समाचारं

विक्रयस्य न्यूनता, व्ययस्य न्यूनता, दक्षतासुधारः च, फोक्सवैगनस्य चीनदेशे कर्मचारिणः परिच्छेदस्य योजना अस्ति?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव मीडिया-माध्यमेषु उक्तं यत् फोक्सवैगन-चीन-देशः शतशः कर्मचारिणः परिच्छेदं करिष्यति, तथा च ऑडी-ब्राण्ड् अपि कर्मचारिणः परिच्छेदं करिष्यति, येन फोक्सवैगन-समूहः वर्षत्रयेण अन्तः वैश्विकरूपेण प्रशासनिकव्ययस्य २०% न्यूनीकरणस्य लक्ष्यं प्राप्तुं साहाय्यं करिष्यति उद्योगस्य अन्तःस्थैः विश्लेषितं यत् चीनदेशे फोक्सवैगेन् इत्यनेन चीनदेशे विकासस्य कष्टानि भवन्ति इति कारणेन कर्मचारिणः परित्यक्ताः। वर्षस्य प्रथमार्धे फोक्सवैगन-संस्थायाः चीन-विपण्ये कुलम् १३.४५ मिलियन-वाहनानि वितरितानि, यत् वर्षे वर्षे ७.४% न्यूनीकृतम्, चीनदेशे तस्य विपण्यभागः पूर्वं प्रायः ४०% आसीत्, तस्मात् ३०.९% यावत् न्यूनीकृतः तस्मिन् एव काले द्वितीयत्रिमासे चीनविपण्ये फोक्सवैगनस्य १९३ मिलियन यूरो हानिः अभवत् ।
राजस्वं वर्धयितुं व्ययस्य न्यूनीकरणाय च फोक्सवैगनं वैश्विकं अभियानं प्रारभते।
पूर्वं मीडिया-सञ्चारमाध्यमेषु उक्तं यत् जर्मनीदेशे फोक्सवैगेन्-कम्पनी ३०,००० जनान् परित्यक्तुं शक्नोति । पश्चात् मीडिया-माध्यमेषु सूचनाः अभवन् यत् फोक्सवैगेन्-कम्पनी-संस्थायाः चीन-विपण्ये अपि कर्मचारिणां न्यूनीकरणं आरब्धम्, यस्य लक्ष्यं भवति यत् वर्षत्रयेण अन्तः वैश्विकरूपेण प्रशासनिकव्ययस्य २०% न्यूनीकरणे सहायतां कर्तुं शक्नोति
विषये परिचितानाम् अनुसारं फोक्सवैगन चीनदेशः शतशः कर्मचारिणः परिच्छेदं करिष्यति, ऑडी ब्राण्ड् अपि कर्मचारिणः परिच्छेदं करिष्यति। अस्मिन् विषये फोक्सवैगन-संस्थायाः कथनमस्ति यत् एतत् तस्य वैश्विकव्यय-निवृत्ति-योजनायाः भागः अस्ति, परन्तु तया बहिः जगति परिच्छेदानां विशिष्टा संख्या न प्रकटिता चीनदेशे फोक्सवैगन-कम्पनीयाः प्रायः ९०,००० कर्मचारीः सन्ति इति कथ्यते, अस्मिन् समये फोक्सवैगन-चीन-कम्पनीद्वारा परित्यक्तानाम् कर्मचारिणां संख्या केवलं अल्पभागः एव अस्ति
अद्यैव फोक्सवैगन-चाइना-संस्थायाः आन्तरिक-ईमेल-माध्यमेन उक्तं यत् फोक्सवैगन-चीन-कम्पनी फोक्सवैगन-इत्यस्य वैश्विक-व्यय-कमीकरणे, दक्षता-सुधारस्य च योगदानं करिष्यति । ईमेलपत्रे एतदपि उक्तं यत् फोक्सवैगन चीनस्य सुधारेषु संरचनात्मकपुनर्गठनं, प्रक्रिया-अङ्कीकरणम्, परिचालन-सुव्यवस्थितीकरणं, केषाञ्चन कार्याणां स्थानीयकरणं च अन्तर्भवति |.
उद्योगस्य अन्तःस्थैः विश्लेषितं यत् चीनदेशे फोक्सवैगेन् इत्यनेन चीनदेशे विकासस्य कष्टानि भवन्ति इति कारणेन कर्मचारिणः परित्यक्ताः। वर्षस्य प्रथमार्धे फोक्सवैगन-संस्थायाः चीन-विपण्ये कुलम् १३.४५ मिलियन-वाहनानि वितरितानि, यत् वर्षे वर्षे ७.४% न्यूनीकृतम्, चीनदेशे तस्य विपण्यभागः पूर्वं प्रायः ४०% आसीत्, तस्मात् ३०.९% यावत् न्यूनीकृतः तस्मिन् एव काले द्वितीयत्रिमासे चीनविपण्ये फोक्सवैगनस्य १९३ मिलियन यूरो हानिः अभवत् ।
चीनदेशे फोक्सवैगनस्य विकासे विघ्नाः अभवन्, मुख्यतया अस्य कारणं यत् विद्युत्करणपरिवर्तनस्य गतिः अद्यापि चीनीयकारकम्पनीभिः सह तालमेलं स्थापयितुं कठिनम् अस्ति तस्मिन् एव काले चीनीयविपण्ये पारम्परिक-इन्धन-वाहनानां माङ्गल्याः तीव्रगत्या न्यूनतायाः कारणेन फोक्सवैगेन्-कम्पनी अपि विपत्तौ अभवत् । पूर्वं एसएआक् फोक्सवैगनः स्वस्य नान्जिङ्ग्-कारखानं बन्दं करिष्यति इति ज्ञातम् । (चाइना आर्थिकजालस्य गुओ युए इत्यनेन संकलितम्)
स्रोतः चीन आर्थिक जालम्
प्रतिवेदन/प्रतिक्रिया