समाचारं

ज़ेङ्ग हुआकियनः - सा ६ वर्षाणि यावत् एकत्र निवसन् टोनी लेउङ्ग चिउ-वाई इत्यनेन सह विच्छिन्नवती, एकः एव पुत्रं पालितवती सा स्वपुत्रस्य विषये गर्विता अस्ति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एकदा "द लेजेण्ड् आफ् द कोण्डर् हीरोस्" इत्यस्मिन् एतावत् चकाचौंधं जनयति स्म गुओ क्षियाङ्गः अधुना एकः एव माता स्वपुत्रं पालयति इति कः चिन्तयिष्यति स्म?

ज़ेङ्ग हुआकियनस्य जीवनं केवलं रक्तरंजितं पटकथा अस्ति : चिकित्सापरिवारात् टीवीबी-अभिनेत्रीपर्यन्तं सा अभिनेता टोनी लेउङ्ग चिउ-वाई इत्यनेन सह षड् वर्षाणि यावत् मधुररूपेण जीवति स्म किन्तु अन्ततः तस्याः विच्छेदः अभवत्, सम्पन्नपरिवारे विवाहः अभवत् किन्तु विश्वासघातः अभवत्

परन्तु एषा महिला केवलं पराजयं न स्वीकुर्यात्!

तलाकस्य अनन्तरं सा दृढतया स्वहस्तेन ईर्ष्याजनकं "एकलमातृसफलता अध्ययनम्" निर्मितवती ।

तस्याः पुत्रस्य च उपलब्धयः सर्वान् आश्चर्यचकिताः अभवन्!

टीवीबी इत्यस्य लोकप्रियायाः अभिनेत्र्याः आरभ्य एकमातुः यावत् ज़ेङ्ग हुआकियनस्य जीवनं उतार-चढावैः परिपूर्णम् अस्ति ।

परन्तु अस्याः स्त्रियाः पराजयं स्वीकुर्वितुं अनिच्छायाः भावना वर्तते।

तलाकस्य अनन्तरं सा किमपि न वदन् भोजनालयं उद्घाटितवती ।

किमर्थं इति पृच्छितुम् इच्छसि ? न केवलं स्वस्य शिशुपुत्रस्य लिन् हाओक्सियनस्य च पोषणार्थम् ।

हाङ्गकाङ्ग-देशे यत्र भूमिः प्रीमियम-मूल्येन भवति तत्र एकलमातृणां जीवनं सुलभं नास्ति ।

परन्तु असम्भवं सम्भवं कर्तुं ज़ेङ्ग हुआकियान् इत्यस्य साहसम् आसीत् ।

पूर्वं ये हस्ताः सुसंरक्षिताः आसन्, ते अधुना रक्ताः, प्रफुल्लिताः, कल्लसैः आवृताः च सन्ति ।

परन्तु सा कदापि दुःखस्य श्रान्ततायाः वा शिकायतुं न कृतवती यतः सा जानाति स्म यत् एतेषां हस्तानां न केवलं स्वस्य पोषणं कर्तव्यं, अपितु तस्याः प्रियायाः अपि पोषणं कर्तव्यम् इति ।

सा प्रतिदिनं शीर्षवत् व्यस्ता भवति, परन्तु यावत् सा स्वपुत्रस्य विषये चिन्तयति तावत् तस्याः अनन्तशक्तिः भवति ।

कदाचित् यदा सा दर्पणे स्वं पश्यति तदा ज़ेङ्ग हुआकियान् भ्रमितः भवति यत् किम् अद्यापि एषा ग्लैमरस टीवीबी अभिनेत्री अस्ति?

तथा च लिन् हाओक्सियनः, एकः स्मार्टः लघुः वयस्कः, अतीव पूर्वमेव बुद्धिमान् जातः इव दृश्यते।

सः जानाति स्म यत् तस्य मातुः कृते एतत् सुलभं नास्ति, अतः सः अध्ययने अतिरिक्तं परिश्रमं कृतवान् ।

अस्य च बालकस्य अपि अद्वितीयः शौकः-तैरणम् अस्ति।

ज़ेङ्ग हुआकियान् किमपि न उक्तवती, तस्याः पूर्णं समर्थनं च दत्तवती यद्यपि सा स्वपुत्रेण सह तरणकुण्डं प्रति गन्तुं समयं गृह्णाति स्म ।

कदाचित् जले तरन्तं पुत्रं पश्यन्ती अस्पष्टतया अनुभवति स्म यत् एतत् स्वजीवनस्य प्रतिबिम्बं नास्ति ।

