समाचारं

फेडस्य व्याजदरे कटौती साधु वस्तु न भवेत्! बैंक् आफ् अमेरिका चेतयति : बबल जोखिमाः पुनः आगताः, बन्धकं सुवर्णं च क्रेतुं अनुशंसति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ज़िटोङ्ग फाइनेंस पीपी इत्यनेन ज्ञातं यत् बैंक् आफ् अमेरिका इत्यस्य रणनीतिकारः माइकल हार्टनेट् इत्यनेन चेतावनी दत्ता यत् फेडरल् रिजर्व इत्यनेन व्याजदरेषु कटौतीं कृत्वा शेयरबजारे उत्साहः बुलबुलानां जोखिमं तीव्रं कृतवान्, येन आर्थिकमन्दतायाः अथवा वर्धमानमहङ्गानि रक्षणार्थं बाण्ड्-सुवर्णं च आकर्षकं साधनं जातम्।

रणनीतिज्ञः मूलतः गतवर्षे अमेरिकी-समूहेषु मन्दगतिः आसीत्, पूर्वं च उक्तवान् यत् सः २०२४ तमे वर्षे बन्धकानां पक्षे भविष्यति । सः अवदत् यत् सम्प्रति शेयरबजारः फेडरल् रिजर्व् इत्यनेन अधिकनीतिशिथिलतायाः, २०२५ तमस्य वर्षस्य अन्ते यावत् एस एण्ड पी ५०० कम्पनीनां कृते प्रायः १८% अर्जनस्य वृद्धिः च इति प्रत्याशितम् अस्ति।

"जोखिमाः बहु उत्तमाः न सन्ति, अतः निवेशकाः लाभस्य अनुसरणं कर्तुं बाध्यन्ते" इति हार्टनेट् अवदत् । परन्तु सः "बबल रिस्क" पुनः आगच्छति इति चेतवति स्म, डिप् इत्यत्र बन्धकानि, सुवर्णं च क्रेतुं अनुशंसितवान् ।

रणनीतिकारः अपि अवदत् यत् मृदु-अवरोहणस्य सन्दर्भे महङ्गानि विरुद्धं हेजरूपेण कार्यं कुर्वन्तः अ-अमेरिकी-स्टॉक्-वस्तूनि च उत्तमाः दावः भविष्यन्ति अन्तर्राष्ट्रीय-समूहाः सस्ताः सन्ति, अमेरिकी-समूहानां कृते अपि अधिकं प्रदर्शनं कर्तुं आरब्धाः इति सः अवदत् ।

वैश्विकशेयरबाजारेषु गुरुवासरे आशावादेन वृद्धिः अभवत् यत् फेडरल् रिजर्वस्य ५० आधारबिन्दुव्याजदरे कटौती शीघ्रमेव शिथिलीकरणचक्रं प्रारब्धवान् अमेरिकीमन्दी च निवारणं कृतवान्। एस एण्ड पी ५०० जुलाईमासस्य स्तरात् पतित्वा पुनः सर्वकालिक उच्चतमस्तरं प्राप्तवान् अस्ति । प्रौद्योगिक्याः स्टॉक्-प्रधानः नास्डैक् १०० सूचकाङ्कः अपि २.६% वर्धितः, यत् एकमासाधिकस्य एकदिवसीयस्य बृहत्तमः लाभः अस्ति ।

फेड् इत्यनेन दरेषु कटौतीं कृत्वा एस एण्ड पी ५०० इत्यस्य अभिलेखः उच्चतमः अभवत्

परन्तु शुक्रवासरे विपण्यां सावधानतायाः लक्षणं दृश्यते स्म।

अस्मिन् मासे प्रारम्भे बैंक् आफ् अमेरिका इत्यस्य सर्वेक्षणे आर्थिकवृद्धिः पुनः उत्थास्यति इति दावेषु निवेशकानां भावनासु सुधारः अभवत् इति ज्ञातम्। परन्तु अमेरिकीमन्दी, महङ्गानि च त्वरिता भवन्ति इति विपण्यस्य बृहत्तमाः पुच्छजोखिमाः इति मन्यन्ते ।

हार्टनेट् इत्यनेन पूर्वं चेतावनी दत्ता यत् कृत्रिमबुद्धेः उल्लासस्य मध्ये प्रौद्योगिक्याः भण्डारः बुदबुदायां भवितुम् अर्हति इति।