समाचारं

नमस्कारः, देशस्य सेवायाः द्वयोः पीढीयोः भावाः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

21 सितम्बर् दिनाङ्के सायं तियानजिन्, सशस्त्रपुलिस झिन्जियांग कोरस्य असघर नुर्ताई नानकाईनगरे आयोजितस्य वैचारिकराजनैतिकपाठ्यक्रमस्य "मातृभूमिभूमिविषये युवानां अध्यायस्य लेखनम्" इत्यस्य ऑनलाइनविषयप्रचारस्य अन्तरक्रियाशीलमार्गदर्शनकार्यक्रमे वदति स्म विश्वविद्यालयः पितुः फोटों सैन्यं नमस्कारं कुरुत। तियान् जियाशुओ/ 1999 द्वारा।
असगर नूरः प्रायः संवाददातृभिः सह क्षणद्वयस्य विषये वार्तालापं करोति।
प्रथमः क्षणः १९९८ तमे वर्षे जूनमासस्य २६ दिनाङ्के आसीत् यदा असघरस्य पिता झिन्जियाङ्ग-नगरस्य आतङ्कवादविरोधी पुलिसकर्मी नुर्ताई अनिवालबेक् हिंसक-आतङ्कवादिनः गृहीतुं मिशनस्य समये मृतः तस्मिन् समये असघरस्य वयः केवलं द्विवर्षीयः आसीत्, तस्य पिता केवलं तस्य स्मृतौ "अस्पष्टा" आभासं त्यक्तवान् ।
द्वितीयः क्षणः २०१८ तमस्य वर्षस्य जुलैमासे आसीत् । २२ वर्षीयः असगरः सशस्त्रपुलिसबलस्य सेवां करोति तस्मिन् वर्षे हुआइहे नदीबेसिन्-नगरे जलप्रलयस्य आपदा अभवत्, परन्तु असगरः अवाप्तवान् यत् सः युद्धाय प्रेषितानां जनानां सूचीयां नास्ति जलप्लावनम् । सः अतीव उत्साहितः सन् कागदखण्डं उद्धृत्य शीघ्रमेव "याचिकापत्रं" हस्तलिखितवान्, आपदानिवारणाय अग्रपङ्क्तौ गन्तुं आवेदनं कृतवान् ।
अस्मिन् क्षणे असगरस्य पितुः चयनं "पूर्णतया अवगन्तुं" २० वर्षाणि यावत् समयः अभवत् । याचिकायां सः स्वस्य कोमलहस्तलेखेन स्वभावं प्रकटितवान् यत् "अधुना यदा आपदा आगतवती, जनानां जीवनं सम्पत्तिं च (सुरक्षा) उल्लङ्घयति, जनाः च दुर्गते सन्ति, तदा अहं सैनिकत्वेन तस्मात् बहिः कथं तिष्ठामि? अहम् जनानां मातृभूमिस्य च कृते युद्धं कर्तुं याचनां कर्तुं इच्छुकः अस्मि।"
२१ सितम्बर् दिनाङ्कस्य सायं नानकाई विश्वविद्यालये आयोजितस्य वैचारिकराजनैतिकपाठ्यक्रमस्य "मातृभूमिभूमिविषये युवानां अध्यायस्य लेखनम्" इत्यस्य ऑनलाइनविषयप्रचारस्य अन्तरक्रियाशीलमार्गदर्शनस्य च कार्यक्रमे अशरः तस्मिन् समये स्वपितुः विषये स्वस्य अवगमनस्य विषये चर्चां कृतवान् क्षण। सः अवदत् यत् तस्य पितुः वीरयुद्धं सेकण्ड्-विभाजन-निर्णयः इव भासते, परन्तु "यस्य पुलिस-कर्मचारिणः ४० तः अधिकेषु युद्धेषु भागं गृहीत्वा १३० तः अधिकान् अपराधिनः मृगयाम् अकरोत्, तस्य कृते संकटस्य सम्मुखे स्थातुं तस्य प्रवृत्तिः एव" इति " " .