कष्टानि अपि अग्रे गच्छन्तु, कदापि न त्यजन्तु।

ज़ेङ्ग हुआकियान् प्रायः तस्याः जीवनं नाटकवत् इति अनुभवति, नायिकातः आरभ्य सहायकभूमिकापर्यन्तं ।

परन्तु सा हृदये एव जानाति स्म यत् सा स्वपुत्रस्य जीवने सर्वदा नायिका भविष्यति, एषा भावना च पर्दायां यत् किमपि प्रभामण्डलं दृश्यते तस्मात् उष्णतरम् आसीत् ।

कदाचित् पाकशालायां यदा सा प्रचुरं स्वेदं गृह्णाति स्म तदा तस्याः पुत्रः शान्ततया जलस्य गिलासं आनयति स्म तस्मिन् क्षणे ज़ेङ्ग हुआकियान् मञ्चस्य केन्द्रं प्रति प्रत्यागतमिव भवति स्म यत्र सर्वे पश्यन्ति स्म

केवलं एतत् यत् अस्मिन् समये प्रेक्षकाणां मध्ये एकः एव व्यक्तिः अस्ति, परन्तु सः एव जगति महत्त्वपूर्णः व्यक्तिः अस्ति।

यद्यपि जीवनं कठिनं भवति तथापि ज़ेङ्ग हुआकियनः तस्य आनन्दं लभते यत् एतत् साधारणं जीवनं तस्याः वास्तविकं आत्मनः अन्वेषणं कर्तुं शक्नोति।

तथा च एतादृशं वास्तविकता तत् एव यत् सा अधिकतया आकांक्षति परन्तु मनोरञ्जन-उद्योगे सर्वाधिकं कठिनतया प्राप्तुं शक्यते।

ज़ेङ्ग हुआकियनस्य अभिनयवृत्तेः विषये वदन् केवलं प्रेरणादायकः पटकथा एव ।

चिकित्सापरिवारात् आरभ्य टीवीबी-तारकत्वं यावत् अयं १८० डिग्री-परिवर्तनः बहवः जनाः मूकाः अभवन् ।

भवन्तः अवश्यं जानन्ति यत् तस्मिन् युगे टीवीबी-संस्थायां सम्मिलितुं शक्नुवन् बहवः जनानां स्वप्नः एव आसीत् ।

परन्तु ज़ेङ्ग हुआकियान् नामिका हठिना बालिका फैशन डिजाइनस्य अध्ययनं कर्तुम् इच्छति स्म फलतः सा दुर्घटनाद्वारा टीवीबी-साक्षात्कारे तया सह गता, ततः सा प्रतिभा-स्काउट्-इत्यनेन दृष्टा ।

इदं केवलं नियतिः एव ईश्वरः इतः परं न सहते, तां च पर्दायां धक्कायितुं आग्रहं करोति।

कलाकारप्रशिक्षणवर्गे शैतानीप्रशिक्षणं प्राप्य ज़ेङ्ग हुआकियान् उत्तमं परिणामं प्राप्य टीवीबी इत्यत्र एव स्थितवान् ।

भवन्तः अवश्यं ज्ञातव्यं यत् तस्मिन् समये तया सह ये जनाः आसन् ते सर्वे शक्तिशालिनः पात्राः आसन्, यथा सान्द्रा एङ्ग्, लैन् जीयिङ्ग् च, ये सर्वे पश्चात् चलच्चित्रे दूरदर्शने च बृहत्नामानि आसन्

टीवीबी इत्यस्य सुवर्णवर्षेषु ज़ेङ्ग हुआकियनः अतीव लोकप्रियः आसीत् "द लेजेण्ड् आफ् द कोण्डर् हीरोस्" इत्यस्मिन् गुओ क्षियाङ्ग इत्यस्य भूमिका तस्याः कृते अनुरूपः आसीत् ।

सः इच्छुकः तथापि सौम्यः लघुः गुओ क्षियाङ्गः एतावता दर्शकानां हृदयं आकर्षितवान्!

