समाचारं

६ दिवसेषु ७७५ प्रकरणाः ज्ञाताः! परस्परं न मिलित्वा अपि संक्रामकं भवितुम् अर्हति! अनेकस्थानेषु रोगनियन्त्रणार्थं आपत्कालीनस्मारकम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे

वैश्विकं डेंगूज्वरस्य महामारीयाः स्थितिः भयंकरः अस्ति

वैश्विकजनस्वास्थ्यसमस्या अभवत्

गुआङ्गडोङ्ग-प्रान्ते ६ दिवसेषु ७७५ प्रकरणाः अभवन्

ग्वाङ्गडोङ्ग-प्रान्ते डेंगू-ज्वर-महामारी-ऋतुः प्रविष्टः अस्ति, महामारी-प्रसारस्य जोखिमः क्रमेण वर्धमानः अस्ति । अगस्तमासे ग्वाङ्गडोङ्ग-नगरे डेंगू-ज्वरस्य १,२२० प्रकरणाः अभवन्, यत् जुलै-मासस्य तुलने ९८७ प्रकरणानाम् वृद्धिः अभवत् ।

ग्वाङ्गडोङ्ग रोगनियन्त्रणनिवारणस्य अनुसारम्, ९ सेप्टेम्बर् तः १५ पर्यन्तं प्रान्ते ७७५ नूतनाः डेङ्गूज्वरप्रकरणाः ज्ञाताः, गतसप्ताहस्य तुलने ७३ प्रकरणानाम् वृद्धिः, यत्र ७६८ स्थानीयप्रकरणाः, ७ आयातिताः प्रकरणाः, नूतनाः गम्भीराः प्रकरणाः वा मृत्युः वा नास्ति ।

एतेषु षड्दिनेषु फोशान्-नगरे डेंगू-ज्वरस्य २९६ स्थानीय-प्रकरणाः ज्ञाताः, येन गुआङ्गडोङ्ग-प्रान्तस्य प्रान्त-स्तरीय-नगरेषु अस्मिन् एव काले सर्वाधिकं प्रकरणं ज्ञातं नगरं जातम्सम्प्रति फोशान् डेंगूज्वरस्य महामारीयाः सख्यं निवारणाय, नियन्त्रणाय च उपायानां श्रृङ्खलां कृतवान् अस्ति ।

ग्वाङ्गझौनगरस्य आपत्कालीनप्रबन्धनविशेषज्ञः दक्षिणचिकित्साविश्वविद्यालयस्य जनस्वास्थ्यविद्यालयस्य जैवसुरक्षासंशोधनकेन्द्रस्य निदेशकः च झाओ वी इत्यनेन उक्तं यत् डेंगूज्वरः मुख्यतया ग्वाङ्गझौनगरे एडेस् अल्बोपिक्टस् इत्यनेन प्रसारितः भवति। ग्वाङ्गझौ-नगरे बहुदिनानि यावत् अत्यधिकवृष्टिः अभवत्, यत् एडीज-मशकानां वृद्ध्यर्थं प्रजननाय च अनुकूलं भवति, एडीज-मशकानां घनत्वं (ब्रेटो-सूचकाङ्कः) च डेंगू-ज्वरस्य जोखिमेन सह प्रत्यक्षतया सम्बद्धः अस्ति अतः वर्षा डेंगू-रोगस्य जोखिमं वर्धयिष्यति ज्वरस्य प्रकोपः । "ऐतिहासिकदृष्ट्या ग्वाङ्गझौ-नगरे ग्रीष्मकालः शरदऋतुः च डेङ्गूज्वरस्य उच्चप्रसङ्गस्य अवधिः भवति, ये ग्वाङ्गझौनगरे वर्षाकारणैः सह मिलिताः सन्ति । अद्यतनकाले दक्षिणपूर्व एशियायां डेंगूज्वरस्य महामारी तुल्यकालिकरूपेण गम्भीरा अभवत्, तथा च स्थानीयस्य जोखिमः अस्ति ग्वाङ्गझौ-देशे आयातस्य अनन्तरं संचरणं अधिकं भवति” इति ।