समाचारं

भारतं उन्मत्तवत् सुवर्णं क्रीणाति। |बीजिंग ब्रूइंग हाउस

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲दत्तांशनक्शा : भारतस्य कोलकातानगरे एकः विक्रेता सुवर्णस्य कङ्कणं प्रदर्शयति। चित्र/ic फोटो
फाइनेन्शियल एसोसिएटेड् प्रेस इत्यस्य अनुसारं भारतसर्वकारेण अद्यैव प्रकाशितानां आँकडानां अनुसारं अगस्तमासे भारतस्य सुवर्णस्य आयातः १०.०६ अरब अमेरिकीडॉलर् यावत् अभवत्, मूल्यस्य दृष्ट्या अभिलेखं स्थापितवान् प्रारम्भिक-अनुमानानाम् अनुसारं एतत् १३१ टन-सुवर्णस्य आयातस्य बराबरम् अस्ति, यत् एकमासस्य आयात-मात्रायाः आधारेण इतिहासे षष्ठः उच्चतमः स्तरः अस्ति
अस्मिन् वर्षे प्रथमसप्तमासेषु भारतीयरिजर्वबैङ्कस्य सुवर्णभण्डारः ४२ टनसुवर्णेन वर्धितः, यत् सम्पूर्णे २०२३ तमे वर्षे क्रीतस्य राशियाः द्विगुणाधिकम् अस्ति अगस्तमासे भारतेन आयातितं सुवर्णं भारतस्य रिजर्वबैङ्केन गतवर्षस्य सम्पूर्णस्य कृते क्रीतस्य सुवर्णस्य ६ गुणाधिकं तुल्यम् आसीत् ।
अन्यः तुलनीयः आँकडा अस्ति यत् अगस्तमासे भारतस्य कुलआयातस्य परिमाणं ६४.३६ अब्ज अमेरिकीडॉलर् आसीत्, तथा च सुवर्णस्य आयातः षष्ठभागः आसीत् । किं कारणं भारतं उन्मत्तवत् सुवर्णं क्रीणाति ?
सुवर्णरजतस्य आयातशुल्कं न्यूनीकरोतु
भारतस्य सुवर्णक्रयणस्य मुख्यं प्रोत्साहनं जुलैमासे सुवर्णरजतयोः आयातशुल्कस्य न्यूनीकरणं आसीत् । जुलैमासस्य अन्ते भारतेन सुवर्णरजतयोः आयातशुल्कं १५% तः ६% यावत् न्यूनीकृतम्, तस्मिन् एव काले प्लैटिनम-पैलेडियमयोः आयातशुल्कं १४.३५% तः ५.३५% यावत् न्यूनीकृतम्
भारते सुवर्णरजतशुल्केषु महती न्यूनता अभवत्, येन स्वाभाविकतया शुल्कराजस्वस्य न्यूनता भवति । यदा भारतेन २०१९ तमे वर्षे स्वर्णस्य आयातशुल्कं १३% तः १५% यावत् वर्धितम् तदा अपि तस्य विचारः शुल्कराजस्वं वर्धयितुं आसीत् । परन्तु अधुना तेषां पूर्वचिन्तनं विपर्यस्तं कृत्वा सुवर्णरजतकरं एकैकं ९ प्रतिशताङ्कं न्यूनीकृत्य कारणं भारते सुवर्णस्य तस्करी प्रचलति, येन भारतस्य अधिकशुल्कस्य हानिः भवति।
भारतस्य सुवर्णमागधा मुख्यतया आयातस्य उपरि निर्भरं भवति। विश्वस्वर्णपरिषदः पूर्वसांख्यिकयानुसारं भारतस्य सुवर्णस्य आपूर्तिः आयातितसुवर्णस्य ८६% भागः, पुनःप्रयुक्तसुवर्णस्य १३% भागः, भारते घरेलुसुवर्णखननस्य भागः केवलं १% भागः अस्ति