असगरः स्वपितुः विषये असंख्यवारं शिकायतुं प्रवृत्तः । प्राथमिकविद्यालयस्य द्वितीयश्रेण्यां विद्यालयेन "मम पिता" इति विषयरचना नियुक्ता, सः केवलं फोटोमध्ये पितुः विषये एव लिखितुं शक्नोति स्म । नानकाई विश्वविद्यालयस्य मञ्चे एकः युवा अभिनेता स्वस्य बाल्यकालस्य स्वरं प्रदर्शितवान् यत् "अहं न अवगच्छामि, मम मातुः मम च अपेक्षया मम सहचराः अधिकं महत्त्वपूर्णाः सन्ति वा?"
आयोजनस्थले एकः प्रेम्णः स्वरः अवदत् यत् "यदा त्वं वृद्धः भविष्यसि तदा त्वं पितुः बलिदानस्य अर्थं अवगमिष्यसि" इति ।
“अस्य सम्भाषणस्य विषये मया असंख्यवारं स्वप्नं दृष्टम्” इति असघरः अवदत् ।
परन्तु वस्तुतः सः स्पष्टं उत्तरं प्राप्तुं न शक्तवान्, केवलं क्षणं क्षणं उत्तरं प्राप्तुं शक्नोति स्म ।
यदा सः बालः आसीत् तदा सः तस्य मातुलपुत्रेण सह वस्त्रक्रयणार्थं वस्त्रभण्डारं गतः, तस्य मातुलपुत्रः च प्रथमदृष्ट्या छद्मवर्दीयाः प्रेम्णि अभवत्, "यतोहि तत् पितुः वर्णः आसीत्" इति २०१५ तमे वर्षे यदा सः महाविद्यालयप्रवेशपरीक्षायाः आवेदनं कृतवान् तदा सः चीनदेशस्य जनसार्वजनिकसुरक्षाविश्वविद्यालये आवेदनं कर्तुं आशां कृतवान्, परन्तु तस्य माता न इच्छति स्म यत् सः एतत् मार्गं स्वीकुर्यात् यतः सः तस्य सुरक्षायाः चिन्ताम् अनुभवति स्म सः अवगच्छत्, परन्तु तदपि सः "कानून" प्रमुखत्वेन स्वस्य पञ्च अपि विकल्पान् पूरितवान् । तस्य दृष्ट्या भविष्ये जनपुलिसपदाधिकारी भवितुं एषा सज्जता अस्ति। पश्चात् सः नानकाई विश्वविद्यालयस्य विधिविभागे प्रवेशं प्राप्तवान् । २०१७ तमे वर्षे महाविद्यालयस्य छात्राणां नियुक्तिऋतौ सः पुनः सेनायाः सदस्यतायाः प्रस्तावम् अयच्छत् । अस्मिन् समये मम माता तदनुमोदितवती। विशेषसञ्चालनदले सः अधिकवीर-आभायुक्तः स्नाइपरः भवितुं त्यक्त्वा "किमपि संकटस्य सम्मुखे अग्रपङ्क्तौ भवितुं आशां कुर्वन् एव" ईओडी-सैनिकः भवितुम् अचलत्
२०१७ तमे वर्षे सेनायाः सदस्यतायाः पूर्वसंध्यायां नानकाई विश्वविद्यालयेन "शी जिनपिङ्गस्य सप्तवर्षस्य शिक्षितयुवानां" अध्ययनार्थं नवनियुक्तानां महाविद्यालयस्य अष्टानां छात्राणां आयोजनं कृतम्, अष्टभिः छात्रैः सर्वसम्मत्या राष्ट्रपतिं शी जिनपिङ्गं प्रति पत्रं लिखितुं निर्णयः कृतः तस्मिन् वर्षे सेप्टेम्बर्-मासस्य २३ दिनाङ्के शी जिनपिङ्ग् इत्यनेन अष्टभ्यः महाविद्यालयस्य छात्रेभ्यः उत्तरं दत्तं यत् तेषां सेनायां सम्मिलितुं देशस्य सेवां च कर्तुं तेषां महत्त्वाकांक्षायाः, अनुरागस्य च विषये स्वस्य आनन्दं प्रकटितवान्, तेषां प्रतिभां प्रदर्शयितुं, इस्पातरूपेण टेम्पर् कर्तुं च प्रोत्साहितवान्