मधुररूपेण स्मार्टनेत्रेण च अद्वितीयेन इच्छाशक्तिः सौम्यतायाः च सह सा केवलं बालकहन्ता एव ।

न आश्चर्यं यत् प्रसिद्धः टोनी लेउङ्गः अपि प्रथमदृष्ट्या एव तस्याः प्रेम्णि अभवत् चिन्तयतु, टोनी लेउङ्गः तस्मिन् समये एकः उष्णः नूतनः चलच्चित्रस्य दूरदर्शनस्य च तारा आसीत्, तथा च जेङ्ग हुआकियनः टीवीबी इत्यत्र लोकप्रियः अभिनेत्री आसीत्

इदं सुवर्णदम्पती "द लेजेण्ड् आफ् द कोण्डर् हीरोस्" इत्यस्य सेट् इत्यत्र दीर्घकालं यावत् प्रेम्णा अस्ति, यत् केवलं वास्तविकजीवनस्य मूर्तिनाटकम् अस्ति ।

टीवीबी इत्यत्र जेङ्ग हुआकियान् इत्यस्य दिवसाः सफलतायाः, वैभवेन च परिपूर्णाः आसन् इति वक्तुं शक्यते ।

प्रत्येकं सा कॅमेरा-पुरतः दृश्यते तदा तस्याः उज्ज्वलं स्मितं सम्पूर्णं पटलं प्रकाशयति ।

अहं स्मरामि एकदा सा सेट्-मध्ये अनेकवारं असफलतां प्राप्तवती, निर्देशकः च प्रायः तस्य त्वचातः बहिः उत्प्लुत्य, परन्तु सा न आतङ्किता अन्यैः अभिनेतृभिः सह विनोदं कर्तुं आरब्धा, सेट्-स्थले वातावरणं तत्क्षणमेव बहु अधिकं शिथिलं जातम्

एतत् ज़ेङ्ग हुआकियनस्य आकर्षणं न केवलं सा कैमरे पुरतः प्रकाशते, अपितु सा कॅमेरा पृष्ठतः पिस्ता अपि अस्ति।

टीवीबी-स्थले तस्याः दिवसानां विषये वदन् तत् वस्तुतः विषादजनकम् अस्ति ।

तस्मिन् समये सा प्रफुल्लितपुष्पवत्, उज्ज्वलतमप्रकाशेन प्रफुल्लितवती, प्रत्येकं नूतनां भूमिकां निर्वहति स्म, प्रेक्षकान् आश्चर्यचकितं कर्तुं शक्नोति स्म ।

तरुणी, सजीव बालिकातः आरभ्य प्रौढा, स्थिरा च महिलापर्यन्तं तस्याः अभिनयकौशलं उत्तमम् इति वक्तुं शक्यते ।

केचन जनाः वदन्ति यत् ज़ेङ्ग हुआकियन टीवीबी इत्यस्य हस्ताक्षरम् अस्ति, यावत् सा नाटके अस्ति तावत् रेटिंग् विषये चिन्ता न भविष्यति।

यद्यपि एतत् किञ्चित् अतिशयोक्तिपूर्णं तथापि न अयुक्तम् ।

किन्तु अन्तर्जालस्य पूर्वं तस्मिन् युगे रात्रिभोजनानन्तरं जनानां कृते टीवी-नाटकाः मुख्यविषयः आसीत् ।

एतेषु विषयेषु ज़ेङ्ग हुआकियनः निःसंदेहं नित्यं अतिथिः भवति ।

ज़ेङ्ग हुआकियनस्य प्रेमजीवनस्य विषये वदन् केवलं उत्थान-अवस्थायुक्तं प्रेमनाटकम् अस्ति ।

टीवीबी इत्यस्य लोकप्रियायाः अभिनेत्र्याः आरभ्य टोनी लेउङ्गस्य सखीपर्यन्तं, ततः धनिकपत्न्याः यावत्, एषः कथानकविवर्तनः अष्टवादनस्य शो इत्यस्य तुलनीयः अस्ति ।

प्रथमं टोनी लेउङ्ग् इत्यनेन सह सम्बन्धस्य विषये वदामः ते केवलं दिव्यदम्पती यत् उद्योगे सर्वे ईर्ष्याम् अनुभवन्ति ।

"द लेजेण्ड् आफ् द कोण्डोर हीरोस्" इत्यस्य सेट् इत्यत्र तौ बहुकालं यावत् प्रेम्णा पतितवन्तौ, अचिरेण एव सार्वजनिकरूपेण एकत्र निवसतः तस्मिन् समये मनोरञ्जनपृष्ठेषु दीर्घकालं यावत् तयोः वर्चस्वम् आसीत्

