समाचारं

लियू लिन् फेइटियनपुरस्कारं त्यक्तवान्, परन्तु झाओ लियिंग् इत्यस्मै उदारतया अभिनन्दनं कृतवान् यतः तस्याः पृष्ठतः बहु कृतिः आसीत् इति कारणेन सा दुःखिता आसीत् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव लियू लिन् फेइटियनपुरस्कारं त्यक्त्वा फेइटियनपुरस्कारं प्राप्तवान् इति कारणेन झाओ लियिंग् इत्यस्य अभिनन्दनार्थं एकं पोस्ट् स्थापितवती यत् "अस्माकं शेङ्गपरिवारस्य पुत्री कदापि दुष्टा न भविष्यति" तथा च "अहमपि तदा सुखी भविष्यामि यदा अहं पश्यतु सफलः भवसि” इति । मिंगलान्, दा नियाङ्गजी च द्वौ अपि शीर्षस्थाने स्तः, अभिनेत्रीणां सहानुभूतिः च यथार्थतया मर्मस्पर्शी अस्ति । सर्वे प्रसन्नाः सन्ति, अहं च शिक्षकाय लियू लिन् इत्यस्मै अपि कामना यत् सा शीघ्रमेव स्वस्य इच्छां प्राप्नुयात्।

वाह, एतानि सामग्रीनि दृष्ट्वा जनाः वास्तवमेव liu lin इत्यस्य निश्छलं आशीर्वादं अनुभवन्ति! झाओ लियिंग् इत्यस्य सफलता तेषां परिश्रमात् अविभाज्यम् अस्ति, तेषां मध्ये निश्छलमैत्रीं वयं दृष्टवन्तः। मया वक्तव्यं यत् अभिनेत्रीणां मध्ये परस्परं समर्थनं प्रोत्साहनं च यथार्थतया हृदयस्पर्शी, मर्मस्पर्शी च अस्ति।

अध्यापिका लियू लिन् इत्यस्याः आशीर्वादेन जनाः झाओ लियिंग् इत्यस्य विषये तस्याः निश्छलं आशीर्वादं अपेक्षां च अनुभवन्ति स्म सा आशां कृतवती यत् सा यथाशीघ्रं स्वस्य इच्छां प्राप्स्यति, अधिकं मान्यतां प्रतिपादनं च प्राप्स्यति इति। आशासे यत् ते अभिनयवृत्तौ उत्तमाः उत्तमाः च भविष्यन्ति, अपि च प्रेक्षकाणां कृते अधिकानि रोमाञ्चकारीणि प्रदर्शनानि आनेतुं भविष्येषु कार्येषु पुनः सहकार्यं करिष्यन्ति इति अपि प्रतीक्षामि। सम्- विश्!