समाचारं

[ता कुङ्ग पाओ] आईपीओ-विपण्यं चञ्चलं वर्तते, हाङ्गकाङ्ग-नगरस्य स्टॉक्स् च उल्लासः भवति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूललेखः २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य २३ दिनाङ्के प्रकाशितस्य "ता कुङ्ग पाओ" इति पत्रिकायां प्रकाशितः

मिडिया समूहः गतसप्ताहे हाङ्गकाङ्ग-नगरस्य स्टॉक-सूचीकरणं सम्पन्नवान्, यत् विगतत्रिषु वर्षेषु हाङ्गकाङ्ग-देशे बृहत्तमः आईपीओ अभवत् ।

गतसप्ताहे मध्यशरदमहोत्सवस्य कारणात् केवलं चत्वारि व्यापारदिनानि आसन्, तथा च त्रयः प्रमुखाः सूचकाङ्काः सप्ताहे ५% वर्धिताः; राज्यस्वामित्वस्य उद्यमसूचकाङ्कस्य सप्ताहे ५% वृद्धिः अभवत् । गतसप्ताहे फेडरल् रिजर्व् इत्यनेन यथानिर्धारितरूपेण व्याजदरेषु कटौतीं कर्तुं आरब्धम्, तथा च हाङ्गकाङ्गस्य स्टॉक्स् बाह्यतरलतायाः प्रति संवेदनशीलाः आसन् ते अमेरिकीडॉलरेण सह सम्बद्धस्य लिङ्क्ड् विनिमयदरव्यवस्थायाः अन्तर्गतं व्याजदरेषु अपि कटौतीं कृतवन्तः ततः किञ्चित्कालानन्तरं हाङ्गकाङ्ग-मुद्राप्राधिकरणेन अपि घोषितम् यत् पूर्वनिर्धारितसूत्रेण मूलभूतव्याजदरः ५.३५% इति निर्धारितः, तत्क्षणमेव प्रभावी । व्याजदरेषु कटौती सामान्यतया ऋणव्ययस्य न्यूनीकरणं करोति, उपभोगं निवेशं च उत्तेजयति, शेयरबजारे च सकारात्मकं प्रभावं जनयति, हाङ्गकाङ्ग-शेयर-बजारः च अस्य विषये सकारात्मकं प्रतिक्रियां ददाति हाङ्गकाङ्गस्य स्टॉक्स् ए-शेयरस्य अपेक्षया अधिकं लोचदाराः भविष्यन्ति अतः उद्योगस्तरस्य ते विकासस्य स्टॉक्स् ये व्याजदरपरिवर्तनस्य प्रति अधिकं संवेदनशीलाः सन्ति, यथा जैवप्रौद्योगिकी, प्रौद्योगिकी हार्डवेयर, विदेशेषु अमेरिकीडॉलरवित्तपोषणस्य उपरि निर्भराः क्षेत्राः, अपि च real estate industry are expected to benefit from the u.s.व्याजदरेषु कटौतीतः लाभः। व्याजदरेषु कटौती अचलसम्पत्त्याः माङ्गं उत्तेजितुं शक्नोति, अतः निर्यातशृङ्खलायां सकारात्मकः प्रभावः आनेतुं शक्नोति ।

विशेषतया, ब्याजदरेषु कटौतीचक्रेण औषधसमूहानां वित्तपोषणवातावरणे सुधारः भविष्यति इति अपेक्षा अस्ति, हालवर्षेषु "2023 चीन जैवऔषधनिवेशवित्तपोषणनीलपुस्तकस्य" आँकडानां द्वारेण ज्ञायते यत् जैवऔषधस्य प्राथमिकबाजारे कुलम् 376 वित्तपोषणक्रियाकलापाः अभवन् companies throughout the year, with the amount of financing २०२२ तमस्य वर्षस्य तुलने महती न्यूनता, यत् दर्शयति यत् निवेशस्य वित्तपोषणस्य च उत्साहः पुनः शीतलः अभवत् सार्वजनिकदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे प्रथमार्धे मुख्यभूमिस्य नूतने औषधक्षेत्रे कुलम् १२१ निवेशवित्तपोषणक्रियाकलापाः अभवन्, यत्र सञ्चितवित्तपोषणराशिः १८.०७३ अरब युआन् यावत् अभवत् "राजधानीशीतकालः" अद्यापि निरन्तरं वर्तते news lies in न्यूक्लिक अम्ल औषधानि, जीन चिकित्सा, युग्मनचिकित्सा, पेप्टाइड् च अन्ये उपविभागाः अधिकं लोकप्रियाः सन्ति ।