षड् वर्षाणि न दीर्घकालं, न च अल्पकालः तार्किकतया ते एतावत्कालं यावत् एकत्र निवसन्ति, विवाहः च स्वाभाविकः भवितुम् अर्हति परन्तु एतत् सुन्दरं दम्पती अन्ते भविष्यति इति कः चिन्तयिष्यति स्म अन्ते भङ्गः ।

एतेन खरबूजभक्षकाः जनाः भ्रमिताः, ते सर्वे अनुमानं कृतवन्तः यत् किमपि गुप्तं अस्ति वा इति ।

वस्तुतः कारणं सरलम् अस्ति यत् त्रयः मताः असङ्गताः सन्ति।

ज़ेङ्ग हुआकियनः पतिना बालकैः सह लघुपरिवारस्य जीवनं आकांक्षति स्म, टोनी लेउङ्ग् तु स्वस्य अभिनयवृत्तिम् अग्रे सारयितुम् इच्छति स्म ।

परन्तु टोनी लेउङ्ग इत्यस्य विषये किम् ? कदाचित् सः चिन्तयति यत् कस्यचित् प्रमुखस्य अन्तर्राष्ट्रीयनिर्देशकस्य चलच्चित्रं कथं गृह्णीयात् इति।

विच्छेदस्य अनन्तरं ज़ेङ्ग हुआकियनः अद्यापि किञ्चित् दुःखितः भवितुम् अर्हति ।

किन्तु षड्वर्षाणां सम्बन्धं त्यक्त्वा एव कः यथार्थतया स्वतन्त्रः सुलभः च भवितुम् अर्हति ।

परन्तु जीवनं अवश्यं गन्तव्यं, ज़ेङ्ग हुआकियनस्य नूतनसम्बन्धस्य वार्ता शीघ्रमेव प्रसृता ।

अस्मिन् समये सः अन्तःस्थः नास्ति, अपितु वास्तविकः धनी अस्ति ।

तत्कालीनाः गपशपपत्रिकाः अत्यन्तं प्रसन्नाः आसन् स्यात् किं "सिण्डरेला धनिकपरिवारे विवाहः" इति वास्तविकजीवनस्य संस्करणम्?

परन्तु वास्तविकजीवनं परिकथा नास्ति।

धनिककुटुम्बस्य जीवनं यथा कल्पितं तथा सुन्दरं नास्ति।

पतिः तस्य वञ्चनं कृत्वा स्वामिनीं गृहं आनयति इति कथानकं टीवी-मालाभ्यः अपि अधिकं रक्तरंजितम् अस्ति ।

तस्मिन् समये ज़ेङ्ग हुआकियनस्य मनोदशा सम्भवतः शतनिम्बूभक्षणात् अधिकं अम्लम् आसीत् ।

परन्तु एतादृशः आघातः एव जेङ्ग हुआकियान् इत्यस्य आन्तरिकं साहसं प्रेरितवान् ।

सा दृढतया तलाकं कृत्वा पुत्रेण सह नूतनजीवनस्य आरम्भं कृतवती ।

अस्मिन् क्षणे ज़ेङ्ग हुआकियनः सुकुमारः टीवीबी-अभिनेत्री नास्ति, अपितु वीरः सशक्तः च एकमाता अस्ति ।

अतीतं पश्यन् ज़ेङ्ग हुआकियान् इत्यस्य भावनात्मकः अनुभवः उतार-चढावः इति वक्तुं शक्यते ।

प्रेमात् विवाहात् तलाकपर्यन्तं सा जीवनस्य उत्थान-अवस्थाम् अनुभवितवती इव दृश्यते ।

परन्तु एते एव अनुभवाः तां अधिकं प्रौढं बलिष्ठं च कृतवन्तः ।

कदाचित् एषः पाठः जीवनेन तस्याः कृते उपदिष्टः अस्ति।

भावनात्मकं उतार-चढावम् अनुभवित्वा अन्ततः ज़ेङ्ग हुआकियान् जीवने नूतनां दिशां प्राप्तवती, तस्याः सर्वान् प्रयत्नान् च स्वपुत्राय लिन् हाओक्सियन् इत्यस्मै समर्पितवती ।

एषा पूर्वटीवीबी-अभिनेत्री इदानीं पूर्णकालिकमाता, अंशकालिक-प्रमुखः च भविष्यति इति कः चिन्तितवान् स्यात्?

