समाचारं

करी वेस्ट्ब्रूक् इत्यस्मै अतिक्रान्तवान्! बिन्दुरक्षकस्कोरिंग् उपाधिं प्राप्तुं परमं युद्धम्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनबीए-क्रीडायाः इतिहासे विभिन्नयुगानां बिन्दुरक्षकाः भिन्नाः शैल्याः भूमिकाः च दर्शितवन्तः । प्रारम्भिकेषु दिनेषु बिन्दुरक्षकाः कन्दुकस्य नियन्त्रणे लयस्य नियन्त्रणे च ध्यानं दत्तवन्तः, परन्तु रणनीतिविकासेन सह बिन्दुरक्षकाः क्रमेण दलस्य अपराधस्य प्रमुखाः आयोजकाः अभवन् अधुना, लघुकन्दुकयुगम् आगतं, बिन्दुरक्षकाः केवलं पासरः न भवन्ति, अपितु स्कोरिंग् क्षमतायुक्ताः कम्बो रक्षकाः अपि सन्ति । सम्प्रति इर्विंग्, लिलार्ड्, करी, वेस्ट्ब्रूक्, डोन्सिक् इत्यादयः बहुमुखीः बिन्दुरक्षकाः लीगे उद्भवन्ति ।

अस्मिन् शीर्षबिन्दुरक्षकसमूहे करी, वेस्ट्ब्रूक् च नूतनशताब्दस्य प्रतिनिधिः अभवन् । करी इतिहासे अतुलनीयत्रि-पॉइण्टर्-इत्यनेन उत्तम-कौशलेन च प्रसिद्धः अस्ति, यदा तु वेस्ट्ब्रूक्-इत्यस्य आश्चर्यजनक-शारीरिक-सुष्ठुता, प्रभाव-इत्यनेन च इतिहासे सर्वाधिकं एथलेटिक-बिन्दु-रक्षकः इति मन्यते अतः, किं ३६ वर्षीयः करी वेस्ट्ब्रूक् इत्यस्मै स्कोरिंग्-क्षेत्रे अतिक्रम्य अस्याः पीढीयाः प्वाइण्ट्-गार्ड्-मध्ये स्कोरिंग्-नेता भवितुम् अर्हति वा?

२००९ तमे वर्षे मसौदे माध्यमेन एनबीए-क्रीडायां प्रवेशात् आरभ्य करी स्वस्य उत्तम-त्रि-बिन्दु-शूटिंग्-करणेन, उत्तम-क्रीडा-अवगमनेन च द्रुतगत्या उत्थितः अस्ति । स्वस्य नवयुवक-ऋतौ सः प्रतिक्रीडायां १७.५ अंकानाम् औसतं प्राप्तवान् । २०१५ तमे वर्षे सः स्वस्य करियरस्य शिखरं प्राप्तवान्, प्रतिक्रीडायां २४ अंकाः, ४ रिबाउण्ड्, ८ असिस्ट् च सरासरीकृतवान्, गोल्डन् स्टेट् वॉरियर्स् इति क्रीडासमूहस्य चॅम्पियनशिपं प्राप्तुं नियमितसीजनस्य एमवीपी च विजयं प्राप्तवान् २०१६ तमस्य वर्षस्य सत्रे सः प्रतिक्रीडायां आश्चर्यजनकं ३०.१ अंकं सरासरीकृत्य पुनः स्कोरिंग् उपाधिं एमवीपी च प्राप्तवान् ।