीनानां हत्यारा" इति प्रसिद्धः आसीत्, यः जू जिनहेङ्गः अपि, यः परिवारे सर्वेषां कृते लज्जितः आसीत्, सः अपि प्रभावितः अभवत् तस्याः प्रसादेन प्रसादेन च। किं भवन्तः न दृष्टवन्तः यत् सः स्वपरिवारस्य विरोधं उपेक्ष्य सामान्यकन्यायाः ली जियाक्सिन् इत्यस्याः विवाहं कर्तुं आग्रहं कृतवान्?

इदानीं पश्चात् पश्यन् इदं सर्वथा दुर्घटना नासीत् इति भाति । यतो हि ली जियाक्सिन् एतावता वर्षेभ्यः धनिककुटुम्बे विवाहिता अस्ति, सा तस्मिन् मण्डले पूर्णतया एकीकृता अस्ति, धनिकयुवती च अभवत् तस्याः जू जिनहेङ्गस्य च सम्बन्धः न वक्तव्यः, वर्षेषु सर्वेषां उत्थान-अवस्थानां अनन्तरम् अपि ते पूर्ववत् प्रेम्णः रूपं धारयितुं शक्नुवन्ति, यत् वस्तुतः अन्येषां ईर्ष्या एव

तस्मिन् समये ली जियाक्सिन् स्वस्य पदार्पणस्य बहुकालं न यावत् प्रसिद्धा अभवत्, तस्याः अप्रतिमरूपेण, मधुर-आकर्षक-स्वभावेन च असंख्य-चलच्चित्र-प्रेमिणः उत्साहेन अन्विताः आसन् तस्याः प्रथमा टीवी-श्रृङ्खला "फ्रेण्ड्स् विद डॉग्स्" इति अत्यन्तं उच्चं रेटिंग् लोकप्रियतां च प्राप्तवान्, ततः सा तत्क्षणमेव हिट् अभवत्, हाङ्गकाङ्ग-नगरे नूतना लोकप्रिया अभिनेत्री च अभवत्

सुन्दरीः प्रायः दुर्भाग्येषु अपरिहार्याः भवन्ति । यदा ली जियाक्सिन् इत्यस्याः करियरस्य चरमस्थाने आसीत् तदा एव सा गम्भीरं कारदुर्घटनाम् अवाप्तवती, सा च प्रायः विकलाङ्गः अभवत् । सौभाग्येन सा बाल्यकालात् एव बौद्धधर्मे विश्वासं कृत्वा मनः संवर्धयति स्म तस्याः भक्तः बौद्धधर्मः कठिनसमये सर्वथा निराशायां न पतति स्म ।

क्रमेण मिशेल् रेस् दुःस्वप्नस्य धुन्धात् बहिः आगत्य शनैः शनैः पुनः लोकप्रियतां प्राप्तुं आरब्धा । तदा सा पूर्ववत् यौवनं, सजीवं च नासीत्, अपितु प्रौढतरं, सुरुचिपूर्णं, उदात्तं च अभवत् । तस्मिन् समये तस्याः लोभं कुर्वन्तः असंख्याकाः धनिनः जनाः आसन्, तेषां आजीवनप्रेमिणां सर्वोत्तमा अभ्यर्थी इति च मन्यन्ते स्म इति न आश्चर्यम् ।

जू जिनहेङ्गः यथार्थतया समृद्धः द्वितीयः पीढी अस्ति जू जिनहेङ्गः बाल्यकालात् एव तस्य परिवारस्य पूर्वजैः अनुकूलः अस्ति । अवश्यं वक्तव्यं यत् तस्य अद्वितीयं विवेकशीलं नेत्रम् अस्ति, तस्मात् सः तत्क्षणमेव अन्येभ्यः सौन्दर्येभ्यः भिन्नायाः ली जिआक्सिन् इत्यस्याः स्त्रियाः प्रेम्णि अभवत् ।

