समाचारं

सिचुआन् कृषिग्रामीणकार्यविभागेन अस्थायी उपकाउण्टीदण्डाधिकारिणः “बालकस्य वधः कियत् महत् कार्यम्” इति टिप्पण्याः प्रतिक्रियाम् अददात्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्जालमाध्यमेन ज्ञातं यत् सिचुआन्-नगरस्य एकः सार्वजनिकाधिकारी सार्वजनिकरूपेण द्वेषभाषणस्य प्रचारं कृतवान्, येन व्यापकचिन्ता उत्पन्ना ।

ऑनलाइन प्रकाशिताः स्क्रीनशॉट् दर्शयन्ति यत् wechat इत्यत्र "huang ruyi" इति नामकः व्यक्तिः wechat इत्यस्मिन् समूहचैट् इत्यस्मिन् "बालकस्य वधः महती कार्यः" "अस्माकं अनुशासनं जापानीयानां वधः" इत्यादीनि जापानीविरोधी टिप्पण्यानि कृतवान्

सार्वजनिकसूचनाः अन्वेषणेन ज्ञायते यत् तस्यैव नामस्य व्यक्तिः हुआङ्ग रुयी वर्तमानकाले सिचुआन् प्रान्तीयग्रामीण ऊर्जाविकासकेन्द्रस्य उपनिदेशकः, xinlong काउण्टी पार्टीसमितेः स्थायीसमितेः सदस्यः, उपकाउण्टीदण्डाधिकारी (अस्थायीपदः) च अस्ति xinlong काउण्टी, ganzi prefecture.

सिचुआन प्रान्तीय कृषिग्रामीणकार्यविभागस्य "संस्थागतपरिवेशाः" इति स्तम्भस्य अनुसारं सिचुआनप्रान्तीयग्रामीणऊर्जाविकासकेन्द्रं प्रत्यक्षतया प्रान्तीयकृषिग्राम्यकार्यविभागस्य अन्तर्गतं संस्था अस्ति

फीनिक्स डॉट कॉम इत्यनेन सिचुआन-प्रान्तीय-कृषि-ग्रामीण-कार्याणां विभागाय फ़ोनः कृतः यत्, ऑनलाइन-चैटस्य स्क्रीनशॉट्-मध्ये हुआङ्ग-रुयी-इत्यस्याः कर्मचारिणः अवदन् यत् - "वयम् अस्मिन् विषये ध्यानं दत्तवन्तः, सम्बन्धितनेतृभिः च निर्देशाः निर्गताः।" , वयम् अपि अस्य विषयस्य निवारणाय पूर्णतया सज्जतां कुर्मः।"

सार्वजनिकसूचनाः दर्शयति यत् हुआङ्ग रुयी इत्यस्य जन्म १९८३ तमे वर्षे अभवत् ।सः २००४ तमे वर्षे सिचुआन् प्रान्तीयग्रामीण ऊर्जाकार्यालये प्रवेशं कृतवान् । तस्मिन् एव वर्षे सः गन्जी-प्रान्तस्य सिन्लोङ्ग-काउण्टी-पार्टी-समितेः स्थायि-समितेः सदस्यत्वेन नियुक्तः । तदतिरिक्तं हुआङ्ग रुयी लोकप्रिय-इतिहासलेखने अपि संलग्नः अस्ति, २००९ तमे वर्षे सितम्बरमासे सः स्वस्य प्रथमं ग्रन्थं "लोह-रक्तेन गीतवंशस्य सुदृढीकरणं" प्रकाशितवान्, अनन्तरं "talk about taizong over cooking wine", "defense of diaoyu city" इति प्रकाशितवान् । , "हिमः अग्निः च मिंगवंशः", "पश्चिमयात्रायाः डिकोडिंग्" इत्यादीनि कृतयः ।