समाचारं

ज़ेलेन्स्की अमेरिका-देशस्य भ्रमणकाले स्क्रैण्टन्-सेना-गोलाबारूद-संयंत्रस्य दर्शनं कृतवान् : धन्यवादः, अस्माकं अधिक-गोलाबारूदस्य आवश्यकता अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ्य/पर्यवेक्षकजालम् xiong chaoran] अस्मिन् सप्ताहे आरभ्य युक्रेन-राष्ट्रपतिः zelensky-इत्यनेन अमेरिका-देशस्य व्यस्त-सप्ताह-पर्यन्तं भ्रमणं आरब्धम् । .

एसोसिएटेड् प्रेस इत्यनेन स्थानीयसमये २२ सितम्बरदिनाङ्के प्रकाशितं यत् ज़ेलेन्स्की तस्मिन् दिने अत्यन्तं कठिनसुरक्षायाः अधीनं पेन्सिल्वेनिया-देशस्य गोलाबारूद-कारखानस्य दर्शनं कृतवान् अयं गोलाबारूद-कारखानः युक्रेन-देशस्य युद्धशस्त्राणि उत्पादयति रूसीभूसैनिकानाम् कृते। तस्मिन् दिने तत्र ज़ेलेन्स्की इत्यनेन सह मिलित्वा पेन्सिल्वेनिया-देशस्य डेमोक्रेटिक-सदनस्य मेट् कार्टराइट् इत्यनेन अन्यपक्षस्य सन्देशः सरलः इति प्रकटितम् – “धन्यवादः, अस्माकं अधिकं (गोलाबारूदस्य) आवश्यकता अस्ति” इति

कथितं यत् स्क्रैण्टन-सेना-गोलाबारूद-संयंत्रः अमेरिका-देशस्य कतिपयेषु कारखानेषु अन्यतमः अस्ति यः १५५ मि.मी.-कैलिबर-तोप-गोलानां उत्पादनं करोति, तथा च १५५ मि.मी.-कैलिबर-तोप-गोलानां उत्पादनं वर्धयितुं विगत-वर्षे पूर्ण-क्षमतया कार्यं कुर्वन् अस्ति howitzers, युक्रेन-सहायार्थं अमेरिका-देशस्य कृते महत्त्वपूर्णेषु शस्त्रेषु अन्यतमम् ।

रिपोर्ट्स् वदन्ति यत् रूस-युक्रेन-सङ्घर्षस्य समये युक्रेन-देशः एकस्मिन् समये प्रतिदिनं ६,००० तः ८,००० यावत् १५५ मि.मी अमेरिकीसैन्यआवश्यकतानां स्थापनार्थं स्तराः अपर्याप्ताः सन्ति । अस्य कृते अमेरिकादेशेन उत्पादनरेखायाः पुनः आरम्भे निवेशः कृतः यत् सम्प्रति प्रतिमासं १५५ मि.मी.कैलिबरस्य तोपगोलानां ४०,००० तः अधिकानि गोलानि उत्पादनं करोति, प्रतिमासं १,००,००० तः अधिकानि गोलानि यावत् उत्पादनं वर्धयितुं योजना अस्ति

समाचारानुसारं स्क्रैण्टन् सेनागोलाबारूदसंयंत्रस्य परितः क्षेत्रे स्थानीयसमये २२ सितम्बर् दिनाङ्कस्य प्रातःकालादेव तालाबन्दी अस्ति। तस्मिन् दिने अपराह्णे यदा जेलेन्स्की-महोदयस्य मोटर-यानं गोलाबारूद-संस्थानं प्रति गच्छति स्म तदा तस्य आगमनस्य कृते कृतज्ञतां प्रकटयितुं युक्रेन-ध्वजान् लहरन्तः समर्थकानां लघुसमूहः समीपे एव समागतः