यद्यपि जीवनं कठिनं भवति तथापि प्रत्येकं पुत्रस्य स्मितं मुखं दृष्ट्वा सा सर्वं सार्थकम् इति अनुभवति ।

लिन् हाओक्सियनः स्वमातुः प्रतिभां उत्तराधिकारं प्राप्तवान् इव आसीत्, तरणक्षेत्रे आश्चर्यजनकप्रतिभां च दर्शितवान् ।

ज़ेङ्ग हुआकियान् किमपि न उक्त्वा स्वपुत्रस्य स्वप्नस्य अनुसरणं कर्तुं पूर्णतया समर्थनं कृतवती ।

भोजनालयं चालयित्वा श्वः इव श्रान्ता अपि सा स्वपुत्रस्य उत्साहवर्धनार्थं समये एव तरणकुण्डे दर्शयिष्यति ।

परिश्रमः फलं ददाति, अन्ततः लिन् हाओक्सियनस्य प्रयत्नाः फलं दत्तवन्तः ।

५ तमे हाङ्गकाङ्गक्रीडायां अयं लघुः वयस्कः एकस्मिन् एव समये एकं स्वर्णं एकं रजतपदकं च प्राप्तवान् ।

यदा लिन् हाओक्सियनः मञ्चे स्थितवान् तदा जेङ्ग हुआकियान् इत्यस्य अश्रुपातः अधः प्रवाहितुं न शक्तवान् ।

तस्मिन् क्षणे सा बृहत्तमा विजेता इव अनुभूतवती ।

परन्तु लिन् हाओक्सियनः एतेन सन्तुष्टः नासीत् सः अधिकं परिणामं प्राप्तुं परिश्रमं कुर्वन् आसीत् ।

अन्तर्विद्यालयतैरणस्पर्धायां सः न केवलं स्वर्णपदकं प्राप्तवान्, अपितु शैक्षणिकविक्रमं अपि भङ्गं कृतवान् ।

तरणकुण्डे अग्रे संघर्षं कुर्वन्तं पुत्रं दृष्ट्वा ज़ेङ्ग हुआकियान् इत्यस्याः नेत्राणि गर्वस्य अश्रुभिः पूरितानि आसन् ।

अस्मिन् क्षणे सर्वः परिश्रमः सार्थकः आसीत् ।

ज़ेङ्ग हुआकियन इत्यस्याः पुत्रः तस्याः जीवनस्य निरन्तरता इव अस्ति, तस्याः बहुमूल्यं निधिः इव अस्ति इति अनुभवति ।

यद्यपि सा मनोरञ्जन-उद्योगस्य समृद्धेः दूरं गता अस्ति तथापि तस्याः जीवनं भिन्न-भिन्न-उत्साह-पूर्णम् अस्ति ।

सा बहुधा चिन्तयति यत् यदि सा तानि उतार-चढावानि न अनुभवितवती तर्हि अद्यत्वे एतादृशः उत्कृष्टः पुत्रः न स्यात् ।

जीवनं मैराथन् इव अस्ति, न तु कः द्रुतं धावति अपितु कः अन्त्यपर्यन्तं तिष्ठति इति ।

ज़ेङ्ग हुआकियान् स्वस्य अनुभवस्य उपयोगेन "दशसु नववारं जीवनं असन्तोषजनकं भविष्यति, परन्तु अन्येषां समानं वक्तुं शक्नुथ" इति किम् इति व्याख्यातुं शक्नोति

तस्याः कथा अस्मान् वदति यत् जीवने कोऽपि बाधकः नास्ति यस्य अतिक्रमणं कर्तुं न शक्यते ।

विघ्नानां सम्मुखीभवति अपि यावत् भवन्तः स्वप्रत्ययेषु लप्यन्ते तावत् भवन्तः अद्भुतं जीवनं जीवितुं शक्नुवन्ति ।

तस्याः पुत्रस्य च कथा मातृप्रेमस्य माहात्म्यं सिद्धयति।

एषा माता पुत्रश्च जीवनस्य सुन्दरतमं अध्यायं लिखितवन्तौ न संशयः ।

अद्यत्वे उच्चभावयुक्तं लिन् हाओक्सियनं दृष्ट्वा कः चिन्तयिष्यति स्म यत् सः एकमातृपितृकुटुम्बे एव वर्धितः इति?

एतेन जनाः निःश्वसन्ति : कदाचित्, जीवने महत्तमं भाग्यं भवति यत् भवन्तं सर्वात्मना प्रेम्णा कश्चन भवति।

लिन् हाओक्सियनस्य कृते अयं व्यक्तिः तस्य माता जेङ्ग हुआकियान् अस्ति ।