समाचारं

एकः प्रसिद्धः चिकित्साकम्पनी सहसा दुर्वार्ता प्राप्तवती यत् तस्याः संस्थापकः स्वर्गं गतः, सः च स्वस्य गृहनगरस्य प्रतिदानार्थं स्वस्य विला विक्रीतवान् ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२२ सेप्टेम्बर् दिनाङ्के सायं डेविड् मेडिकल इत्यनेन घोषितं यत्, कम्पनीयाः संस्थापकः, नियन्त्रकः भागधारकः, वास्तविकनियन्त्रकेषु अन्यतमः च चेन् युन्किन् इत्यस्य ८२ वर्षे रोगस्य अप्रभाविचिकित्सायाः कारणेन २० सितम्बर् दिनाङ्के मृतः

डेविड् मेडिकल इत्यनेन घोषितं यत् चेन् युन्किन् इत्यस्य परिवारात् कम्पनीयाः सूचना प्राप्ता यत् चेन् युन्किन् इत्यस्य रोगस्य अप्रभाविचिकित्सायाः कारणेन ८२ वर्षे २० सितम्बर् दिनाङ्के निधनं जातम्।

सार्वजनिकसूचनाः दर्शयन्ति यत् चेन् युन्किन् इत्यस्य जन्म १९४२ तमे वर्षे अभवत् ।सः पूर्वं डेविड् मेडिकल इत्यस्य निदेशकः उपाध्यक्षः च आसीत्, तथैव निङ्गबो मेडिकल डिवाइस इण्डस्ट्री एसोसिएशन इत्यस्य अध्यक्षः, झेजियांग मेडिकल डिवाइस इण्डस्ट्री एसोसिएशन इत्यस्य उपाध्यक्षः च आसीत्

२०२४ तमस्य वर्षस्य जूनमासस्य अन्ते यावत् । चेन् युन्किन् डेविड् मेडिकल इत्यस्य द्वितीयः बृहत्तमः भागधारकः अस्ति, यस्य भागधारकानुपातः २१.१२% अस्ति । डेविड् मेडिकल इत्यस्य अनुसारं चेन् युन्किन्, चेन् जैहोङ्ग्, चेन् जैवेइ च पिता-पुत्रयोः सम्बन्धः अस्ति, ते संयुक्तरूपेण कम्पनीयाः वास्तविकनियन्त्रकाः सन्ति ।

डेविड् मेडिकल इत्यनेन उक्तं यत् सम्प्रति कम्पनीयाः निदेशकमण्डलस्य, पर्यवेक्षकमण्डलस्य, वरिष्ठप्रबन्धनदलस्य च सदस्याः सामान्यतया स्वकर्तव्यं निर्वहन्ति, तथा च विविधाः व्यावसायिकक्रियाकलापाः सामान्यतया क्रियन्ते।

सार्वजनिकसूचनानुसारं डेविड् मेडिकलस्य स्थापना १९९२ तमे वर्षे अभवत् ।इदं स्वतन्त्रं अनुसन्धानं विकासं च, उत्पादनं, विक्रयं च एकीकृत्य राष्ट्रिय उच्चप्रौद्योगिकीयुक्तं उद्यमम् अस्ति शेन्झेन् स्टॉक एक्सचेंजस्य gem इत्यत्र भूमिः ।

सूचीकरणस्य आरम्भे कम्पनीयाः मुख्यव्यापारः व्यावसायिकशिशुपालनसाधनसमाधानं चिकित्सासाधनं च प्रदातुं आसीत् आक्रामकशल्ययन्त्राणि आपत्कालीनशल्यक्रिया च icu उत्पादानाम् त्रयोः प्रमुखक्षेत्रेषु एकः मञ्चचिकित्सायन्त्रकम्पनी। तेषु बालरोगचिकित्सा-प्रसूति-परिचर्या-उपकरणाः न्यूनतम-आक्रामक-शल्यक्रिया-यन्त्राणि च अनुसंधान-विकासस्य, उत्पादनस्य, विक्रयस्य च सम्पूर्ण-व्यापार-शृङ्खलां निर्मितवन्तः, तथा च कम्पनीयाः मूल-व्यापारः सन्ति, आपत्कालीन-शल्यचिकित्सा-आईसीयू-उत्पादाः वर्तमानकाले विन्यास-अनुसन्धान-विकास-पदे सन्ति, तथा च सन्ति कम्पनीयाः सामरिकविन्यासव्यापारः। अस्मिन् वर्षे प्रथमार्धे कम्पनी २६६ मिलियन युआन् परिचालन आयं प्राप्तवती, यत् मूलकम्पनीयाः कारणं शुद्धलाभं ४६.५२६१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ४९.३१ न्यूनता अभवत् % ।