सुवर्णस्य खननं कृपणं भवति, सुवर्णकरः च अधिकः भवति, अतः बहवः भारतीयाः स्वस्य उपभोगस्य आवश्यकतानां पूर्तये तस्करीसुवर्णक्रयणे अवलम्बन्ते ।
भारतं विश्वस्य प्रमुखः सुवर्णतस्करः अस्ति । तस्करी-समूहाः मुख्यतया आफ्रिका-महासरोवरक्षेत्रात् (पूर्व-आफ्रिका-रिफ्ट्-उपत्यकायाः ​​परितः देशाः) सुवर्णं क्रीणन्ति । तस्करीं सुवर्णं आफ्रिकादेशे परिष्कृत्य ततः दुबईनगरं वाह्यते, ततः बन्दरगाहाधिकारिभ्यः घूसं दत्त्वा बन्दरगाहान् बाईपासं कृत्वा भारतं प्रविशति ।
भारतेन अन्तिमेषु वर्षेषु विमानस्थानकस्य सीमाशुल्केषु बहवः प्रमुखाः सुवर्णतस्करीप्रकरणाः उद्घाटिताः, परन्तु सुवर्णतस्करीयाः तरङ्गं न नियन्त्रितम्।
भारतं प्रति तस्करीतः सुवर्णस्य अधिकांशं जनानां मध्ये निगूढं भवति, तस्य किञ्चित् भारतात् अन्यदेशेषु वाह्यते । अनुमानं भवति यत् प्रतिवर्षं वैश्विकसुवर्णस्य उत्पादनस्य एकतृतीयभागः भारते प्रविशति, परन्तु भारतसर्वकारस्य सुवर्णभण्डारस्य महती वृद्धिः न अभवत् । भारतसर्वकारस्य सुवर्णभण्डारः निजीधारकाणां २%-३% एव भवितुम् अर्हति ।
भारतेन सुवर्णस्य तस्करीतः विशाललाभस्य न्यूनीकरणस्य आशायां जुलैमासस्य अन्ते सुवर्णरजतस्य आयातशुल्कं महत्त्वपूर्णतया न्यूनीकृतम्। भारतेन सुवर्णरजतस्य आयातशुल्कस्य न्यूनीकरणस्य समयः फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः पुष्ट्या सह सङ्गतः, यत् अगस्तमासे भारतस्य अभूतपूर्वं सुवर्णक्रयणस्य उन्मादं जनयति स्म
▲दत्तांशनक्शा : भारतस्य राजधानी नवीदिल्लीनगरे भारतीयाभूषणप्रदर्शनी आयोजिता। फोटो/सिन्हुआ न्यूज एजेन्सी
मोदी 3.0 आधारभूतसंरचना योजना का समर्थन करें
भारतस्य बृहत्प्रमाणेन सुवर्णस्य आयातस्य अपि महत्त्वपूर्णः उद्देश्यः अस्ति, यत् मोदीसर्वकारस्य ३.० आर्थिकयोजनायां किञ्चित् विश्वासं योजयितुं वर्तते।
अस्मिन् वर्षे जूनमासे मोदी प्रधानमन्त्रिपदस्य तृतीयकार्यकालस्य आरम्भं कृतवान्, नेहरूप्रधानमन्त्रीपदस्य अभिलेखं बद्धवान् । मोदी इत्यस्य प्रधानमन्त्रीपदस्य प्रथमकार्यकाले सः "स्वच्छभारत" इति निर्माणयोजनां प्रारब्धवान्, यस्याः मूलं शौचालयनिर्माणसहितं आधारभूतसंरचनानां, स्वच्छताप्रदायसामग्रीणां च उत्पादनक्षमतायाः विस्तारः अस्ति एषा योजना तुल्यकालिकरूपेण सफला अभवत् ।
