समाचारं

न्यायालयेन ६ युआन् मूल्येन स्प्राइट् इत्यस्य एकं शीशकं नीलामम् अभवत्! कम्पनी दशकोटि युआन् निवेश्य दिवालिया अभवत्, अन्याः सम्पत्तिः नासीत् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकजनानाम् मनसि न्यायालयैः नीलामस्य मुख्यवस्तूनि गृहाणि, काराः, भूमिः इत्यादयः सन्ति, परन्तु वास्तविकता एषा यत् न्यायिकनिलामाः सर्वविधैः "दुर्लभैः" वस्तुभिः परिपूर्णाः भवन्ति

२२ सेप्टेम्बर् दिनाङ्के न्यायालयेन स्प्राइट्-इत्यस्य एकं शीशकं नीलामम् अभवत् इति वार्ता अन्तर्जाल-माध्यमेन ध्यानं आकर्षितवती । अली नीलामस्य अनुसारं, जियांचेङ्ग-नगरस्य, जियाङ्गसु-प्रान्तस्य दाफेङ्ग-जिल्ला-जनन्यायालयेन (अतः परं "डाफेङ्ग-न्यायालयः" इति उच्यते) नीलामस्य विषयः स्प्राइट-सोडा-इत्यस्य एकः बोतलः आसीत्, यस्य प्रारम्भिकमूल्यं ४.२ युआन् आसीत्, ए 6 युआनस्य विपण्यमूल्यम्।

किं स्प्राइट्-इत्यस्य एकस्य शीशकस्य मूल्यम् एतावत् महत् अस्ति ? अनेन नेटिजन्स् मध्ये उष्णचर्चा आरब्धा ।

नीलामस्य सूचना दर्शयति यत् उपरि उल्लिखितं स्प्राइट् नीलामीयं dafeng न्यायालयप्रवर्तनब्यूरो मध्ये संगृहीतम् अस्ति, तथा च वस्तु केवलं स्वयमेव उद्धर्तुं शक्यते, मेलद्वारा प्रेषयितुं न शक्यते। अस्य नीलामस्य आरम्भमूल्यं ४.२ युआन्, निक्षेपः ०.४२ युआन्, मूल्यवृद्धिः ०.०८ युआन् च अस्ति । स्प्राइट् इत्यस्य अस्याः शीशकस्य स्वामिनः प्राकृतिकाः व्यक्तिः चेन् ऐकिङ्ग्, झाङ्ग डोङ्गडी च सन्ति ।

याङ्गत्ज़ी इवनिङ्ग् न्यूज् इति पत्रिकायाः ​​समाचारः अस्ति यत् उपर्युक्तस्य स्प्राइट् इत्यस्य एकः स्वामिः जियांग्सुनगरस्य जैवप्रौद्योगिकीकम्पन्योः समुद्री खाद्यकम्पन्योः च कानूनी व्यक्तिः अस्ति । तथा कुलपञ्जीकृतपूञ्जी एककोटियुआन् अधिका अस्ति । चेन् ऐचिङ्ग् इत्यनेन मीडियाभ्यः उक्तं यत् अस्मिन् प्रकरणे सम्बद्धा कम्पनी दिवालिया अभवत्, तस्य निष्पादनार्थं अधिका सम्पत्तिः उपलब्धा नास्ति।

सिक्योरिटीज टाइम्स्·ई कम्पनीयाः एकः संवाददाता ज्ञातवान् यत् कोका-कोला, शावरजेल्, कण्डोम, अण्डरवेयर, उत्कीर्णं शीशकाष्ठशय्या इत्यादीनि सर्वाणि न्यायिकनिलाममञ्चे स्थापितानि सन्ति।

२०१९ तमस्य वर्षस्य फरवरीमासे याङ्गझोङ्गनगरपालिकायाः ​​जनन्यायालयेन जियाङ्गसु शेन्निउ रेडवुड् फर्निचर कम्पनी लिमिटेड् इत्यनेन धारितस्य शीशकाष्ठस्य शय्यायाः न्यायिकनिलामः कृतः, परन्तु नीलामः असफलः अभवत् यतः कोऽपि बोलीं न कृतवान् अस्य काष्ठशय्यायाः बाह्यव्यासः ८,८०० सेन्टिमीटर्, गभीरता ६,८६० सेन्टिमीटर्, ऊर्ध्वता च ३,१३० सेन्टिमीटर् अस्ति अस्य अनुमानितमूल्यं २०६ मिलियन युआन्, आरम्भमूल्यं १४४ मिलियन युआन् च अस्ति

ततः परं न्यायालयेन काष्ठशय्यायाः बहुविधाः नीलामाः कृताः, परन्तु सर्वे असफलतायां समाप्ताः । २०२२ तमस्य वर्षस्य अगस्तमासपर्यन्तं सम्पत्तिस्य अन्यस्मिन् न्यायिकनिलामे तस्य विपण्यमूल्यं ६४.४७७८ मिलियन युआन् यावत् न्यूनीकृतम्, आरम्भमूल्यं ५१.५९ मिलियन युआन् यावत् अभवत्, परन्तु अद्यापि व्याजं नासीत्

