समाचारं

शुभसमाचारः आगच्छति! ए-शेयर-पुनर्क्रयणं, धारणवृद्धिः च पुनः एकत्र समागच्छन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पवनदत्तांशैः ज्ञायते यत् २२ सितम्बर् दिनाङ्के १५:०० वादनपर्यन्तं लक्षितपुनर्क्रयणस्य प्रभावं विहाय कुलम् १,३९८ ए-शेयरसूचीकृतकम्पनयः पुनर्क्रयणयोजनानि प्रकाशितवन्तः, यदा तु गतवर्षस्य समानकालस्य केवलं ४३५ एव आसन्अस्मिन् वर्षे पुनःक्रयणयोजनां निर्गच्छन्तीनां सूचीकृतानां कम्पनीनां संख्या अस्मिन् एव काले अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवती अस्ति।

उपरि उल्लिखितानां १३९८ सूचीकृतानां कम्पनीनां मध्ये येषु पुनःक्रयणयोजनानि प्रकाशितानि सन्ति, तेषु ६६१ सम्प्रति तान् कार्यान्विताः सन्ति, ५८१ तानि सम्पन्नानि, ३३ तानि स्वभागधारकसभासु उत्तीर्णानि, शेषाणि च संचालकमण्डलस्य योजनापदे सन्ति

प्रस्तावितायाः पुनर्क्रयणराशिस्य दृष्ट्या ६२५ सूचीकृतकम्पनयः १० कोटि युआन् अधिकं पुनः क्रयणं कर्तुं योजनां कृतवन्तः, ६३ ५० कोटि युआन् अधिकं पुनः क्रयणं कर्तुं योजनां कृतवन्तः, २७ च १ अरब युआन् अधिकं पुनः क्रयणस्य योजनां कृतवन्तः

उल्लेखनीयं यत् अस्मिन् वर्षे पुनर्क्रयणकार्यक्रमेषु बहवः "माओसूचकाङ्क"-घटक-समूहाः सक्रियरूपेण भागं गृहीतवन्तः ।

kweichow moutai इत्यनेन २० सितम्बर् दिनाङ्के सायंकाले घोषितं यत् कम्पनी ३ अरबतः ६ अरबपर्यन्तं युआन् यावत् शेयर्स् पुनः क्रेतुं योजनां करोति, यस्य उपयोगेन कम्पनीयाः पञ्जीकृतपूञ्जी रद्दीकर्तुं न्यूनीकर्तुं च भविष्यति (समावेशी)। इयं पुनः क्रयणयोजना अपि kweichow moutai इत्यस्य सूचीकरणात् परं प्रथमा पुनः क्रयणम् अस्ति ।

क्वेइचो मौटाई इत्यस्य अतिरिक्तं टोङ्ग्वेई कम्पनी लिमिटेड्, यिली कम्पनी लिमिटेड्, सिनोपेक्, हेन्ग्रुई फार्मास्यूटिकल्स् इत्यादीनां बहवः कम्पनीनां बृहत्-परिमाणेन पुनर्क्रयणयोजनानां घोषणा कृता अस्ति, पुनर्क्रयणस्य राशिः च सामान्यतया तुल्यकालिकरूपेण अधिका अस्ति तेषु अनेके "माओ सूचकाङ्क" घटक-समूहाः रद्दीकरणार्थं पुनः क्रीताः । उदाहरणार्थं, "नैमाओ" यिली-शेयरैः विमोचिता पुनर्क्रयणयोजना दर्शयति यत् कम्पनी स्वस्य निधिं १ अरब युआन् (समावेशी) इत्यस्मात् न्यूनं न भवति तथा च २ अरब युआन् (समावेशी) इत्यस्मात् अधिकं न उपयोक्तुं योजनां करोति यत् क केन्द्रीकृत बोलीव्यवहारः पुनर्क्रयणमूल्यं 41.88 युआन/शेयर (समाहितं) अधिकं न भविष्यति, तथा च पुनर्क्रयणकालः तस्मात् दिनाङ्कात् अधिकः न भविष्यति यदा कम्पनीयाः शेयरधारकाणां सामान्यसभा पुनर्क्रयणयोजनायां विचारं करोति अनुमोदनं च करोति कानूनानुसारं पञ्जीकृतपूञ्जीम् रद्दीकर्तुं न्यूनीकर्तुं च।

तदतिरिक्तं सूचीकृतकम्पनीनां बहवः महत्त्वपूर्णाः भागधारकाः अद्यतनकाले स्वस्य भागधारकतां वर्धितवन्तः । केचन कम्पनयः स्वस्य धारणाम् एककोटियुआन्-अधिकं वर्धयितुं योजनां कुर्वन्ति । उदाहरणार्थं, cccc design योजनां करोति यत् 10 सितम्बर 2024 तः 6 मासानां अन्तः शङ्घाई-स्टॉक-एक्सचेंज-व्यापार-प्रणाल्याः अनुमत-पद्धत्या कम्पनीयाः भागानां स्वस्य धारणा-वर्धनार्थं स्वस्य धनस्य उपयोगं कर्तुं योजना अस्ति ।वृद्धानां धारणानां योजनाकृता राशिः न्यूना न भविष्यति 100 मिलियन युआन, 100 मिलियन युआनतः न्यूनं न भवति, शेयरधारकवृद्धियोजनायाः मूल्यपरिधिः 10.5 युआन/शेयरात् अधिकः नास्ति।

उद्योगस्य अन्तःस्थानां मतं यत् सूचीकृतकम्पनीभिः महत्त्वपूर्णैः भागधारकैः पुनःक्रयणस्य, शेयरधारकवृद्धियोजनानां च गहनघोषणा विपण्यविश्वासं वर्धयितुं सकारात्मकसंकेतान् च प्रकाशयितुं साहाय्यं करिष्यति।