मोदी इत्यस्य प्रधानमन्त्रीरूपेण द्वितीयकार्यकाले सः "मेड इन इण्डिया" योजनां प्रस्तावितवान्, यस्य लक्ष्यं आसीत् यत् २०२५ तमे वर्षे सकलराष्ट्रीयउत्पादस्य विनिर्माणस्य अनुपातं १५% तः २५% यावत् वर्धयितुं, २०३० तमे वर्षे भारतं "वैश्विक अर्थव्यवस्था" इति निर्मातुं च विनिर्माण केन्द्र"। लक्ष्यं प्राप्तुं भारतेन सशक्ततया मार्गजालं, रेलमार्गजालं, बन्दरगाहं, डिजिटलमूलसंरचना च निर्मितवती, येन भारतीय-अर्थव्यवस्थायाः वृद्धिः अभवत् तथापि भारतस्य निर्माण-उद्योगस्य सकलराष्ट्रीयउत्पादस्य अनुपातः न वर्धितः, अपितु न्यूनः अभवत् प्रायः १३% ।
अधुना प्रधानमन्त्रीरूपेण तृतीयकार्यकाले मोदी "शाइन इण्डिया" इति नाराम् अयच्छत् पूर्वदशवर्षेभ्यः बराबरम् भारते आधारभूतसंरचनायां कुलनिवेशः।
विशालाः आधारभूतसंरचनायोजनानां अर्थः विशालवित्तपोषणस्य आवश्यकता अस्ति, परन्तु मोदीसर्वकारे विश्वासस्य अभावः अस्ति। २००० तः २०२२ पर्यन्तं भारतस्य प्रत्यक्षविदेशीयनिवेशस्य (प्रत्यक्षविदेशीयनिवेशस्य) प्रवाहः २० गुणा वर्धितः, यत्र सञ्चितप्रवाहः ८४७.४ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यस्य औसतं प्रतिवर्षं प्रायः ४० अरब अमेरिकीडॉलर् भवति अस्मिन् वर्षे एतावता भारतस्य विदेशीयनिवेशः केवलं २.६ अब्ज अमेरिकीडॉलर् यावत् न्यूनीकृतः अस्ति । एतेन प्रतिवर्षं १०० अरब अमेरिकी-डॉलर्-विदेशीयनिवेशं आकर्षयितुं मोदी-सर्वकारस्य योजना विनोदः भवति ।
भारते विदेशीयनिवेशस्य पतनम् भारतस्य कुख्यातव्यापारवातावरणेन सह निकटतया सम्बद्धम् अस्ति। यतो हि विदेशीयनिवेशः "शूकरहत्यायाः थाली" इति गण्यते, अतः भारतं अन्तिमेषु वर्षेषु "विदेशीयनिवेशश्मशानम्" इति नामाङ्कितः अस्ति ।
अपरपक्षे भारतीयरूप्यकस्य ऋणस्थानम् अपि दुर्बलम् अस्ति । अवैधपूञ्जीप्रवाहस्य निवारणाय २०१६ तमे वर्षे मोदीसर्वकारेण कार्यान्वितस्य "विमुद्रीकरणस्य" कारणेन भारतीयरूप्यकविनिमयदरस्य हाले तीव्र उतार-चढावः पुनः भारतीय-अर्थव्यवस्थायाः विषये बहिः जगतः अपि शङ्कितः अभवत् ।
अस्मिन् परिस्थितौ भारतं रुप्यकविनिमयदरं स्थिरं कर्तुं मोदी इत्यस्य ३.० आधारभूतसंरचनायोजनायाः समर्थनं कर्तुं च अभिप्रायेन बृहत् परिमाणेन सुवर्णस्य आयातं करोति।
▲चित्रे २०१९ तमस्य वर्षस्य मे-मासस्य ३० दिनाङ्के भारतस्य राजधानी नवीदिल्लीनगरस्य राष्ट्रपतिभवने प्रधानमन्त्रिणः शपथग्रहणसमारोहे भागं गृहीत्वा मोदी इत्यस्य सञ्चिकाचित्रं दृश्यते। तस्मिन् दिने मोदी प्रधानमन्त्रीरूपेण द्वितीयकार्यकालस्य आरम्भं कृतवान् । फोटो/सिन्हुआ न्यूज एजेन्सी