वर्षस्य प्रथमार्धे कम्पनी वैश्वीकरणस्य गतिं त्वरितवती, विदेशेषु विपण्येषु विक्रयभागं लाभप्रदतां च अधिकं वर्धितवती बालरोगविज्ञानस्य प्रसूतिचिकित्सासाधनस्य च विदेशीयव्यापारेण ७४.८५३ मिलियन युआन् परिचालनआयः प्राप्तः, यत् गतवर्षस्य समानकालस्य तुलने ८.५९% वृद्धिः अभवत् गतवर्षस्य समानकालस्य अपेक्षया ५.६२% ।

स्टॉकमूल्यस्य दृष्ट्या नवीनतमस्य समये कम्पनीयाः शेयरमूल्यं प्रतिशेयरं ९.८ युआन् इति ज्ञापितं, यस्य कुलविपण्यमूल्यं प्रायः २.८ अरब युआन् अस्ति

निङ्गबो दैनिकस्य २०१८ तमे वर्षे प्रकाशितस्य प्रतिवेदनस्य अनुसारं चेन् युन्किन् निङ्गबोनगरस्य क्षियाङ्गशान् काउण्टी इत्यस्य गाओटाङ्गद्वीपे प्रौढः अभवत् । २०१५ तमे वर्षे वर्षादिने यदा चेन् युन्किन् स्वगृहनगरं प्रत्यागत्य गाओताङ्गदाओ-नगरस्य स्वास्थ्यकेन्द्रस्य समीपं गतः तदा सः अपश्यत् यत् चिकित्सालयस्य सुविधाः पुराणाः सन्ति, भवनानि च जर्जराणि सन्ति केषुचित् गृहेषु भित्तिः छिलता, गम्भीरः फफून्दः च भवति, केषुचित् भयानकाः अपि मन्यन्ते । सः अस्मिन् विषये अतीव भावुकः आसीत् ।

ततः बहुकालं न व्यतीतः, गाओताङ्गदाओ-नगरस्य शुभसमाचारः प्राप्तः : चेन् युन्किन् स्वस्य गृहनगरे नूतनस्य स्वास्थ्यकेन्द्रस्य निर्माणस्य समर्थनार्थं डान्चेङ्ग-नगरे विलाविक्रयणस्य निर्णयं कृतवान्, तथा च सम्बन्धित-काउण्टी-विभागानाम् अनुमोदनं प्राप्तुं यथाशक्ति प्रयतितवान् तस्मिन् एव वर्षे जुलैमासे चेन् युन्किन् इत्यनेन काउण्टी चैरिटी फेडरेशन इत्यनेन सह दानस्य सम्झौते हस्ताक्षरं कृत्वा अन्यपक्षं नीलामकम्पनीद्वारा विलास्य नीलामीकरणस्य न्यासः कृतः, ततः प्राप्तं १२ मिलियन युआन्-रूप्यकाणां धनं गाओटाङ्गदाओ-नगरस्य नवनिर्मित-स्वास्थ्यकेन्द्रे दानं कृतम् . क्षियाङ्गशान-दानस्य इतिहासे एतत् बृहत्तमं एकदानं अपि अस्ति ।

"धनस्य सर्वोत्तमः गन्तव्यः समाजस्य प्रतिदानं भवति! भविष्ये अहं मम गृहनगरे जनकल्याणकारी उपक्रमेषु योगदानं दास्यामि।" अवगम्यते यत् सः स्वस्य गृहनगरे चिकित्सासेवानां विकासाय, वंचितसमूहानां साहाय्यार्थं च २००७ तमे वर्षे "चेन् ज़ाई लव फाउण्डेशन" इति संस्थां स्थापितवान् ।