समाचारं

जीवनबीमापूर्वनिर्धारितव्याजदराणि न्यूनीकृतानि, अनेके बीमाकम्पनयः नूतनानि उत्पादनानि प्रारब्धवन्तः ।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज रिपोर्टर जू वेई

पूर्वनियामकआवश्यकतानां अनुसारं सितम्बरमासस्य प्रथमदिनात् आरभ्य नवपञ्जीकृतसामान्यबीमाउत्पादानाम् पूर्वनिर्धारितव्याजदरस्य उच्चसीमा २.५% भविष्यति। संवाददाता ज्ञातवान् यत् अनेके बीमाकम्पनयः क्रमशः १ सितम्बर् दिनाङ्कात् पूर्वं ३.०% पूर्वनिर्धारितव्याजदरेण साधारणबीमाउत्पादानाम् विक्रयं त्यक्तवन्तः, तथा च २.५% पूर्वनिर्धारितव्याजदरेण नूतनानि उत्पादनानि प्रारब्धवन्तः, यत्र वार्षिकीबीमा, सम्पूर्णजीवनबीमा, गम्भीररोगः च सन्ति बीमा इत्यादि। उद्योगस्य अन्तःस्थजनाः अवदन् यत् व्याजदराणां पतनस्य सन्दर्भे बीमानिधिनां निवेशस्य उपजः दबावेन निरन्तरं वर्तते, तथा च देयताव्ययस्य न्यूनीकरणं सम्पत्ति-देयता-मेलनस्य निहित-आवश्यकता अस्ति निर्धारितव्याजदरेषु न्यूनीकरणेन व्यक्तिगतबीमाकम्पनीनां दायित्वव्ययस्य न्यूनीकरणे, व्याजदरहानिजोखिमस्य समाधानं कर्तुं, उद्योगस्य स्वस्थं स्थायिविकासं च प्रवर्तयितुं साहाय्यं भविष्यति।

नवप्रक्षेपिताः बीमाउत्पादाः मूल्यवृद्धिं प्रारभन्ते

अस्मिन् वर्षे अगस्तमासे वित्तीयनिरीक्षणस्य राज्यप्रशासनेन "व्यक्तिगतबीमाउत्पादानाम् मूल्यनिर्धारणतन्त्रे सुधारस्य सूचना" (अतः परं "सूचना" इति उच्यते) जारीकृता, यस्मिन् स्पष्टीकृतं यत् १ सितम्बरतः आरभ्य पूर्वनिर्धारितस्य उच्चसीमा नवपञ्जीकृतसाधारणजीवनबीमाउत्पादानाम् व्याजदरः २.५ % यावत् समायोजितः भविष्यति, तदनुसारं प्रासंगिकदायित्वभण्डारमूल्यांकनव्याजदरः अपि कार्यान्वितः भवति तस्मिन् एव काले पूर्वनिर्धारितव्याजदरेण उच्चसीमाम् अतिक्रम्य साधारणजीवनबीमाउत्पादानाम् विक्रयः स्थगितः भविष्यति।

एकः बीमादलालः पत्रकारैः अवदत् यत् - "अस्माभिः सह सहकार्यं कुर्मः ये बीमाकम्पनयः एकैकस्य पश्चात् नूतनानि उत्पादनानि प्रारब्धवन्तः, यत्र विस्तारितः सम्पूर्णजीवनबीमा, गम्भीररोगबीमा, वार्षिकीबीमा इत्यादयः सन्ति उत्पादाः।"

उदाहरणार्थं, icbc axa life इत्यनेन नूतनानां वर्धितानां सम्पूर्णजीवनबीमा-उत्पादानाम्, गम्भीर-रोगबीमा-उत्पादानाम् आरम्भः कृतः; यूनाइटेड्हेल्थ् इत्यनेन विविधाः गम्भीररोगबीमाउत्पादाः प्रारब्धाः । केषाञ्चन नवप्रक्षेपितानां उत्पादानाम् वारण्टीदायित्वं पूर्वापेक्षया उन्नयनं कृतम् अस्ति । यथा, बालकानां कृते केचन गम्भीररोगबीमा मूल्यवर्धितसेवाः यथा मूलभूतसंरक्षणदायित्वं, विशेषचिकित्सासेवाः, विशेषज्ञविडियोपरामर्शः च योजयति

उपभोक्तृणां कृते पूर्वनिर्धारितव्याजदरेण न्यूनीकरणानन्तरं बीमाउत्पादानाम् मूल्यं वर्धयितुं शक्यते । उपर्युक्तः बीमादलालः पत्रकारैः अवदत् यत् एतत् समायोजनं एकवर्षात् अधिकस्य बीमाकालस्य दीर्घकालीन-उत्पादानाम् उपरि महत्त्वपूर्णं प्रभावं करिष्यति। केषाञ्चन रक्षणोत्पादानाम् मूल्यानि वर्धन्ते। ३० वर्षीयायाः महिलायाः ५,००,००० बीमितराशिं उदाहरणरूपेण गृहीत्वा, ३० वर्षीयस्य अवधिभुगतानस्य आधारेण, प्रीमियमः अधिकतया १२,००० युआन् तः १३,८०० युआन् यावत् भवति, निर्धारितव्याजदरसमायोजनात् पूर्वं मूल्यं १,१०० यावत् वर्धितम् अस्ति युआन् तः १७०० युआन् यावत्, १०% तः १४ % यावत् वृद्धिः ।