साधारणतया अद्यापि ली जियाक्सिन्-जू-परिवारयोः मध्ये किञ्चित् दूरम् अस्ति । किन्तु सा दरिद्रकुटुम्बतः आगता, औसतपरिवारपृष्ठभूमिः च अस्ति, या जू-परिवारस्य "सुमेलितः" इति मानकं पूर्णतया न पूरयति । परन्तु सा सामान्यजनरूपेण जन्म प्राप्य धनिककुटुम्बे विवाहं कृत्वा युवा स्वामिनी इव जीवनं यापयिष्यति इति कश्चन अपेक्षितवान् नासीत् ।

तस्मिन् समये जू-परिवारस्य सर्वे तस्य प्रबल-विरोधं कुर्वन्ति स्म तदपि तत्र प्रवृत्तानां पक्षयोः मध्ये गहनः प्रेम्णः छायाकरणं कर्तुं न शक्यते । जू जिन्हेङ्ग् इत्यनेन स्वपरिवारस्य विरोधस्य अवहेलना कृत्वा गृहं प्रति मिशेल् रेस् इत्यनेन सह वास्तविकपत्न्यारूपेण विवाहः कृतः ।

किं एतत् सर्वं मूर्तिनाटकस्य किमपि इव ध्वन्यते वस्तुतः एतादृशः दृश्यः अवश्यमेव अभवत् । ली जियाक्सिन् इत्यनेन सह विवाहार्थं जू जिन्हेङ्ग् पारिवारिकसम्बन्धं विच्छिन्दितुं अपि सज्जः आसीत् । अन्ते परिवारे सर्वेषां कृते एतां स्नुषीं स्वीकुर्वितुं अन्यः विकल्पः नासीत् ।

धनिककुटुम्बे विवाहं कृत्वा ली जियाक्सिन् इत्यस्याः जीवनं पूर्णतया जीवनस्य चरमस्थानं प्राप्तवान् । तस्याः धनहानिविषये चिन्ता न भवति, केवलं धनिककुटुम्बस्य जीवनं भोक्तुं शक्नोति । सः उच्चस्तरीयविलायां निवसति, शीर्षस्तरीयं कारं चालयति, सर्वं धारयति, परिभ्रमति च इति विषये अतीव विशेषः अस्ति ।

अवश्यं मिशेल् रेस् पूर्णतया निश्चिन्तादिनेषु न प्रवृत्ता । धनेन अवकाशेन च सा न केवलं केषुचित् दानकार्येषु स्वशक्तिं समर्पितवती, अपितु स्वपुत्रस्य जू जियान्टोङ्ग् इत्यस्य नामधेयेन दानसंस्थां अपि स्थापितवती ।

ली जियाक्सिन् इत्यनेन स्थापितं दानसंस्था तस्याः पुत्रस्य जू जियान्टोङ्गस्य आङ्ग्लनाम जेडेन् मैक्स हुइ इत्यस्य संक्षिप्तनामतः गृहीतम् अस्ति । चीनदेशस्य ग्राम्यक्षेत्रेषु निर्धनबालानां जीवनात् आरभ्य शिक्षापर्यन्तं साहाय्यं कर्तुं अस्य संस्थायाः उद्देश्यम् अस्ति । एषः मिशेल् रेस् इत्यस्याः कृते समाजाय स्वस्य भाग्यं धनं च पुनः दातुं मार्गः अस्ति ।

एतत् आधारं ११ वर्षाणि यावत् स्थापितं अस्ति । अस्य माइलस्टोन् दिवसस्य स्मरणार्थं मिशेल रेइस् इत्यनेन विशेषतया "ए मिलियन ड्रीम्स्" इति विषयेण बृहत् दानसङ्गीतसमारोहः कृतः यत् संस्थायाः विकासाय धनसङ्ग्रहः कृतः एतादृशस्य भव्यस्य अवसरस्य कृते ली जियाक्सिन् इत्यस्याः संस्थायाः अध्यक्षत्वेन स्वाभाविकतया स्वपरिवारेण सह उपस्थितिः भवति ।

एकस्मिन् मञ्चे त्रयाणां परिवारः प्रादुर्भूतः । सदैव निम्नस्तरीयः मिशेल् रेस् अन्ततः अस्मिन् समये त्यक्त्वा प्रथमवारं सार्वजनिकरूपेण स्वपुत्रं जू जियान्टोङ्गं दर्शितवती । अस्य ११ वर्षीयस्य बालकस्य रूपं वास्तवमेव आश्चर्यजनकम् अस्ति सः स्वपितुः जू जिन्हेङ्गस्य सुन्दरतां पूर्णतया उत्तराधिकारं प्राप्तवान् अस्ति।

