समाचारं

"तैमा" धावकः : ताइयुआनस्य उत्साहः मां प्रेरितवान् अहं च अग्रिमे समये पुनः आगमिष्यामि

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमे वर्षे सेप्टेम्बर्-मासस्य २२ दिनाङ्के ताइयुआन्-मैराथन्-क्रीडायाः आरम्भः अभवत् । समुदायेन मार्गस्य पार्श्वे चौराहेषु स्वयंसेवीसेवाः प्रदातुं ग्रिड्कर्मचारिणां व्यवस्था कृता अस्ति। केचन नगरात् बहिः धावकाः स्वस्य मोबाईलफोनानि, परिचयपत्राणि च पातयन्ति स्म, ग्रिड्-कर्मचारिणः तान् उद्धृत्य स्वामिनः अन्विष्य प्रत्यागच्छन्ति स्म । अन्यः व्यक्तिः भावविह्वलः भूत्वा अवदत् - "तैयुआन् इत्यस्य उत्साहेन अहं स्पृष्टः अस्मि। अग्रिमे समये अवश्यमेव आगमिष्यामि।"
तस्मिन् एव दिने बिन्टी कम्युनिटी ग्रिड् इत्यस्य सदस्यः रेन् ज़ुएचुन् इत्यनेन यिंग्जे स्ट्रीट् इत्यस्य वेन्क्सिङ्ग्-चतुष्पथस्य स्वयंसेवीसेवाः कुर्वन् एकः मोबाईल्-फोनः उद्धृतः दूरभाष-प्रकरणे क्रॉस्-बॉडी-स्कन्धपट्टिका अस्ति, अपि च एकं लघु-कार्ड-जेबं च अस्ति यत्र परिचयपत्रं भवति, तस्मिन् किञ्चित् परिवर्तनं च अस्ति । परिचयपत्रे स्वामिना क्षियान्-नगरस्य इति ज्ञातम् ।
"कस्य मोबाईलफोनः अस्ति?" सा अवलोकितवती यत् मोबाईलस्य बैटरी अतीव न्यूना अस्ति यदि तत् निष्क्रियं भवति तर्हि सा स्वामिनः आह्वानं त्यजति। सा तत्क्षणमेव समीपस्थं भण्डारं गत्वा चार्जरं ऋणं गृहीत्वा स्वस्य दूरभाषस्य चार्जं कृतवती । २० निमेषेभ्यः अनन्तरं दूरभाषः ध्वनितवान्, सः एव स्वामिः आसीत् ।
संक्षिप्तं दूरभाषं कृत्वा सा किं घटितम् इति अवगच्छत् । मोबाईलफोनं त्यक्तवती झाङ्गमहोदया भर्त्रा सह ताइयुआन्-मैराथन्-क्रीडायां भागं ग्रहीतुं आगता, उभौ ५ किलोमीटर्-पर्यन्तं धावितवन्तौ । मार्गे स्कन्धपट्टिका भग्नः अभवत्, दूरभाषः अपि पतितः। यतः घटनास्थले एतावन्तः जनाः आसन्, तस्मात् सा ध्यानं न दत्तवती । सा यावत् वाङ्गजिङ्ग-मार्गस्य समीपे लघु-धावनस्य अन्ते न प्राप्तवती तावत् सा तत् न अवगच्छति स्म, सा शीघ्रमेव भर्तुः मोबाईल-फोनम् आहूय शीघ्रमेव सम्बद्धा अभवत् ।
दशनिमेषेभ्यः अनन्तरं रेन् ज़ुएचुन् झाङ्गमहोदयं दृष्ट्वा दूरभाषं प्रत्यागच्छत् । अन्यः पक्षः मम हार्दिकं धन्यवादं दत्त्वा निश्छलतया अवदत् यत् "तैयुआन्-नगरस्य मैराथन् 'उष्णं उष्णं च' अस्ति, यत्र अत्यन्तं सुन्दरः पटलः, अत्यन्तं उत्साही नागरिकाः च सन्ति । अहं बहु उत्साहितः अस्मि, ताइयुआन्-नगरस्य सौन्दर्यस्य प्रशंसा कर्तुं कतिपयान् दिनानि अपि स्थातव्यम् ." "रिपोर्टर ली ताओ, संवाददाता वांग शुहुई, ताइयुआन इवनिंग न्यूज
प्रतिवेदन/प्रतिक्रिया