६० वर्षीयः लारिस्सा सलाक्, यस्याः मातापितरौ युक्रेनदेशात् आप्रवासिनः सन्ति, सा ज़ेलेन्स्की इत्यस्य कारखानानां श्रमिकाणां धन्यवादं दातुं आगतं दृष्ट्वा प्रसन्ना अभवत् । परन्तु सा अपि अवदत् यत् युक्रेनदेशस्य रक्षायाः वित्तपोषणेन अमेरिकनजनाः विभक्ताः इति सा विचलितः अस्ति, तस्याः केचन मित्राणि अपि अमेरिकनजनानाम् साहाय्यार्थं धनस्य उपयोगः करणीयः इति वदन् समर्थनस्य विरोधं कृतवन्तः।

"किन्तु ते न अवगच्छन्ति यत् धनं प्रत्यक्षतया युक्रेनदेशं प्रति न गच्छति" इति सलाक् अवदत् "धनं अमेरिकनकारखानानां कृते गच्छति, यथा अत्रत्याः कारखानानि, यथा गोलाबारूदं निर्मान्ति कारखानानि, अतः धनं अमेरिकनश्रमिकाणां कृते गच्छति साधु, तेषां बहुशः जनाः एतत् न अवगच्छन्ति।”

यात्रासूचनानुसारं अमेरिकादेशस्य भ्रमणकाले जेलेन्स्की न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य महासभायां २४, २५ च सितम्बर् दिनाङ्के स्थानीयसमये भाषणं करिष्यति, ततः २६ सितम्बर् दिनाङ्के स्थानीयसमये वाशिङ्गटननगरं गत्वा भुक्तिं करिष्यति अमेरिकादेशस्य राष्ट्रपतिं प्रति श्रद्धांजलिः डेन् उपराष्ट्रपतिः हैरिस् इत्यनेन सह वार्ताम् अकरोत्।

एसोसिएटेड् प्रेस इत्यनेन दर्शितं यत् यथा रूस-युक्रेन-सङ्घर्षः तृतीयवर्षे प्रवेशं कर्तुं प्रवृत्तः अस्ति तथा ज़ेलेन्स्की अमेरिका-देशं आग्रहं कुर्वन् अस्ति यत् रूस-देशस्य गहने आक्रमणं कर्तुं युक्रेन-देशस्य दीर्घदूर-क्षेपणास्त्र-प्रणालीनां उपयोगं अनुमन्यते इति।

एतावता जेलेन्स्की इत्यनेन प्रत्ययः न कृतःपञ्चकोणअथवा श्वेतभवनं तान् प्रतिबन्धान् शिथिलं करोति। अमेरिकी रक्षाविभागेन बोधितं यत् युक्रेनदेशः युक्रेननिर्मितैः ड्रोन्-यानैः मास्को-नगरे आक्रमणं कर्तुं समर्थः अभवत्, अमेरिकी-निर्मितस्य क्षेपणास्त्रस्य सामरिक-प्रभावस्य विषये च संकोचम् अनुभवति यत् रूस-राजधानीयां प्रहारं कर्तुं शक्नोति।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् पश्चिमे शस्त्रप्रयोगे अद्यतनतया उष्णविमर्शस्य प्रतिबन्धानां विषये "कठोरतम" चेतावनीम् अयच्छत् सः अवदत् यत् युक्रेनविरुद्धं पाश्चात्यशस्त्राणां प्रयोगे प्रतिबन्धान् हृत्वा संघर्षस्य स्वरूपं बहु परिवर्तयिष्यति अस्य अर्थः अस्ति यत् अमेरिकादेशः तस्य मित्रराष्ट्राणि च प्रत्यक्षतया सम्बद्धाः भविष्यन्ति यदि सः रूसदेशेन सह संघर्षं करोति तर्हि रूसदेशात् "उचितप्रतिक्रिया" प्राप्स्यति।

