समाचारं

"इजरायलस्य महत्त्वपूर्णलक्ष्येषु आक्रमणं कृतम्"।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः सन्दर्भ समाचारः सीसीटीवी अन्तर्राष्ट्रीयसमाचारः सीसीटीवी समाचारः

एजेन्स फ्रान्स-प्रेस् इत्यनेन २२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ईरानीसमर्थकैः इराकी-सैनिकैः २२ दिनाङ्के इजरायल्-देशे ड्रोन्-आक्रमणस्य घोषणा कृता इजरायल-सेना इराक्-देशात् रात्रौ "बहुसंदिग्ध-वायु-लक्ष्याणि" अवरुद्धवती इति दावान् अकरोत्

समाचारानुसारं मिलिशियासङ्गठनेन "टेलिग्राम" सामाजिकमञ्चे एकं वक्तव्यं जारीकृतं यत् "इराकदेशस्य इस्लामिकप्रतिरोधसङ्गठनस्य योद्धाभिः 22 दिनाङ्के प्रातःकाले कब्जितक्षेत्रे सामरिकस्थाने प्रहारार्थं ड्रोन्-इत्यस्य उपयोगः कृतः उक्तवान् यत् आक्रमणं to "गाजा-जनानाम् समर्थनम्" इत्यनेन कृतम् ।

जर्मन-प्रेस-एजेन्सी-संस्थायाः अनुसारं,इराक-इस्लामिक-प्रतिरोधः २२ तमे दिनाङ्के अवदत् यत् ते इजरायल्-देशे आक्रमणं कृतवन्तः, क्रूज-क्षेपणास्त्र-ड्रोन्-इत्येतयोः उपयोगेन "महत्त्वपूर्णं लक्ष्यं" प्रहारं कृतवन्तः ।

प्रतिवेदनानुसारं इराकस्य इस्लामिकप्रतिरोधसमूहेन आक्रमणस्य विशिष्टपरिस्थितिः निर्दिष्टा, परन्तु आक्रमणानि निरन्तरं करिष्यन्ति इति उक्तम्।

इजरायल् रक्षासेना पूर्वतः इजरायल् प्रति उड्डीयमानानि वस्तूनि अवरुद्धवन्तः इति कथ्यते।

इजरायलसैन्येन उक्तं यत् इराकदेशात् इजरायलस्य समीपं गच्छन्ति अनेके ड्रोन्-यानानि।

तत्र उक्तं यत् एलाट्-बन्दरगाहनगरस्य उत्तरदिशि वाडी-अल्-अरब-क्षेत्रे वायु-आक्रमणस्य सायरन-ध्वनिः अभवत् । इजरायल-कब्जित-गोलान्-उच्चस्थानेषु अपि वायु-आक्रमण-सायरन्-इत्येतत् श्रूयते ।

समाचारानुसारं सम्प्रति चोटस्य सूचनाः न प्राप्यन्ते ।

लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-देशेन सह "मुक्त-गणना-युद्धे" प्रविष्टवान् इति वदति

लेबनानस्य हिजबुलस्य "द्वितीयक्रमाङ्कस्य" उपमहासचिवः नैम कासिमः च २२ सितम्बर् दिनाङ्के अवदत् यत् लेबनानदेशस्य हिजबुलः इजरायलेन सह युद्धस्य नूतनपदे प्रविष्टः अस्ति, यत् "गणनायाः मुक्तयुद्धम्" अस्ति। नैम कासिमः एतत् वक्तव्यं लेबनानस्य हिजबुल-सङ्घस्य वरिष्ठसदस्यस्य अन्त्येष्टौ भागं गृहीत्वा कृतवान् यः २० सितम्बर्-दिनाङ्के बेरूत-नगरस्य दक्षिण-बाह्यभागे इजरायल-वायु-आक्रमणे मृतः आसीत्


इजरायलस्य पीएम हिज्बुल-सङ्घस्य धमकीम् अयच्छत् अस्य द्वन्द्वस्य चक्रस्य व्याप्तेः अनन्तरं प्रथमवारं सः सार्वजनिकरूपेण वदति।

सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यनेन स्थानीयसमये २२ सितम्बर् दिनाङ्के विडियोवक्तव्यं प्रकाशितम्।

इजरायलसेना दक्षिणे लेबनानदेशे २१ सितम्बर् दिनाङ्के बृहत्रूपेण वायुप्रहारं कृतवती ततः परं तस्य प्रथमं सार्वजनिकवक्तव्यम् अस्ति, लेबनानदेशस्य हिजबुल-सङ्घः च क्षेपणास्त्रैः रॉकेट्-इत्यनेन च प्रतिक्रियाम् अददात्

नेतन्याहू तर्जितवान् यत्, "विगतदिनेषु वयं हिज्बुल-सङ्घस्य विरुद्धं एतादृशानि प्रहार-मालाम् आरब्धवन्तः यत् सः कल्पयितुं न शक्नोति स्म । यदि परः अद्यापि सन्देशं न अवगच्छति तर्हि अन्ते ते अवगमिष्यन्ति।

नेतन्याहू इत्यनेन अपि पुनः उक्तं यत् "इजरायलः उत्तरक्षेत्रे सुरक्षां पुनः स्थापयिष्यति, स्थानीयनिवासिनः गृहं प्रत्यागन्तुं च अनुमन्यते" इति ।

रक्षामन्त्री : लेबनानदेशस्य हिजबुल-सङ्घस्य मृगया क्रियते, इजरायल-सैन्यं च सर्वथा स्वस्य युद्ध-लक्ष्यं सम्पन्नं करिष्यति |

"सीसीटीवी इन्टरनेशनल् न्यूज्" इत्यस्य अनुसारं इजरायलस्य रक्षामन्त्रालयेन इजरायलस्य वायुसेना कमाण्ड् सेण्टर् इत्यत्र २२ सितम्बर् दिनाङ्के इजरायलस्य रक्षामन्त्री गलान्टे इत्यस्य एकः भिडियो प्रकाशितः।

गलान्टे इत्यनेन भिडियोमध्ये उक्तं यत्,लेबनानदेशस्य हिजबुल-सङ्घः इजरायल-सेनायाः युद्धशक्तिं अनुभवितुं आरब्धवान्, मृगयायां च अतीव असहजतां अनुभवति स्म । एतानि कार्याणि यावत् उत्तरनिवासिनः सुरक्षिततया स्वगृहं प्रति प्रत्यागन्तुं न शक्नुमः तावत् यावत् निरन्तरं भविष्यन्ति। एतत् लक्ष्यं, एतत् एव मिशनं, तस्य सिद्ध्यर्थं यत् किमपि करणीयम् अस्ति तत् करिष्यामः।

इजरायल-लेबनान-देशयोः खतरनाका स्थितिः तीव्ररूपेण वर्धयितुं शक्नोति इति इजरायल-राष्ट्रपतिः वदति

सीसीटीवी न्यूज इत्यस्य अनुसारं इजरायल् राष्ट्रपतिः हर्जोग् इत्यनेन २२ सितम्बर् दिनाङ्के ब्रिटिश स्काई न्यूज् इत्यस्य साक्षात्कारे उक्तं यत् इजरायल्-लेबनान्-देशयोः वर्तमानस्थितिः “अति खतरनाका अस्ति, अत्यन्तं भयंकरः अपि भवितुम् अर्हति” इति हर्जोग् इत्यनेन अपि तर्कः कृतः यत् "इजरायल्-देशस्य लेबनान-देशेन सह युद्धं कर्तुं कोऽपि रुचिः नास्ति । लेबनान-देशः हिज्बुल-सङ्घस्य 'अपहृतः' अभवत्" इति ।

यदा पृष्टः यत् इजरायल् इरान्देशे लक्ष्यविरुद्धं वायुप्रहारं करिष्यति वा इति तदा हर्जोग् अवदत् यत्, "अन्तर्राष्ट्रीयसमुदायस्य समक्षं एषः प्रश्नः अस्ति। इजरायल् स्वजनस्य रक्षणार्थं यत्किमपि करिष्यति तत् करिष्यति" इति।