समाचारं

डेविड् मेडिकलस्य संस्थापकः वास्तविकनियन्त्रकेषु अन्यतमः च चेन् युन्किन् ८२ वर्षे एव निधनम् अभवत्

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"शिशु-संरक्षण-उपकरण-उद्योगे प्रथम-सङ्ख्यायाः स्टॉक्" इति डेविड् मेडिकल-संस्थायाः संस्थापकः चेन् युन्किन्-इत्यस्य निधनं जातम् ।

२२ सितम्बर् दिनाङ्के निङ्गबो डेविड् मेडिकल इक्विपमेण्ट् कम्पनी लिमिटेड् (डेवी मेडिकल, ३००३१४) इत्यनेन घोषितं यत् कम्पनीयाः संस्थापकानाम् एकः चेन् युन्किन्, नियन्त्रकः भागधारकः, वास्तविकनियन्त्रकः च ८२ वर्षेभ्यः रोगस्य अप्रभाविचिकित्सायाः कारणेन २० सितम्बर् दिनाङ्के मृतः वृद्धः।

घोषणया सूचितं यत् कम्पनीयाः संस्थापकत्वेन चेन् युन्किन् सदैव "नवीनीकरणस्य अग्रणीत्वं, गुणवत्तां परिमाणं च निर्वाहयितुम्, उद्यमशीलतायां यत्नशीलः मितव्ययी च भवितुं, सामञ्जस्यपूर्वकं विकासं च" इति व्यावसायिकदर्शनस्य पालनम् अकरोत्, येन कम्पनीयाः कर्मचारिणः बहादुरीपूर्वकं अन्वेषणं कर्तुं नेतृत्वं कृतवान् , परिश्रमं कुर्वन्ति, परिश्रमं कुर्वन्ति, अग्रणीः, नवीनतां च कुर्वन्ति, तथा च भिन्न-भिन्न-कालखण्डेषु कुल-परिणामान् प्राप्तवन्तः, परिवर्तितायाः परिस्थितेः आधारेण, दूरदर्शितायाः दूरदर्शितायाः च सह, कम्पनीयाः रणनीत्याः समीचीननिर्णयान् कर्तुं समर्थाः, येन कम्पनी क्रमेण विकसितुं वर्धयितुं च शक्नोति। "कम्पनीयाः निदेशकाः, पर्यवेक्षकाः, वरिष्ठप्रबन्धकाः, सर्वेषां कर्मचारिणां च चेन् युन्किन् इत्यस्य परिश्रमस्य उत्कृष्टयोगदानस्य च उच्चः आदरः, अनन्तं कृतज्ञतां च वर्तते। ते चेन् युन्किन् महोदयस्य निधनस्य गहनं शोकसंवेदनां, गहनस्मरणं च प्रकटयन्ति, तस्य च शोकसंवेदनां प्रकटयन्ति परिवारे गभीराः शोकसंवेदनाः।”

२०२४ तमे वर्षे अर्धवार्षिकप्रतिवेदने ज्ञायते यत् चेन् युन्किन्, चेन् जैहोङ्ग्, चेन् जैवेइ च पितृपुत्रसम्बन्धः अस्ति तथा च ते संयुक्तरूपेण कम्पनीयाः वास्तविकनियन्त्रकाः सन्ति % । डेविड् मेडिकल इत्यस्य घोषणायाम् उक्तं यत् चेन् युन्किन् इत्यस्य कम्पनीयाः ६०.८२ मिलियनं भागाः सन्ति, ये कम्पनीयाः कुलभागस्य २१.१२% भागाः सन्ति । चेन युन्किन् इत्यनेन धारिताः कम्पनी-शेयराः प्रासंगिककायदानानां विनियमानाञ्च अनुसारं प्रासंगिकप्रक्रियाभिः गमिष्यन्ति, तथा च कम्पनी तदनन्तरं घटितानां घटनानां प्रगतेः आधारेण समये एव स्वस्य सूचनाप्रकटीकरणदायित्वं निर्वहति।

डेविड् मेडिकल इत्यनेन एतत् बोधितं यत् सम्प्रति कम्पनीयाः निदेशकमण्डलस्य, पर्यवेक्षकमण्डलस्य, वरिष्ठप्रबन्धनदलस्य च सदस्याः सामान्यतया स्वकर्तव्यं निर्वहन्ति, कम्पनीयाः विविधाः व्यावसायिकक्रियाकलापाः च सामान्यतया प्रचलन्ति।