२०२१ तमस्य वर्षस्य जूनमासे न्यायिकनिलामः वेइबो इत्यत्र उष्णसन्धानं जातम्: "ब्लू आईज व्हाइट् ड्रैगन गोल्ड कार्ड" इत्यस्य अनुमानितमूल्यं केवलं १०० युआन्, बोलीमूल्यं ८७ मिलियन युआन् अतिक्रान्तम् तदनन्तरं अलीबाबा नीलाम्यां नीलामस्य स्थगनार्थं घोषणा कृता यत् "निलामस्य वस्तूनि वास्तविकनिलामीमूल्येन सह गम्भीररूपेण असङ्गतानि सन्ति, दुर्भावनापूर्णाः अनुमानाः बोलीव्यवहारः च भवितुम् अर्हति" इति

२०२२ तमस्य वर्षस्य डिसेम्बरमासे लियन्शुई-मण्डलस्य जनन्यायालयेन ३३० मिलिलीटर * १२ डिब्बेषु कोका-कोला + स्प्राइट् + फन्टा (६+४+२) इत्यस्य पेटीयाः नीलामस्य घोषणा जारीकृता उपर्युक्तस्य नीलामीयस्य विषयस्य मूल्याङ्कनं २५.५ युआन् अस्ति, निष्कासनस्य आधारः न्यायिकनिर्णयः अस्ति । तदनन्तरं निष्पादनस्य अधीनः व्यक्तिः कानूनीदस्तावेजेषु निर्दिष्टानि सर्वाणि मौद्रिकऋणानि पूर्णं कृतवान् इति कारणेन नीलामः निवृत्तः

अपि च २०२२ तमस्य वर्षस्य दिसम्बरमासे नानजिङ्ग् किन्हुआइ-जिल्लाजनन्यायालयेन स्प्राइट्-इत्यस्य द्वयोः पेटीयोः न्यायिकनिलामः कृतः । ४२ बोलीं कृत्वा प्राकृतिकव्यक्तिः झोउ क्वान् ६८ युआन् इत्यनेन विजयं प्राप्तवान् ।

गतवर्षस्य अक्टोबर् मासे ज़िगोङ्ग-नगरस्य गोङ्गजिङ्ग-मण्डलस्य जनन्यायालयेन महिलानां खोखला-अन्तःवस्त्रस्य एकं समूहं नीलामम् अकरोत् । अस्य अण्डरवेयरस्य समूहस्य संख्या प्रायः १,२५८ युग्मानि, "बहुशैल्याः वर्णाः च", आरम्भमूल्यं २,९३५ युआन्, अनुमानितमूल्यं च ४,१९३ युआन् अस्ति अस्मिन् नीलामये एकः एव व्यक्तिः पञ्जीकरणं कृतवान्, सः अपि आरम्भमूल्येन एतत् अन्तःवस्त्रस्य समूहं क्रीतवन् ।

अस्मिन् वर्षे फरवरीमासे आरम्भे सुइचाङ्ग-मण्डलस्य जनसुरक्षाब्यूरो इत्यनेन फेशियल क्रीम, स्प्राइट्, डिस्पोजेबल कप, शावरजेल्, शैम्पू, पेपर तौलिया इत्यादीनां जब्तानां सम्पत्तिनां समूहस्य नीलामीकरणं कृतम्, यस्य आरम्भमूल्यं १,६६३ युआन् आसीत् यतः बोलीः नासीत्, तस्मात् नीलामः पासरूपेण समाप्तः । ततः परं सुइचाङ्ग-मण्डलस्य जनसुरक्षाब्यूरो इत्यनेन फरवरी-मासस्य अन्ते मार्च-मासस्य मध्यभागे च क्रमशः उपर्युक्तानां सम्पत्तिनां नीलामीकरणं कृतम् । मार्चमासस्य मध्यभागे नीलाम्यां ५०० युआन् मूल्यात् आरब्धा, अन्ततः १०२० युआन् मूल्ये विक्रीतम् ।

अस्मिन् वर्षे मेमासे डेजियाङ्ग-मण्डलस्य जनन्यायालयेन एकां घोषणां ऑनलाइन-रूपेण स्थापितं यत् कण्डोमस्य एकः समूहः अवैधरूपेण नीलामः अभवत्, आरम्भमूल्यं च केवलं १ युआन् आसीत् एते आपराधिकप्रकरणे निष्पादनस्य अधीनाः व्यक्तिना धारिताः कण्डोमाः सन्ति, येषु बल्के, बहुविधब्राण्ड्-आच्छादनं भवति । नीलामस्य मूल्यं १ युआन् अस्ति, निक्षेपः च १० युआन् अस्ति बोली सफलस्य अनन्तरं मेलद्वारा प्रेषयितुं शक्यते । एकदा अस्मिन् नीलामये १० तः अधिकाः जनाः पञ्जीकरणं कर्तुं, २०० तः अधिकाः जनाः स्मारकं स्थापयितुं, ७,००० तः अधिकाः जनाः च द्रष्टुं आकर्षिताः आसन् । परन्तु शीघ्रमेव नीलामः निवृत्तः अभवत् ।

कण्डोमनिलामानि नवीनाः न सन्ति। गतवर्षस्य अक्टोबर् मासे चुन'आन् काउण्टी जनसुरक्षाब्यूरो शाङ्ग ब्राण्ड् कण्डोमस्य एकं पेटी नीलामम् अकरोत् । अस्मिन् पेटीयां ५० कण्डोमाः सन्ति, येषां मूल्यं २० युआन् इति अनुमानितम् । १२ बोलीणां अनन्तरं २३ युआन् मूल्येन लॉट् विक्रीतम् ।