स्वस्य सुन्दररूपस्य अतिरिक्तं जू जियान्टोङ्गः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य अपि उत्कृष्टः अस्ति । सः सहजतया अभिनयं कृतवान्, न घबराहटः, न मञ्चभीतः, यथा अनुभवी नटः । समीक्षकमाध्यमैः अपि तस्य विषये उच्चैः वक्तुं अभवत् । एतत् उत्कृष्टं प्रदर्शनं न केवलं रूपस्य परिणामः ।

वयं सर्वे जानीमः यत् जू जियान्टोङ्ग् एकस्मिन् सम्पन्नकुटुम्बे जन्म प्राप्य बाल्यकालात् एव विविधानि विशेषप्रशिक्षणानि प्राप्तवान् । सः यत् शान्तं वातावरणं निर्वहति तत् तस्य पारिवारिकवातावरणस्य प्रभावात् एव आगच्छति । अवश्यं जू-परिवारस्य अपि तेषां एकमात्रपुत्रस्य जू जियान्टोङ्ग् इत्यस्य विषये महती आशा आसीत् ।

यद्यपि सः भविष्ये आरामदायकजीवनं जीवितुं पारिवारिकविरासतां अवलम्बितुं शक्नोति तथापि जू परिवारे सर्वे आशां कुर्वन्ति यत् सः आत्मनिर्भरः भूत्वा भविष्ये किमपि प्राप्तुं शक्नोति इति पुरातनः जू-परिवारः जू-जिआन्टोङ्ग्-इत्यस्य जीवने तस्य प्रेम्णा युक्तः आसीत्, तस्य कृते उद्यमशीलतायाः धनस्य अपि पर्याप्तं राशिं त्यक्तवान् । स्पष्टतया ते आशान्ति यत् युवा स्वामी भविष्ये स्वस्य पारिवारिकव्यापारस्य पालनं कृत्वा नूतनानां पीढीयाः धनिकजनाः भवितुम् अर्हति इति।

सम्भवतः एतया पारिवारिक-अपेक्षया प्रभावितः जू जियान्टोङ्गः बाल्यकालात् एव केषाञ्चन व्यापारिणां प्रतिभां कौशलं च दर्शितवान् । इदानीं ११ वर्षीयः अपि सः पूर्वमेव केचन लघुव्यापाराः आरब्धवान् यत् ते वस्त्रविक्रयणं अन्तर्जालद्वारा कुर्वन्ति, तस्य व्यापारस्य अवसरस्य च निश्चितः भावः अस्ति । यद्यपि तस्य पुरतः पारिवारिकव्यापारस्य उत्तराधिकारस्य महती सम्भावना वर्तते तथापि भविष्ये जू जियान्टोङ्गः कः मार्गः गमिष्यति इति वक्तुं कठिनम्।

मातापितृरूपेण ली जियाक्सिन्, जू जिन्हेङ्ग च सम्भवतः आशां कुर्वन्ति यत् तेषां बालकाः कस्मिंश्चित् मार्गे सीमिताः न भवितुं सर्वतोमुखरूपेण विकासं कर्तुं शक्नुवन्ति। अतः यदा जू जियान्टोङ्गः सहजतया प्रदर्शनं करोति तदा जनानां रुचिः अधिकं भवति यत् अयं लघुः बालकः अग्रे का दिशि विकसितः भविष्यति।

अयं संगीतसङ्गीतः मिशेल् रेस् इत्यनेन स्वपुत्रस्य कृते निर्मितः मञ्चः अस्ति, येन सर्वेषां कृते अस्याः नूतनपीढीयाः धनिकजनानाम् एकमात्रपुत्रस्य शैलीं द्रष्टुं शक्यते । परिवारस्य प्रेम, बालकानां उत्कृष्टप्रतिभा च प्रेक्षकान् विस्मयेन त्यक्तवन्तः ।