समाचारं

किं युक्रेनदेशस्य वायुसेना स्वस्य अन्धकारमयस्य क्षणस्य आरम्भं करोति? अमेरिकीमाध्यमाः : गतत्रययुद्धविमानानि नष्टानि, रूसदेशः आकाशे आधिपत्यं कृतवान्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनमाध्यमेषु "military observer" इति चिन्ताजनकं प्रतिवेदनम् अस्ति । अस्तिअद्यतनयुद्धेषु युक्रेन-वायुसेनायाः महती हानिः अभवत्, रूसीसेनायाः कृते त्रीणि युद्धविमानानि पातितानि च ।एतेषु द्वौ सु-२७, एकः मिग्-२९ च अन्तर्भवति । अमेरिकीमाध्यमाः अपि एतानि युक्रेन-सेनायाः अन्तिमानि त्रीणि युद्धविमानानि इति दावान् अकरोत् । त्रयः पातितानां अनन्तरं रूसीयुद्धविमानानि युद्धक्षेत्रस्य एकमात्रं स्वामी अभवन् ।

एते युक्रेन-वायुसेनायाः पुरातनाः निधयः सन्ति, एतां वार्ताम् श्रुत्वा युक्रेन-देशस्य विमानचालकाः रोदनात् शौचालये मूर्च्छिताः भवेयुः |. भवन्तः सम्यक् न जानन्ति स्यात्,एते युद्धविमानाः पूर्वमेव युक्रेन-वायुसेनायाः हस्तेषु स्थितेषु कतिपयेषु "पारिवारिकसम्पत्तौ" सन्ति ।विशेषतः सु-२७ इति युक्रेन-सेनायाः कतिपयेषु गुरुयुद्धविमानेषु अन्यतमम् अस्ति ।

सर्वेभ्यः अधिकं सहजं अवधारणां दातुं किञ्चित् ऐतिहासिकदत्तांशं गृह्णामः : २०२१ तमे वर्षे युक्रेन-सेनायाः कुलम् ८० मिग्-२९, सु-२७ च विमानाः न्यूनाः सन्ति

रूस-युक्रेन-देशयोः द्विवर्षीययुद्धस्य अनन्तरं युक्रेन-वायुसेनायाः हानिः रक्ताभः इति वक्तुं शक्यते । रूसीसेनायाः युद्धप्रतिवेदनानुसारं३३ मिग्-२९, १५ सु-२७ च विमानं पातितम्. एतस्याः गणनायाः अनन्तरं युक्रेन-वायुसेनायाः युद्धविमानानि अत्यल्पानि अवशिष्टानि सन्ति ।

यद्यपि पश्चिमदेशः केषाञ्चन मिग्-२९, एफ-१६ च युद्धविमानानाम् सहायतां कृतवान् तथापि अधिकांशः अद्यापि मार्गे एव आसीत्, ते समये युद्धक्षेत्रं प्राप्तुं असफलाः अभवन् । अन्ते यदा एफ-१६-विमानम् आगतं तदा अन्यत् पतितम् ।सम्प्रति युक्रेन-वायुसेनायाः केवलं १० सु-२७, ३० अधिकानि मिग्-२९, ९ एफ-१६ च सन्ति ।रूसस्य विशालस्य विमानबलस्य सम्मुखीभूय एते विमानाः केवलं लोटे एकः बिन्दुः एव, ते च बृहत्प्रमाणेन युद्धं कर्तुं न साहसं कुर्वन्ति इति अवगम्यते

एतस्य विषये वदन् मया रूसी-वायु-अन्तरिक्ष-सेनायाः ट्रम्प-कार्डस्य उल्लेखः कर्तव्यः अस्ति : सु-५७ युद्धविमानम् । मुख्यतया गोपनीयताविषयेषु, दीर्घदूरपर्यन्तं वायुप्रहाराय अस्य उपयोगः भवति इति कारणेन च अस्य युद्धविमानस्य बृहत्प्रमाणेन उपयोगः न कृतःएतत् २०० किलोमीटर् दूरतः आर-३७एम दीर्घदूरवायुतः वायुपर्यन्तं क्षेपणास्त्रैः शत्रुविमानानाम् मृगया कर्तुं शक्नोति ।यद्यपि तस्य प्रयोगः बहुधा न भवति तथापि युक्रेनदेशस्य एकः वरिष्ठः सेनापतिः तत् प्रकाशितवान्रूसदेशेन यूक्रेनदेशस्य विरुद्धं सु-५७ विमानानाम् उपयोगेन प्रायः ४० वायुप्रहाराः कृताः ।अतः, युक्रेनदेशस्य कृते अस्य अदृश्यस्य चोरीयुद्धविमानस्य किं अर्थः?