वर्षद्वयं यावत् सेवां कृत्वा असघरः अध्ययनं सम्पन्नं कर्तुं नानकाई विश्वविद्यालयं प्रति प्रत्यागतवान् । २०२१ तमे वर्षे स्नातकस्य ऋतुकाले सः पुनः सैन्यशिबिरे दृष्टिम् अस्थापयत्, सशस्त्रपुलिसस्य झिन्जियाङ्गकोर्-इत्यस्य कमाण्ड्-प्रबन्धन-पदस्य च प्रत्यक्ष-भर्ती-चयनार्थं पञ्जीकरणं कृतवान्
अधुना सशस्त्रपुलिस-झिन्जियाङ्ग-कोर्-मध्ये वर्षत्रयं यावत् कार्यं कृत्वा तस्य पदानि पितुः पदानि अधिकं आच्छादयन्ति ।
उत्सवेषु सः सर्वदा विमानस्थानकस्य गस्तं करोति, यात्रिकाणां आगमनं गमनञ्च पश्यति, परिवारस्य सदस्यानां समागमं, प्रेमिणः परस्परं आलिंगनं च दृष्ट्वा सः चिन्तयति यत् एकदा तस्य पिता "सहस्राणां परिवारानां सामञ्जस्यस्य" आदानप्रदानं कृतवान् कार्ये । सामाजिकविकासे अस्माकं व्यवसायः एतादृशी मौलिकभूमिकां निर्वहति।
कजाख-आख्यायिकायां "अस्घरः" भव्यः पर्वतः अस्ति । अशरस्य कुटुम्बे बहवः सैनिकाः सन्ति। "मम लक्ष्यं मम पितुः पितामहः च इव व्यक्तिः भवितुम् अस्ति, यः झिन्जियाङ्ग-नगरस्य सामञ्जस्यं स्थिरतां च निरन्तरं योगदानं दातुं शक्नोति।"
सः नानकाईविश्वविद्यालयस्य पूर्वजानां वीरकर्मणां विषये पठितुं रोचते, नानकाईविश्वविद्यालयस्य पुरातनस्य अध्यक्षस्य झाङ्ग बोलिंग् इत्यस्य कथायाः विषये विशेषतया प्रभावितः भवति, यः “पुत्रेण सह देशस्य प्रतिज्ञां कृतवान्” २०१९ तमे वर्षे द्विवर्षीयं अनिवार्यसैन्यसेवां सम्पन्नं कृत्वा विद्यालयं प्रत्यागत्य परिसरे देशभक्तिप्रचारं कृतवान् । अधुना सः नानकाईविश्वविद्यालयस्य स्नातकः सशस्त्रपुलिसदलस्य सक्रियपुलिसपदाधिकारी च भूत्वा स्वस्य व्यक्तिगतअनुभवेन युवानां प्रभावं कर्तुं परिसरं प्रत्यागतवान् अस्ति। "एतत् अपि एकप्रकारस्य उत्तराधिकारः इति मन्ये।"
विद्यालयं प्रत्यागत्य सः अद्यतनयुवानां छात्राणां कृते वक्तुम् इच्छति यत् "यदि भवन्तः आरम्भादेव किं कर्तव्यमिति निर्णयं कुर्वन्ति तर्हि दृढतया अनुसरणं कर्तव्यम्" इति।
यदा तस्य पिता मृतः तदा सः केवलं २९ वर्षीयः आसीत् । झिन्जियाङ्ग-नगरे कार्यं कर्तुं प्रत्यागन्तुं पूर्वं तस्य माता तस्मै एतत् पदकं दत्तवती । तस्मिन् मातुः अपेक्षाः सन्ति इति सः अनुभवति स्म ।
२१ सेप्टेम्बर्-मासस्य सायंकाले एआइ-प्रौद्योगिक्याः साहाय्येन असघरस्य पितुः छायाचित्रं चलितम् । तस्मिन् फोटो मध्ये हरितवर्णीयं सैन्यवर्दीधारिणी नुर्ता अनिवालबेक् स्वपुत्रं दृष्ट्वा स्मितं कृतवती । असघरः परिवृत्तः, पर्दायां स्वपितुः सम्मुखीभूय मानकसैन्यनमस्कारं कृतवान् । "पिता, भवतः पुत्रः प्रौढः अभवत्, भवतः सदृशः पुरुषः, भवतः सदृशः लोहरक्तः रक्षकः च अभवत्।"
चीन युवा दैनिक·चीन युवा दैनिक संवाददाता गुओ युजी प्रशिक्षु संवाददाता काओ वी स्रोत: चीन युवा दैनिक
(स्रोतः चीनयुवा दैनिकः)
प्रतिवेदन/प्रतिक्रिया