पाश्चात्यदेशानां असन्तुष्टेः प्रतिक्रियारूपेण
यद्यपि भारतं अधुना विश्वस्य पञ्चमबृहत्तम अर्थव्यवस्था अस्ति तथापि भारतीयरूप्यकस्य विश्वसनीयता अन्तर्राष्ट्रीयनिवासव्यवस्थायां तस्य अनुपातः च अस्य श्रेणीयाः सङ्गतिं दूरम् अस्ति ।
भारतीयरूप्यकस्य अन्तर्राष्ट्रीयकरणस्य प्रवर्धनार्थं मोदीसर्वकारेण अनेके उपायाः चिन्तिताः। २०२२ तमस्य वर्षस्य फरवरीमासे रूस-युक्रेन-सङ्घर्षस्य आरम्भस्य पञ्चमासाभ्यः अपि न्यूनकालानन्तरं भारतीय-रिजर्व-बैङ्केन अन्तर्राष्ट्रीयव्यापारस्य कृते रुप्य-निपटान-तन्त्रं प्रारब्धम्, येन व्यापारिक-साझेदार-देशाः विशेष-खाताः उद्घाटयितुं शक्नुवन्ति अस्य मार्गस्य लाभं गृहीत्वा रूसीरूबलस्य उपरि पाश्चात्त्यानां प्रतिबन्धानां अवसरं स्वीकृत्य भारतेन रुप्यकदेयेन रूसीतैलस्य बृहत् परिमाणं क्रीतवान् रूस-भारतयोः मध्ये द्विपक्षीयव्यापारस्य परिमाणं रूस-युक्रेन-सङ्घर्षात् पूर्वापेक्षया अनेकगुणम् अधिकम् आसीत् परन्तु अन्तर्राष्ट्रीयविपण्ये भारतीयरूप्यकस्य विश्वसनीयतायाः अभावात् रूसस्य हस्ते सञ्चितरूप्यकाणां बृहत् परिमाणं अपशिष्टपत्रवत् भवति।
अधुना भारतेन सशर्तं ब्रिक्स-निपटान-तन्त्रं सक्रियरूपेण प्रवर्धितम् अस्ति ।
भारतस्य बहुदाव-स्थित्या अपेक्षितं लाभं न प्राप्तम् प्रत्युत अमेरिका-देशे अन्येषु च पाश्चात्य-देशेषु शङ्का उत्पन्ना । शङ्का स्पष्टतरचेतावनीरूपेण परिणमति इति केचन लक्षणानि सन्ति।
सितम्बर्-मासस्य ४ दिनाङ्के फाइनेन्शियल-टाइम्स्-पत्रिकायाः ​​समाचारः अस्ति यत् रूस-भारतयोः व्यापारः केवलं ऊर्जायाः कृते एव सीमितः नास्ति, अपितु इलेक्ट्रॉनिक-उत्पादाः, उत्पादन-सुविधाः इत्यादयः द्वय-उपयोग-उत्पादाः अपि सन्ति समाचारानुसारं रूसदेशः आशास्ति यत् युद्धकाले रूसदेशाय प्रमुखविद्युत्पदार्थानाम् आपूर्तिस्य सुरक्षां सुनिश्चित्य अमेरिका-पाश्चात्य-सर्वकारयोः बहिः निगूढस्य भारतस्य उपयोगं कर्तुं शक्नोति।
सेप्टेम्बर्-मासस्य ६ दिनाङ्के भारतेन रूसी-तरलीकृत-प्राकृतिक-वायु-आयातस्य कारणेन भारतीय-नौका-कम्पनीद्वये प्रतिबन्धान् घोषितवान् ।
अस्मात् दृष्ट्या भारतस्य उन्मत्तं सुवर्णक्रयणं अमेरिका इत्यादीनां पाश्चात्यदेशानां असन्तुष्टेः चिन्तायाः कारणेन भवितुं शक्नोति।
xu lifan (स्तम्भकार) द्वारा लिखित
सम्पादक/ चि दाओहुआ
प्रूफरीडिंग/वांग ज़िन
प्रतिवेदन/प्रतिक्रिया