रूसस्य उन्नततमः चोरीयुद्धविमानः इति नाम्ना सु-५७ एकेन शब्देन क्रीडति : चोरी! अयं योद्धा रणक्षेत्रे बहुधा न दृश्यते किमर्थम् ।एकं व्याख्यानं अस्ति यत् ते पश्चिमैः अधीतत्वात् भीताः सन्ति ।कल्पयतु यदि सु-५७ विमानं पातितं भवति, भग्नावशेषः पाश्चात्यदेशानां हस्ते पतति तर्हि तत् वस्तुतः अव्यवस्था भविष्यति। अतः,सु-५७ केवलं विशिष्टपरिस्थितौ एव नियोजितं भवति, दीर्घदूरपर्यन्तं प्रहारार्थं, उच्चमूल्यलक्ष्यस्य मृगयायै च उपयुज्यते ।

अमेरिकीमाध्यमाः अतिशयोक्तिपूर्वकं अवदन् यत् युक्रेन-सेनायाः अन्तिमानि त्रीणि युद्धविमानानि एव अवशिष्टानि सन्ति एतत् स्पष्टतया अतिशयोक्तिः एव।यद्यपि युक्रेन-सेनायाः महती हानिः अभवत् तथापि सा दशकशः युद्धविमानानाम् एकत्रीकरणं कर्तुं शक्नोति स्म ।विभिन्नदलानां तथ्यानुसारं युक्रेन-सेनायाः सम्प्रति न्यूनातिन्यूनं १० सु-२७, ३७ मिग्-२९, ९ एफ-१६ च सन्ति ।तथा च नाटो-संस्थायाः अधिकानि एफ-१६-विमानानि वितरितुं मार्गे सन्ति । एवं प्रकारेण युक्रेन-सेना पूर्वापेक्षया बलिष्ठा भवेत्, परन्तु रूस-सेनायाः सम्मुखीकरणं कर्तुं शक्नोति वा इति अद्यापि महत् प्रश्नचिह्नम् अस्ति ।

यदा एफ-१६ इत्यस्य विषयः आगच्छति तदा बहवः जनाः मन्यन्ते यत् एफ-१६ इत्येतत् सु-२७ इत्यस्मात् न्यूनं भवति, परन्तु एतत् मतं अन्यायपूर्णं भवितुम् अर्हति । वस्तुतः,f-16s इत्यस्य एषः समूहः विशेषतः f-16am/bm इत्यस्य उन्नतसंस्करणम् अस्ति यस्य आधुनिकीकरणं f-16a/b इत्यस्य आधारेण उन्नयनं च कृतम् अस्ति ।

अस्य रडार-विद्युत्-युद्ध-प्रणाली, मिशन-प्रबन्धन-आदिषु महत्त्वपूर्णाः सुधाराः सन्ति । यद्यपि युक्रेनदेशस्य सु-२७ इत्यस्य रडारः दीर्घतरः च अस्ति तथापि अस्मिन् आधुनिकवियोनिक्स-प्रणाल्याः अभावः अस्ति तथा च वास्तविकयुद्धक्षमतासु बहु न्यूनः अस्ति ।

यद्यपि युक्रेनदेशेन बहवः एफ-१६ युद्धविमानाः प्राप्ताः तथापि रूसी-वायु-अन्तरिक्ष-सेनायाः प्रचण्ड-श्रेष्ठतायाः सम्मुखे युक्रेन-सेना अद्यापि संघर्षं कुर्वती अस्तिरूसीसैन्यस्य न केवलं सु-३०, सु-३५ इत्यादीनां उन्नतयुद्धविमानानाम् अत्यधिकसंख्या अस्ति, अपितु पञ्चमपीढीयाः चोरीयुद्धविमानस्य सु-५७ इत्यस्य सामूहिकरूपेण उत्पादनस्य क्षमता अपि अस्तिअनेन रूसीसेनायाः सम्मुखे युक्रेन-वायुसेना किमपि लाभं न प्राप्नोति । तदतिरिक्तं रूसीसेना अपि एकं शक्तिशालीं वायुरक्षाजालं निर्मितवती अस्ति, येन युक्रेनसेनायाः अग्रपङ्क्तौ पदस्थापनं कठिनं जातम्

युद्धविमानानाम् गम्भीरहानिः युक्रेनदेशस्य सैन्यं गभीरं अशक्तं अनुभवति, परन्तु समस्या केवलं वायुसेनायाः एव नास्ति । युक्रेनदेशस्य वायुरक्षाव्यवस्थाः, भूसेनाः, समग्रसैन्यरणनीतिः च सर्वेषां समीक्षां समायोजनं च करणीयम् । किन्तु .केवलं कतिपये उन्नताः योद्धवः एव ज्वारस्य परिवर्तनार्थं पर्याप्ताः न सन्ति, सर्वाङ्गसमर्थनस्य अपि आवश्यकता वर्तते ।

रूस-युक्रेनयोः मध्ये द्वन्द्वः वर्षद्वयं यावत् अस्ति, युक्रेन-वायुसेनायाः "अन्धकारतमः क्षणः" च सम्पूर्णस्य युद्धस्य सूक्ष्मः एव । अद्यापि द्वयोः पक्षयोः मध्ये वायुयुद्धबलस्य विशालः अन्तरः अस्ति युद्धस्य धुन्धः कदा विसर्जितः भविष्यति, श्वः युक्रेनदेशः कथं प्रतिक्रियां दास्यति?

तदनन्तरं अधिकपाश्चात्यसाहाय्यस्य आगमनेन युक्रेन-वायुसेनायाः स्थितिः सुधरितुं शक्नोति, परन्तु रूसी-वायुसेनायाः सह स्पर्धां कर्तुं अद्यापि अतीव कठिनं भवितुम् अर्हति भविष्ये युद्धस्य स्थितिः कथं विकसिता भवति, अधिकानि उच्चप्रौद्योगिकीयुक्तानि शस्त्राणि दृश्ये दृश्यन्ते वा इति वयं प्रतीक्षामहे।