तदतिरिक्तं बालानाम् आजीवनं गम्भीररोगबीमाउत्पादानाम् अधिकमूल्यवृद्धिः भवति। बालकानां कृते आजीवनं गम्भीररोगस्य उत्पादं (मृत्युदायित्वं विना) उदाहरणरूपेण गृह्यताम् 0 वर्षस्य आयुषः बीमाकरणस्य समानशर्तानाम् अन्तर्गतं तथा च 500,000 युआनस्य बीमितराशिः, 31 जुलाई 2023 दिनाङ्के मूल्यसमायोजनस्य अनन्तरं मूल्यानि तथा च अगस्त ३१, २०२४ क्रमशः भविष्यति ते सन्ति: २१८५ युआन् २६२० युआन् च, मूल्यसमायोजनपरिधिः क्रमशः १६% २०% च ।

उद्योगस्य स्वस्थं स्थायिविकासं च प्रवर्तयन्तु

उद्योगस्य अन्तःस्थानां मतं यत् बीमाउत्पादानाम् पूर्वनिर्धारितव्याजदरे न्यूनतायाः प्रभावः अल्पकालीनरूपेण प्रीमियम-आयस्य उपरि भवितुम् अर्हति, परन्तु दीर्घकालीनरूपेण, एतत् उद्योगस्य प्रसार-हानि-जोखिमस्य समाधानं कर्तुं साहाय्यं करिष्यति तथा च उद्योगस्य स्थायिविकासं प्रवर्धयिष्यति।

अर्थशास्त्री नूतनवित्तविशेषज्ञः च यु फेङ्गहुई इत्यनेन जिमु न्यूजस्य संवाददात्रेण सह साक्षात्कारे उक्तं यत् निर्धारितव्याजदरस्य ३.०% तः २.५% यावत् न्यूनीकरणेन उपभोक्तृषु बीमाउद्योगे च प्रभावः भविष्यति। उपभोक्तृणां कृते नूतनबीमा-उत्पादानाम् उपज-दरः न्यूनीभवति, ते च तत् न्यून-आकर्षकं पश्यन्ति, भविष्यस्य दावान् आच्छादयितुं अन्यनिवेश-मार्गेषु, यथा बैंक-वित्तपोषणम्, स्टॉक्, निधि-आदिषु अपि गमिष्यन्ति तथा प्रबन्धनव्ययः, बीमाकम्पनयः बीमाप्रीमियमं वर्धयिष्यति।

परन्तु बीमा उद्योगस्य कृते पूर्वनिर्धारितव्याजदराणां न्यूनीकरणेन बीमाकम्पनीनां प्रसारहानिस्य जोखिमस्य उत्तमनियन्त्रणे सहायता भविष्यति तथा च बीमाकम्पनयः उच्चपूर्वनिर्धारितव्याजदराणां उत्पादानाम् उपरि स्वस्य निर्भरतां न्यूनीकरिष्यन्ति तथा च संरक्षणउत्पादानाम् विकासं विकासं च वर्धयिष्यन्ति | समग्रतया, एतत् समायोजनं जोखिमानां नियन्त्रणे, उत्पादसंरचनायाः अनुकूलनं, सेवागुणवत्तासुधारं, उद्योगस्य स्वस्थं स्थायिविकासं च प्रवर्तयितुं साहाय्यं करिष्यति।

बीमाउत्पादानाम् मूल्यवृद्धेः अनन्तरं उपभोक्तृभिः विन्यासकाले केषु विषयेषु ध्यानं दातव्यम्? यू फेंगहुई इत्यनेन स्मरणं कृतं यत् बीमाउत्पादानाम् चयनं कुर्वन् उपभोक्तृभिः बीमाकम्पन्योः प्रतिष्ठा, सेवागुणवत्ता, उत्पादकवरेजं च अधिकं ध्यानं दातव्यं, न तु केवलं प्रतिफलस्य दरस्य आधारेण आवंटनं कर्तव्यम् ability and other factors. विभिन्नबीमाकम्पनीनां उत्पादानाम् तुलनां कुर्वन्तु तथा च अधिकतर्कसंगतनिर्णयान् कर्तुं कवरेज, मूल्यं, दावासेवाः इत्यादीनां विविधकारकाणां विचारं कुर्वन्तु।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया वार्तासुरागं प्रदातुं स्वागतं न कुर्वन्तु।

प्रतिवेदन/प्रतिक्रिया