पुटिन् इत्यनेन "कठोरतम" चेतावनी जारीकृतेः अनन्तरं अमेरिकीराष्ट्रपतिः बाइडेन्, ब्रिटिशप्रधानमन्त्री स्टारमर च स्थानीयसमये १३ सितम्बर् दिनाङ्के व्हाइट हाउस् इत्यत्र मिलितवन्तौ यत् युक्रेनविरुद्धं पाश्चात्यशस्त्राणां प्रयोगे प्रतिबन्धाः शिथिलाः करणीयाः वा इति बहिः जगतः ध्यानस्य केन्द्रम् अभवत् . यद्यपि उभयपक्षेण युक्रेनदेशाय साहाय्यस्य महत्त्वं बहुवारं बोधितं तथापि तस्मिन् दिने वार्तायां द्वयोः नेतारयोः शस्त्रप्रयोगे प्रतिबन्धाः शिथिलाः करणीयाः वा इति विषये नूतनाः निर्णयाः न कृताः

स्टारमरः व्हाइट हाउस् इत्यत्र बाइडेन् इत्यनेन सह मिलित्वा पत्रकारसम्मेलने भागं गृहीतवान् । यदा पृष्टं यत् सः बाइडेन् इत्यस्मै रूसदेशे लक्ष्यं प्रहारयितुं युक्रेनदेशं स्टॉर्म शैडो क्रूज् क्षेपणास्त्रस्य उपयोगं कर्तुं अनुमतिं दातुं प्रत्यभिज्ञास्यति वा इति तदा स्टारमरः अवदत् यत् सः बाइडेन च "युक्रेन, मध्यपूर्वं, भारत-प्रशांतक्षेत्रं च समाविष्टं बहुषु मोर्चेषु दीर्घकालं उत्पादकं च चर्चां कृतवन्तौ" इति ” इति । सः अपि अवदत् यत् युक्रेन-रणनीत्याः सम्बद्धानां विषयेषु चर्चां कर्तुं एषा सभा "विशिष्टपदार्थेषु वा रणनीतिषु वा" न उद्दिश्यते .

१४ सितम्बर् दिनाङ्के स्थानीयसमये युक्रेनदेशस्य अधिकारिणः पुनः पाश्चात्यदेशान् आह्वयन्ति स्म, अमेरिकादेशान् अन्यदेशान् च आह्वानं कृतवन्तः यत् ते युक्रेनदेशं रूसदेशस्य गहनलक्ष्येषु आक्रमणार्थं पाश्चात्त्यशस्त्राणां उपयोगं कर्तुं अधिकृतं कुर्वन्तु इति। एषः प्रस्तावः आसीत्नाटोसैन्यसमितेः अध्यक्षेन रोब बाउर् इत्यनेन समर्थितः सः दावान् अकरोत् यत् युक्रेनदेशस्य रूसीहृदयभूमिं प्रहारार्थं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगस्य अधिकारः अस्ति।

tass समाचारसंस्थायाः अनुसारं स्थानीयसमये सितम्बरमासस्य १४ दिनाङ्के जर्मनीदेशस्य चान्सलरः श्कोल्ज् इत्यनेन साक्षात्कारे उक्तं यत् रूस-युक्रेनयोः मध्ये स्थितिः अधिका न भवेत् इति कृत्वा जर्मनीदेशः भविष्ये युक्रेनदेशाय आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणि न प्रदास्यति इति रूसी-अन्तर्भूमिः ।

श्कोल्ज् इत्यनेन उक्तं यत् युक्रेनदेशं रूसदेशस्य गहने लक्ष्यं प्रहारयितुं अनुमतिं दत्त्वा गम्भीराः समस्याः उत्पद्यन्ते, अतः सः तत् न अनुमन्यते "अन्यशस्त्रेषु अपि तथैव प्रवर्तते। यदि वयं एतानि दीर्घदूरपर्यन्तं शस्त्राणि प्रदास्यामः तर्हि एतत् सर्वदा एव भविष्यति।" "अत एव अन्ये देशाः अन्यथा निर्णयं कुर्वन्ति चेदपि अहं मम स्थितिं पार्श्वे तिष्ठामि" इति श्कोल्ज् इत्यनेन अपि उक्तं यत्, "अहं तत् न करिष्यामि यतोहि अहं मन्ये यत् एतेन समस्याः उत्पद्यन्ते" इति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।